Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Garuḍapurāṇa
Hitopadeśa
Rājanighaṇṭu
Bhāvaprakāśa
Parāśaradharmasaṃhitā
Rasataraṅgiṇī

Atharvaveda (Paippalāda)
AVP, 1, 64, 4.2 ni tvādhamasmiṃl lomni ny u tvā muṣkayor mṛje //
AVP, 1, 68, 1.2 evā bhinadmi te muṣkau tasmai tvām avase huve //
AVP, 1, 68, 5.2 te te bhinadmi śamyayāmuṣyā adhi muṣkayoḥ //
AVP, 1, 90, 2.1 yat te balāsa tiṣṭhataḥ kakṣe muṣkāv apākṛtam /
AVP, 4, 5, 10.2 atandro aśvapā iva nāva glāyo 'dhi muṣkayoḥ //
AVP, 12, 7, 9.2 bhinattu muṣkāv api yātu śepaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 37, 7.2 bhinadmi muṣkāv api yāmi śepaḥ //
AVŚ, 6, 127, 2.1 yau te balāsa tiṣṭhataḥ kakṣe muṣkāv apaśritau /
AVŚ, 6, 138, 4.2 te te bhinadmi śamyayāmuṣyā adhi muṣkayoḥ //
AVŚ, 6, 138, 5.2 evā bhinadmi te śepo 'muṣyā adhi muṣkayoḥ //
AVŚ, 8, 6, 5.2 arāyān asyā muṣkābhyāṃ bhaṃsaso 'pa hanmasi //
AVŚ, 8, 6, 15.2 khalajāḥ śakadhūmajā uruṇḍā ye ca maṭmaṭāḥ kumbhamuṣkā ayāśavaḥ /
AVŚ, 11, 9, 17.1 caturdaṃṣṭrāñchyāvadataḥ kumbhamuṣkāṁ asṛṅmukhān /
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 21.1 asyūtanāsikābhyāṃ samuṣkābhyām atudann ārayā muhurmuhur abhyucchandayan //
BaudhDhS, 3, 2, 3.1 prāk prātarāśāt karṣī syād asyūtanāsikābhyāṃ samuṣkābhyām atudann ārayā muhurmuhur abhyucchandayan //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 3.2 lomāni barhiś carmādhiṣavaṇe samiddho madhyatas tau muṣkau /
Jaiminīyabrāhmaṇa
JB, 1, 162, 4.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 162, 5.0 sa ha punar etyovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti vai mām iyam āheti //
JB, 1, 162, 9.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 228, 6.0 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanaṃ pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsata iti //
Ṛgveda
ṚV, 4, 2, 2.2 dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca //
ṚV, 4, 6, 9.2 aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ //
ṚV, 6, 46, 3.2 sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe //
ṚV, 8, 19, 32.1 tam āganma sobharayaḥ sahasramuṣkaṃ svabhiṣṭim avase /
ṚV, 10, 38, 5.2 pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate //
ṚV, 10, 102, 4.2 pra muṣkabhāraḥ śrava icchamāno 'jiram bāhū abharat siṣāsan //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 107.0 ūṣasuṣimuṣkamadho raḥ //
Carakasaṃhitā
Ca, Sū., 14, 22.2 mūtrakṛcchre mahattve ca muṣkayoraṅgamardake //
Mahābhārata
MBh, 12, 329, 14.2 kauśikanimittaṃ cendro muṣkaviyogaṃ meṣavṛṣaṇatvaṃ cāvāpa /
MBh, 12, 331, 25.2 vyūḍhoraskau dīrghabhujau tathā muṣkacatuṣkiṇau //
Amarakośa
AKośa, 2, 341.2 muṣko 'ṇḍakośo vṛṣaṇaḥ pṛṣṭhavaṃśādhare trikam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 14.2 alpaṃ vaṅkṣaṇayoḥ svalpaṃ dṛṅmuṣkahṛdaye na vā //
AHS, Sū., 17, 26.2 mahattve muṣkayoḥ khalyām āyāme vātakaṇṭake //
AHS, Sū., 29, 50.2 grīvālalāṭamuṣkasphiṅmeḍhrapāyūdarādiṣu //
AHS, Sū., 29, 63.1 samaṃ mehanamuṣke ca netre saṃdhiṣu ca ślatham /
AHS, Śār., 4, 8.1 muṣkavaṅkṣaṇayor madhye viṭapaṃ ṣaṇḍhatākaram /
AHS, Śār., 5, 79.2 arśāṃsi pāṇipannābhigudamuṣkāsyaśophinam //
AHS, Nidānasthāna, 9, 16.2 sthānāccyutam amuktaṃ hi muṣkayorantare 'nilaḥ //
AHS, Nidānasthāna, 9, 17.2 vastirukkṛcchramūtratvamuṣkaśvayathukāriṇī //
AHS, Nidānasthāna, 10, 23.1 vastimehanayos todo muṣkāvadaraṇaṃ jvaraḥ /
AHS, Nidānasthāna, 11, 22.1 muṣkau vaṅkṣaṇataḥ prāpya phalakośābhivāhinīḥ /
AHS, Nidānasthāna, 11, 30.2 upekṣyamāṇasya ca muṣkavṛddhim ādhmānarukstambhavatīṃ sa vāyuḥ /
AHS, Kalpasiddhisthāna, 5, 8.1 vidāhaṃ gudakoṣṭhasya muṣkavaṅkṣaṇavedanām /
AHS, Utt., 21, 53.3 vardhamānaḥ sa kālena muṣkavallambate 'tiruk //
AHS, Utt., 26, 24.1 pādau vilambimuṣkasya prokṣya netre ca vāriṇā /
AHS, Utt., 33, 8.1 sarvaje sarvaliṅgatvaṃ śvayathur muṣkayorapi /
Kāmasūtra
KāSū, 7, 1, 4.2 meṣabastamuṣkasiddhasya payasaḥ saśarkarasya pānaṃ vṛṣatvayogaḥ /
KāSū, 7, 2, 39.0 śvetāśvasya muṣkasvedaiḥ saptakṛtvo bhāvitenālaktakena rakto 'dharaḥ śveto bhavati //
Suśrutasaṃhitā
Su, Sū., 18, 24.1 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila iti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Nid., 3, 5.1 tāsāṃ pūrvarūpāṇi jvaro vastipīḍārocakau mūtrakṛcchraṃ bastiśiromuṣkaśephasāṃ vedanā kṛcchrāvasādo bastagandhitvaṃ mūtrasyeti //
Su, Nid., 3, 18.1 nābhipṛṣṭhakaṭīmuṣkagudavaṅkṣaṇaśephasām /
Su, Nid., 11, 29.1 nibaddhaḥ śvayathuryasya muṣkavallambate gale /
Su, Nid., 12, 5.1 tāsāṃ bhaviṣyatīnāṃ pūrvarūpāṇi bastikaṭīmuṣkameḍhreṣu vedanā mārutanigrahaḥ phalakośaśophaś ceti //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Śār., 5, 41.2 puṃsāṃ peśyaḥ purastādyāḥ proktā lakṣaṇamuṣkajāḥ /
Su, Cik., 2, 66.2 pādau nirastamuṣkasya jalena prokṣya cākṣiṇī //
Su, Cik., 2, 67.1 praveśya tunnasevanyā muṣkau sīvyettataḥ param /
Su, Cik., 7, 36.1 mūtravahaśukravahamuṣkasrotomūtraprasekasevanīyonigudabastīnaṣṭau pariharet /
Su, Cik., 7, 36.2 tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṃ klaibyaṃ vā muṣkasrotaḥupaghātād dhvajabhaṅgo mūtraprasekakṣaṇanānmūtraprakṣaraṇaṃ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti //
Su, Cik., 32, 26.3 mṛdūn svedān prayuñjīta tathā hṛnmuṣkadṛṣṭiṣu //
Su, Ka., 1, 62.2 sphikpāyumeḍhramuṣkeṣu yātuśca sphoṭasaṃbhavaḥ //
Su, Ka., 2, 8.1 muṣkaśophaḥ phalaviṣair dāho 'nnadveṣa eva ca /
Su, Utt., 41, 31.2 śūnamuṣkodaraṃ caiva yakṣmiṇaṃ parivarjayet //
Su, Utt., 44, 39.2 gude ca śephasyatha muṣkaśūnaṃ pratāmyamānaṃ ca visaṃjñakalpam //
Su, Utt., 55, 10.1 meḍhre gude vaṅkṣaṇabastimuṣkanābhipradeśeṣvathavāpi mūrdhni /
Su, Utt., 55, 15.1 mūtrāśaye pāyuni muṣkayośca śopho rujo mūtravinigrahaśca /
Su, Utt., 59, 4.1 alpamalpaṃ samutpīḍya muṣkamehanabastibhiḥ /
Su, Utt., 59, 5.1 hāridramuṣṇaṃ raktaṃ vā muṣkamehanabastibhiḥ /
Su, Utt., 59, 6.1 snigdhaṃ śuklamanuṣṇaṃ ca muṣkamehanabastibhiḥ /
Garuḍapurāṇa
GarPur, 1, 159, 10.2 bastimehanayostodomuṣkāvadaraṇaṃ jvaraḥ //
GarPur, 1, 160, 22.2 muṣkavaṅkṣaṇataḥ prāpya phalakoṣātivāhinīm //
Hitopadeśa
Hitop, 1, 158.8 śūkareṇāpy āgatya pralayaghanaghoragarjanaṃ kurvāṇena sa vyādho muṣkadeśe hataḥ chinnadruma iva papāta /
Rājanighaṇṭu
RājNigh, Āmr, 204.1 muṣkako mocako muṣko mokṣako muñcakas tathā /
RājNigh, Manuṣyādivargaḥ, 72.0 gudamuṣkadvayormadhye yo bhāgaḥ sa bhagaḥ smṛtaḥ //
RājNigh, Manuṣyādivargaḥ, 73.0 muṣko'ṇḍamaṇḍakoṣaśca vṛṣaṇo bījapeśikā //
RājNigh, Miśrakādivarga, 51.1 dhavāpāmārgakuṭajalāṅgalītilamuṣkajaiḥ /
Bhāvaprakāśa
BhPr, 7, 3, 73.2 mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 19.1 śamyāṃ śiśne viniḥkṣipya araṇīṃ muṣkayor api /
Rasataraṅgiṇī
RTar, 2, 7.1 muṣkakṣāro yavakṣāraḥ kiṃśukakṣāra eva ca /