Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Rasamañjarī

Mahābhārata
MBh, 3, 41, 18.2 tad astraṃ pāṇḍavaśreṣṭhaṃ mūrtimantam ivāntakam //
MBh, 3, 203, 29.2 mūrtimantaṃ hi taṃ viddhi nityaṃ karmajitātmakam //
MBh, 12, 291, 15.2 mūrtimantam amūrtātmā viśvaṃ śaṃbhuḥ svayaṃbhuvaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 137.2 apavargam ivādrākṣīn mūrtimantaṃ tridaṇḍinam //
Daśakumāracarita
DKCar, 1, 5, 6.1 sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṃkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe /
Divyāvadāna
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Matsyapurāṇa
MPur, 173, 5.2 gadāparighasampūrṇaṃ mūrtimantamivārṇavam //
Suśrutasaṃhitā
Su, Sū., 30, 18.1 yaścānilaṃ mūrtimantamantarikṣaṃ ca paśyati /
Rasamañjarī
RMañj, 10, 10.2 yaśca nīlaṃ mūrtimantam antarikṣaṃ ca paśyati //