Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Ṛgveda
Suśrutasaṃhitā
Parāśaradharmasaṃhitā

Atharvaveda (Paippalāda)
AVP, 1, 64, 4.2 ni tvādhamasmiṃl lomni ny u tvā muṣkayor mṛje //
AVP, 1, 68, 5.2 te te bhinadmi śamyayāmuṣyā adhi muṣkayoḥ //
AVP, 4, 5, 10.2 atandro aśvapā iva nāva glāyo 'dhi muṣkayoḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 138, 4.2 te te bhinadmi śamyayāmuṣyā adhi muṣkayoḥ //
AVŚ, 6, 138, 5.2 evā bhinadmi te śepo 'muṣyā adhi muṣkayoḥ //
Jaiminīyabrāhmaṇa
JB, 1, 228, 6.0 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanaṃ pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsata iti //
Ṛgveda
ṚV, 10, 38, 5.2 pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate //
Suśrutasaṃhitā
Su, Utt., 55, 15.1 mūtrāśaye pāyuni muṣkayośca śopho rujo mūtravinigrahaśca /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 19.1 śamyāṃ śiśne viniḥkṣipya araṇīṃ muṣkayor api /