Occurrences

Avadānaśataka
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Suśrutasaṃhitā
Bhāratamañjarī
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 6, 4.4 pitā putrasya rogaṃ vṛddhaṃ jātaṃ dṛṣṭvā avaśyaṃ putro mariṣyati yad vaidyenāpi cāsya rogasya cikitsituṃ na śakyate iti mūrcchayā bhūmau patitaḥ /
Mahābhārata
MBh, 6, 60, 46.2 mūrchayābhiparītāṅgo dhvajayaṣṭim upāśritaḥ //
MBh, 6, 80, 30.3 mūrchayābhiparītāṅgau vyāyāmena ca mohitau //
MBh, 7, 9, 5.1 āsanaṃ prāpya rājā tu mūrchayābhipariplutaḥ /
MBh, 7, 14, 31.2 viceṣṭantaṃ yathā nāgaṃ mūrchayābhipariplutam //
MBh, 7, 83, 18.2 niṣasāda rathopasthe mūrchayābhipariplutaḥ //
MBh, 7, 90, 42.2 visṛjan saśaraṃ cāpaṃ mūrchayābhipariplutaḥ //
Saundarānanda
SaundĀ, 8, 20.1 avaśaḥ khalu kāmamūrcchayā priyayā śyenabhayād vinākṛtaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 165.1 tatra kāpālikaṃ dṛṣṭvā suṣuptaṃ madamūrchayā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 156.1 iti tatkālasambhūtamūrchayākṣipyate gatiḥ /
Suśrutasaṃhitā
Su, Śār., 8, 14.1 kṣīṇasya bahudoṣasya mūrchayābhihatasya ca /
Bhāratamañjarī
BhāMañj, 12, 49.2 vilokya tāraṃ krośantī ruddhā sakhyeva mūrcchayā //
Ānandakanda
ĀK, 1, 2, 191.2 prīṇanti pitaro harṣānmūrchayā sarvadevatāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 83.1 dṛṣṭvā kanyāṃ ca tāṃ daityo mūrcchayā patito bhuvi /
SkPur (Rkh), Revākhaṇḍa, 97, 42.2 mūrcchayā tasya tadbījaṃ patitaṃ sāgarāmbhasi //