Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Skandapurāṇa
Āryāsaptaśatī

Carakasaṃhitā
Ca, Vim., 5, 3.1 yāvantaḥ puruṣe mūrtimanto bhāvaviśeṣāstāvanta evāsmin srotasāṃ prakāraviśeṣāḥ /
Ca, Śār., 4, 13.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke iti budhāstvevaṃ draṣṭumicchanti //
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Mahābhārata
MBh, 2, 8, 27.2 svadhāvanto barhiṣado mūrtimantastathāpare //
MBh, 2, 8, 29.3 upāsate dharmarājaṃ mūrtimanto nirāmayāḥ //
MBh, 2, 11, 17.3 mūrtimanto mahātmāno mahāvrataparāyaṇāḥ //
MBh, 2, 11, 30.4 catvāro mūrtimanto vai trayaścāpyaśarīriṇaḥ /
MBh, 3, 83, 73.1 tatra vedāś ca yajñāś ca mūrtimanto yudhiṣṭhira /
MBh, 5, 11, 12.2 ṛtavaḥ ṣaṭ ca devendraṃ mūrtimanta upasthitāḥ /
MBh, 12, 176, 4.1 pṛthivī parvatā meghā mūrtimantaśca ye pare /
MBh, 12, 326, 54.1 mūrtimantaḥ pitṛgaṇāṃścaturaḥ paśya sattama /
MBh, 12, 327, 28.2 bhūtebhyaścaiva niṣpannā mūrtimanto 'ṣṭa tāñśṛṇu //
Rāmāyaṇa
Rām, Bā, 27, 10.2 divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ //
Harivaṃśa
HV, 13, 4.3 catvāro mūrtimanto vai traya eṣāṃ amūrtayaḥ //
HV, 13, 49.1 amūrtimantaḥ pitaro dharmamūrtidharā mune /
HV, 13, 50.2 yān vakṣyāmi dvijaśreṣṭha mūrtimanto hi te smṛtāḥ /
Liṅgapurāṇa
LiPur, 1, 103, 52.2 vedāś ca mūrtimantaste praṇemustaṃ maheśvaram //
Matsyapurāṇa
MPur, 13, 3.1 mūrtimanto 'tha catvāraḥ sarveṣām amitaujasaḥ /
MPur, 110, 9.1 tatra vedāśca yajñāśca mūrtimanto yudhiṣṭhira /
MPur, 148, 26.2 ṛtavo mūrtimantaśca svakālaguṇabṛṃhitāḥ //
MPur, 154, 42.1 ṛtavo mūrtimantastamupāsante hyaharniśam /
MPur, 154, 106.1 meruprabhṛtayaścāpi mūrtimanto mahābalāḥ /
Skandapurāṇa
SkPur, 13, 64.2 mūrtimanta upāgamya alaṃcakruḥ purottamam //
SkPur, 13, 73.2 udvāhaḥ śaṃkarasyeti mūrtimanta upasthitāḥ //
Āryāsaptaśatī
Āsapt, 2, 246.2 chāye kim iha vidheyaṃ muñcanti na mūrtimantas tvām //