Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Arthaśāstra
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasasaṃketakalikā
Uḍḍāmareśvaratantra
Yogaratnākara

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 7.2 viśrabdhaiḥ kriyatāṃ varāhapatibhirmustākṣatiḥ palvale viśrāmaṃ labhatāmidaṃ ca śithilajyābandhamasmaddhanuḥ //
Arthaśāstra
ArthaŚ, 2, 17, 12.1 kālakūṭavatsanābhahālāhalameṣaśṛṅgamustākuṣṭhamahāviṣavellitakagaurārdrabālakamārkaṭahaimavatakāliṅgakadāradakāṅkolasārakoṣṭrakādīni viṣāṇi sarpāḥ kīṭāśca ta eva kumbhagatāḥ viṣavargaḥ //
ArthaŚ, 2, 25, 29.1 cocacitrakavilaṅgagajapippalīnāṃ ca kārṣikaḥ kramukamadhukamustālodhrāṇāṃ dvikārṣikaścāsavasambhāraḥ //
Carakasaṃhitā
Ca, Sū., 3, 5.2 manaḥśilāle gṛhadhūma elā kāsīsalodhrārjunamustasarjāḥ //
Ca, Sū., 3, 10.1 kuṣṭhāmṛtāsaṅgakaṭaṅkaṭerīkāsīsakampillakamustalodhrāḥ /
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 22.2 vanyaṃ sarjarasaṃ mustaṃ śaileyaṃ kamalotpale //
Ca, Sū., 5, 64.2 hrīberamabhayaṃ vanyaṃ tvaṅmustaṃ sārivāṃ sthirām //
Ca, Sū., 23, 10.2 mustaṃ samadanaṃ nimbaṃ jalenotkvathitaṃ pibet //
Ca, Sū., 23, 12.1 mustamāragvadhaḥ pāṭhā triphalā devadāru ca /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Cik., 1, 48.2 mustānāṃ saviḍaṅgānāṃ candanāguruṇostathā //
Ca, Cik., 1, 64.1 mustaṃ punarnavā medā sailā candanamutpalam /
Ca, Cik., 3, 145.2 mustaparpaṭakośīracandanodīcyanāgaraiḥ //
Ca, Cik., 3, 197.2 pākyaṃ śītakaṣāyaṃ vā mustaparpaṭakaṃ pibet //
Ca, Cik., 3, 198.2 kirātatiktakaṃ mustaṃ guḍūcīṃ viśvabheṣajam //
Ca, Cik., 3, 201.1 paṭolaḥ sārivā mustaṃ pāṭhā kaṭukarohiṇī /
Ca, Cik., 3, 201.2 nimbaḥ paṭolastriphalā mṛdvīkā mustavatsakau //
Ca, Cik., 3, 202.2 guḍūcyāmalakaṃ mustamardhaślokasamāpanāḥ //
Ca, Cik., 3, 205.1 vacāṃ mustamuśīraṃ ca madhukaṃ triphalāṃ balām /
Ca, Cik., 3, 206.1 madhūkamustamṛdvīkākāśmaryāṇi parūṣakam /
Ca, Cik., 3, 207.2 jātyāmalakamustāni tadvaddhanvayavāsakam //
Ca, Cik., 3, 210.1 bṛhatyau vatsakaṃ mustaṃ devadāru mahauṣadham /
Ca, Cik., 3, 219.1 pippalyaścandanaṃ mustamuśīraṃ kaṭurohiṇī /
Ca, Cik., 3, 223.1 pippalīmustamṛdvīkācandanotpalanāgaraiḥ /
Ca, Cik., 3, 224.2 nimbaṃ parpaṭakaṃ mustaṃ trāyamāṇāṃ durālabhām //
Ca, Cik., 3, 243.1 kalkairmadanamustānāṃ pippalyā madhukasya ca /
Ca, Cik., 3, 246.1 priyaṅgurmadanaṃ mustaṃ śatāhvā madhuyaṣṭikā /
Ca, Cik., 3, 248.2 pippalīphalamustānāṃ kalkena madhukasya ca //
Ca, Cik., 3, 343.1 kirātatiktakaṃ tiktā mustaṃ parpaṭako 'mṛtā /
Ca, Cik., 4, 31.1 hrīberacandanośīramustaparpaṭakaiḥ śṛtam /
Ca, Cik., 4, 45.2 kirātatiktakośīramustānāṃ tadvadeva ca //
Ca, Cik., 4, 60.1 vatsakasya phalaṃ mustaṃ madanaṃ madhukaṃ madhu /
Ca, Cik., 4, 71.1 śṛṅgāṭakānāṃ lājānāṃ mustakharjūrayorapi /
Ca, Cik., 4, 74.2 kirātatiktaṃ kramukaṃ samustaṃ prapauṇḍarīkaṃ kamalotpale ca //
Ca, Cik., 4, 78.1 mudgāḥ salājāḥ sayavāḥ sakṛṣṇāḥ sośīramustāḥ saha candanena /
Ca, Cik., 4, 81.1 priyaṅgukācandanalodhrasārivāmadhūkamustābhayadhātakījalam /
Ca, Cik., 5, 119.1 rohiṇī kaṭukā mustā trāyamāṇā durālabhā /
Ca, Cik., 1, 4, 14.1 kharjūrāṇāṃ madhūkānāṃ mustānāmutpalasya ca /
Amarakośa
AKośa, 2, 208.1 kuruvindo meghanāmā mustā mustakamastriyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 29.1 naktamāladvirajanīmustamūrvāṭarūṣakam /
AHS, Sū., 15, 40.1 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalāviṣākhyāḥ /
AHS, Sū., 21, 13.2 mustasthauṇeyaśaileyanaladośīravālakam //
AHS, Cikitsitasthāna, 1, 33.2 sitābadaramṛdvīkāśārivāmustacandanaiḥ //
AHS, Cikitsitasthāna, 1, 45.2 mustayā parpaṭaṃ yuktaṃ śuṇṭhyā duḥsparśayāpi vā //
AHS, Cikitsitasthāna, 1, 46.2 pibet tadvacca bhūnimbaguḍūcīmustanāgaram //
AHS, Cikitsitasthāna, 1, 49.1 paṭolaṃ śārivā mustā pāṭhā kaṭukarohiṇī /
AHS, Cikitsitasthāna, 1, 49.2 paṭolanimbatriphalāmṛdvīkāmustavatsakāḥ //
AHS, Cikitsitasthāna, 1, 50.2 dhātrīmustāmṛtākṣaudram ardhaślokasamāpanāḥ //
AHS, Cikitsitasthāna, 1, 51.2 durālabhāmṛtāmustānāgaraṃ vātaje jvare //
AHS, Cikitsitasthāna, 1, 53.1 kaṭukā ceti sakṣaudraṃ mustāparpaṭakaṃ tathā /
AHS, Cikitsitasthāna, 1, 56.1 mustāmalakahrīverapadmakesarapadmakam /
AHS, Cikitsitasthāna, 1, 62.1 pathyākustumburīmustāśuṇṭhīkaṭtṛṇaparpaṭam /
AHS, Cikitsitasthāna, 1, 69.1 jātyāmalakamustāni tadvaddhanvayavāsakam /
AHS, Cikitsitasthāna, 1, 90.2 bilvamustahimapālanisevyair drākṣayātiviṣayā sthirayā ca //
AHS, Cikitsitasthāna, 1, 120.2 kalkitair mustamadanakṛṣṇāmadhukavatsakaiḥ //
AHS, Cikitsitasthāna, 1, 122.2 mustaṃ ca vastiḥ saguḍakṣaudrasarpir jvarāpahaḥ //
AHS, Cikitsitasthāna, 1, 153.1 paṭolakaṭukāmustāprāṇadāmadhukaiḥ kṛtāḥ /
AHS, Cikitsitasthāna, 3, 14.2 duḥsparśāṃ pippalīṃ mustāṃ bhārgīṃ karkaṭakīṃ śaṭhīm //
AHS, Cikitsitasthāna, 3, 31.2 lājamustāśaṭhīrāsnādhātrīphalavibhītakaiḥ //
AHS, Cikitsitasthāna, 3, 50.1 pippalī nāgaraṃ mustaṃ pathyā dhātrī sitopalā /
AHS, Cikitsitasthāna, 3, 68.1 manaḥśilālamadhukamāṃsīmusteṅgudītvacaḥ /
AHS, Cikitsitasthāna, 3, 74.2 bhinnaviṭkaḥ samustātiviṣāpāṭhāṃ savatsakām //
AHS, Cikitsitasthāna, 3, 162.1 kāsamardābhayāmustāpāṭhākaṭphalanāgaraiḥ /
AHS, Cikitsitasthāna, 4, 43.2 jīvantīmustasurasatvagelādvayapauṣkaram //
AHS, Cikitsitasthāna, 7, 28.2 mustadāḍimalājāmbu jalaṃ vā parṇinīśṛtam //
AHS, Cikitsitasthāna, 7, 106.1 durālabhāṃ vā mustaṃ vā śītena salilena vā /
AHS, Cikitsitasthāna, 8, 110.1 bilvakarkaṭikāṃ mustaṃ samaṅgāṃ dhātakīphalam /
AHS, Cikitsitasthāna, 8, 131.1 cavikātiviṣā mustaṃ pāṭhā kṣāro yavāgrajaḥ /
AHS, Cikitsitasthāna, 8, 154.1 trikaṭukamiśipathyākuṣṭhamustāvarāṅgakṛmiripudahanailācūrṇakīrṇo 'valehaḥ /
AHS, Cikitsitasthāna, 9, 6.2 athavā bilvadhanikāmustanāgaravālakam //
AHS, Cikitsitasthāna, 9, 8.2 vacāprativiṣābhyāṃ vā mustāparpaṭakena vā //
AHS, Cikitsitasthāna, 9, 23.1 bilvamustākṣibhaiṣajyadhātakīpuṣpanāgaraiḥ /
AHS, Cikitsitasthāna, 9, 39.2 payasyutkvāthya mustānāṃ viṃśatiṃ triguṇe 'mbhasi //
AHS, Cikitsitasthāna, 9, 58.2 kvāthaṃ vātiviṣābilvavatsakodīcyamustajam //
AHS, Cikitsitasthāna, 9, 59.2 samadhvativiṣāśuṇṭhīmustendrayavakaṭphalam //
AHS, Cikitsitasthāna, 9, 61.1 mustākaṣāyam evaṃ vā piben madhusamāyutam /
AHS, Cikitsitasthāna, 9, 62.1 kirātatiktakaṃ mustaṃ vatsakaṃ sarasāñjanam /
AHS, Cikitsitasthāna, 9, 104.1 bilvakarkaṭikāmustaprāṇadāviśvabheṣajam /
AHS, Cikitsitasthāna, 10, 8.1 nāgarātiviṣāmustaṃ pākyam āmaharaṃ pibet /
AHS, Cikitsitasthāna, 10, 35.1 dārvītvakpadmakośīrayavānīmustacandanam /
AHS, Cikitsitasthāna, 10, 37.2 bhūnimbakaṭukāmustātryūṣaṇendrayavān samān //
AHS, Cikitsitasthāna, 10, 39.2 nāgarātiviṣāmustāpāṭhābilvaṃ rasāñjanam //
AHS, Cikitsitasthāna, 10, 43.1 kaṭukāṃ rohiṇīṃ mustāṃ nimbaṃ ca dvipalāṃśakān /
AHS, Cikitsitasthāna, 10, 58.1 mustā ca chāgamūtreṇa siddhaḥ kṣāro 'gnivardhanaḥ /
AHS, Cikitsitasthāna, 12, 2.2 snehena mustadevāhvanāgaraprativāpavat //
AHS, Cikitsitasthāna, 12, 6.1 dārvīsurāhvatriphalāmustā vā kvathitā jale /
AHS, Cikitsitasthāna, 12, 18.2 paṭolamustamañjiṣṭhāmādrībhallātakaiḥ pacet //
AHS, Cikitsitasthāna, 13, 15.1 mustātāmalakīvīrājīvantīcandanotpalam /
AHS, Cikitsitasthāna, 16, 10.2 viśālākaṭukāmustākuṣṭhadārukaliṅgakāḥ //
AHS, Cikitsitasthāna, 16, 14.1 vyoṣāgnivellatriphalāmustais tulyam ayorajaḥ /
AHS, Cikitsitasthāna, 16, 36.2 mustānyayorajaḥ pāṭhā viḍaṅgaṃ devadāru ca //
AHS, Cikitsitasthāna, 17, 24.1 caturjātakatālīśamustāgandhapalāśakaiḥ /
AHS, Cikitsitasthāna, 18, 5.1 mustanimbapaṭolaṃ vā paṭolādikam eva vā /
AHS, Cikitsitasthāna, 18, 5.2 śārivāmalakośīramustaṃ vā kvathitaṃ jale //
AHS, Cikitsitasthāna, 18, 11.1 śatāhvāmustavārāhīvaṃśārtagaladhānyakam /
AHS, Cikitsitasthāna, 18, 16.1 samustāragvadhaṃ lepo vargo vā varuṇādikaḥ /
AHS, Cikitsitasthāna, 18, 30.2 mustabhallātasaktūnāṃ prayogair mākṣikasya ca //
AHS, Cikitsitasthāna, 19, 4.1 trāyantīmustabhūnimbakaliṅgakaṇacandanaiḥ /
AHS, Cikitsitasthāna, 19, 10.1 paṭolātiviṣāmustātrāyantīdhanvayāsakam /
AHS, Cikitsitasthāna, 19, 50.1 mustaṃ vyoṣaṃ triphalā mañjiṣṭhā dāru pañcamūle dve /
AHS, Cikitsitasthāna, 19, 59.1 mustā triphalā madanaṃ karañja āragvadhaḥ kaliṅgayavāḥ /
AHS, Cikitsitasthāna, 19, 67.1 mustāmṛtāsaṅgakaṭaṅkaṭerīkāsīsakampillakakuṣṭhalodhrāḥ /
AHS, Cikitsitasthāna, 19, 71.1 guggulumaricaviḍaṅgaiḥ sarṣapakāsīsasarjarasamustaiḥ /
AHS, Cikitsitasthāna, 21, 50.1 vyoṣāgnimustatriphalāviḍaṅgair gugguluṃ samam /
AHS, Cikitsitasthāna, 21, 76.1 padmakātibalāmustāśūrpaparṇīhareṇubhiḥ /
AHS, Cikitsitasthāna, 22, 14.2 mustādhātrīharidrāṇāṃ pibet kvāthaṃ kapholbaṇe //
AHS, Kalpasiddhisthāna, 2, 25.1 trivṛddurālabhāmustaśarkarodīcyacandanam /
AHS, Kalpasiddhisthāna, 2, 29.2 nīlinīkaṭukāmustāśreṣṭhāyuktaṃ sucūrṇitam //
AHS, Kalpasiddhisthāna, 3, 28.1 sodgārāyāṃ bhṛśaṃ chardyāṃ mūrvāyā dhānyamustayoḥ /
AHS, Kalpasiddhisthāna, 4, 8.2 vacāśatāhvāhapuṣāpriyaṅguyaṣṭīkaṇāvatsakabījamustam //
AHS, Kalpasiddhisthāna, 4, 37.1 mustāpāṭhāmṛtairaṇḍabalārāsnāpunarnavāḥ /
AHS, Utt., 2, 14.2 athavā triphalāmustabhūnimbakaṭurohiṇīḥ //
AHS, Utt., 2, 19.2 athavātiviṣāmustaṣaḍgranthāpañcakolakam //
AHS, Utt., 2, 25.2 samustamūrvendrayavāḥ stanyadoṣaharāḥ param //
AHS, Utt., 2, 49.1 niculotpalavarṣābhūbhārgīmustaiśca kārṣikaiḥ /
AHS, Utt., 2, 76.1 pāṭhāvelladvirajanīmustabhārgīpunarnavaiḥ /
AHS, Utt., 3, 51.1 śṛgālavinnā mustā ca kalkitais tair ghṛtaṃ pacet /
AHS, Utt., 9, 26.1 mustādvirajanīkṛṣṇākalkenālepayet stanau /
AHS, Utt., 9, 27.1 paṭolamustamṛdvīkāguḍūcītriphalodbhavam /
AHS, Utt., 13, 8.2 mustabhūnimbayaṣṭyāhvakuṭajodīcyacandanaiḥ //
AHS, Utt., 18, 28.1 bhūrjagranthiviḍaṃ mustā madhuśuktaṃ caturguṇam /
AHS, Utt., 22, 28.1 mustārjunatvaktriphalāphalinītārkṣyanāgaraiḥ /
AHS, Utt., 22, 35.2 lodhramustamiśiśreṣṭhātārkṣyapattaṅgakiṃśukaiḥ //
AHS, Utt., 22, 57.2 niculaṃ kaṭabhī mustaṃ devadāru mahauṣadham //
AHS, Utt., 22, 81.3 mustāharidrādvayayāvaśūkavṛkṣāmlakāmlāgrimavetasāśca //
AHS, Utt., 22, 92.2 mustamañjiṣṭhānyagrodhaprarohamāṃsīyavāsakam //
AHS, Utt., 22, 98.1 pāṭhādārvītvakkuṣṭhamustāsamaṅgātiktāpītāṅgīlodhratejovatīnām /
AHS, Utt., 22, 103.1 saptacchadośīrapaṭolamustaharītakītiktakarohiṇībhiḥ /
AHS, Utt., 24, 6.2 kārpāsamajjā tvaṅ mustā sumanaḥkorakāṇi ca //
AHS, Utt., 35, 58.1 vacāmustaviḍaṅgāni takrakoṣṇāmbumastubhiḥ /
AHS, Utt., 37, 82.1 hrīveravaikaṅkatagopakanyāmustāśamīcandanaṭuṇṭukāni /
AHS, Utt., 39, 17.2 tvagelāmustarajanīpippalyagurucandanam //
AHS, Utt., 39, 33.1 daśamūlabalāmustajīvakarṣabhakotpalam /
AHS, Utt., 39, 104.2 mustāsurāhvāgurucitrakāś ca saugandhikaṃ paṅkajam utpalāni //
AHS, Utt., 40, 48.1 mustā parpaṭakaṃ jvare tṛṣi jalaṃ mṛdbhṛṣṭaloṣṭodbhavaṃ lājāśchardiṣu vastijeṣu girijaṃ meheṣu dhātrīniśe /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.1 yacca doṣaśamanatve satyapi jvare viśeṣato'bhihitaṃ mustāparpaṭakaṃ yavāgvaśca pramehe rajanī yavānnaṃ cetyādi /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 251.2 lodhrakarbūramustābhir ghṛṣṭo 'haṃ snapitas tayā //
BKŚS, 20, 350.2 mustāgranthipramāṇena tad viṣeṇaiva labhyate //
Suśrutasaṃhitā
Su, Sū., 38, 26.1 vacāmustātiviṣābhayābhadradārūṇi nāgakeśaraṃ ceti //
Su, Sū., 38, 54.1 mustāharidrādāruharidrāharītakyāmalakavibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni citrakaś ceti //
Su, Sū., 38, 55.1 eṣa mustādiko nāmnā gaṇaḥ śleṣmaniṣūdanaḥ /
Su, Sū., 44, 26.2 cūrṇaṃ śyāmātrivṛnnīlī kaṭvī mustā durālabhā //
Su, Sū., 44, 54.2 vyoṣaṃ trijātakaṃ mustā viḍaṅgāmalake tathā //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 46.2 āriṣṭī tvak sāptaparṇī ca tulyā lākṣā mustaṃ pañcamūlyau haridre //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 11, 7.1 tatrādita eva pramehiṇaṃ snigdham anyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṃ virecayecca virecanādanantaraṃ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 17, 4.1 mustāśatāhvāsuradārukuṣṭhavārāhikustumburukṛṣṇagandhāḥ /
Su, Cik., 17, 27.2 kṛtvā kaṣāyaṃ vipacettu tailamāvāpya mustāsaralāpriyaṅgūḥ //
Su, Cik., 19, 34.2 rajanyativiṣāmustāsurāsuradārubhiḥ //
Su, Cik., 22, 11.2 niṣkvāthya triphalāṃ mustaṃ gaṇḍūṣaḥ sarasāñjanaḥ //
Su, Cik., 22, 12.1 priyaṅgavaśca mustaṃ ca triphalā ca pralepanam /
Su, Cik., 22, 16.2 śauṣire hṛtarakte tu rodhramustarasāñjanaiḥ //
Su, Cik., 22, 74.1 pibedativiṣāṃ pāṭhāṃ mustaṃ ca suradāru ca /
Su, Cik., 38, 26.1 kaṭukā śarkarā mustamuśīraṃ candanaṃ śaṭī /
Su, Cik., 38, 64.2 kvathitaiḥ kalkapiṣṭaistu mustasaindhavadārubhiḥ //
Su, Cik., 38, 95.1 priyaṅgurmadhukaṃ mustā tathaiva ca rasāñjanam /
Su, Cik., 38, 106.1 mustāpāṭhāmṛtātiktābalārāsnāpunarnavāḥ /
Su, Ka., 5, 65.2 prapauṇḍarīkaṃ suradāru mustā kālānusāryā kaṭurohiṇī ca //
Su, Ka., 6, 19.1 uśīraṃ varuṇaṃ mustaṃ kustumburu nakhaṃ tathā /
Su, Utt., 10, 8.1 mustā phenaḥ sāgarasyotpalaṃ ca kṛmighnailādhātribījādrasaśca /
Su, Utt., 11, 13.1 mahauṣadhaṃ māgadhikāṃ ca mustāṃ sasaindhavaṃ yanmaricaṃ ca śuklam /
Su, Utt., 11, 17.2 saśṛṅgaveraṃ suradāru mustaṃ sindhuprabhūtaṃ mukulāni jātyāḥ //
Su, Utt., 12, 7.1 nīlotpalośīrakaṭaṅkaṭerīkālīyayaṣṭīmadhumustarodhraiḥ /
Su, Utt., 12, 48.1 mustāharidrāmadhukapriyaṅgusiddhārtharodhrotpalasārivābhiḥ /
Su, Utt., 17, 93.1 śatāvarīpṛthakparṇīmustāmalakapadmakaiḥ /
Su, Utt., 24, 35.1 rasāñjane sātiviṣe mustāyāṃ bhadradāruṇi /
Su, Utt., 24, 36.1 mustā tejovatī pāṭhā kaṭphalaṃ kaṭukā vacā /
Su, Utt., 26, 14.1 vaṃśaśaivalayaṣṭyāhvamustāmbhoruhasaṃyutaiḥ /
Su, Utt., 34, 4.1 bastamūtraṃ gavāṃ mūtraṃ mustaṃ ca suradāru ca /
Su, Utt., 39, 113.1 sakṣaudraṃ paittike mustakaṭukendrayavaiḥ kṛtam /
Su, Utt., 39, 172.1 kustumburūṇi naladaṃ mustaṃ caivāpsu sādhayet /
Su, Utt., 39, 190.2 mustena ca kṛtaḥ kvāthaḥ pīto hanyāt kaphajvaram //
Su, Utt., 39, 191.1 mustaṃ vṛkṣakabījāni triphalā kaṭurohiṇī /
Su, Utt., 39, 193.2 vacāṃ parpaṭakaṃ mustaṃ bhūtīkamatha kaṭphalam //
Su, Utt., 39, 196.2 kaṭukāvijayādrākṣāmustaparpaṭakaiḥ kṛtaḥ //
Su, Utt., 39, 208.1 anantāṃ bālakaṃ mustāṃ nāgaraṃ kaṭurohiṇīm /
Su, Utt., 39, 229.2 viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ //
Su, Utt., 39, 241.2 triphalāṃ citrakaṃ mustaṃ haridrātiviṣe vacām //
Su, Utt., 39, 297.1 madhukaṃ rajanī mustaṃ dāḍimaṃ sāmlavetasam /
Su, Utt., 40, 35.2 devadāruvacāmustānāgarātiviṣābhayāḥ //
Su, Utt., 40, 36.1 abhayā dhānyakaṃ mustaṃ pippalī nāgaraṃ vacā /
Su, Utt., 40, 36.2 nāgaraṃ dhānyakaṃ mustaṃ bālakaṃ bilvam eva ca //
Su, Utt., 40, 37.1 mustaṃ parpaṭakaṃ śuṇṭhī vacā prativiṣābhayā /
Su, Utt., 40, 42.1 pāṭhā tejovatī mustaṃ pippalī kauṭajaṃ phalam /
Su, Utt., 40, 44.2 nāgarātiviṣe mustaṃ pippalyo vātsakaṃ phalam //
Su, Utt., 40, 45.1 mahauṣadhaṃ prativiṣā mustaṃ cetyāmapācanāḥ /
Su, Utt., 40, 47.1 payasyutkvāthya mustānāṃ viṃśatiṃ triguṇāmbhasi /
Su, Utt., 40, 50.1 mustaṃ kuṣṭhaṃ viḍaṅgaṃ ca pibedvāpi sukhāmbunā /
Su, Utt., 40, 63.1 mustaṃ kuṭajabījāni bhūnimbaṃ sarasāñjanam /
Su, Utt., 40, 64.1 candanaṃ bālakaṃ mustaṃ bhūnimbaṃ sadurālabham /
Su, Utt., 40, 65.1 pāṭhā mustaṃ haridre dve pippalī kauṭajaṃ phalam /
Su, Utt., 40, 74.2 payasyā candanaṃ padmā sitāmustābjakeśaram //
Su, Utt., 44, 28.1 viḍaṅgamustatriphalājamodaparūṣakavyoṣavinirdahanyaḥ /
Su, Utt., 52, 22.2 musteṅgudītvaṅmadhukāhvamāṃsīmanaḥśilālaiś chagalāmbupiṣṭaiḥ //
Su, Utt., 57, 10.1 mustāṃ vacāṃ trikaṭukaṃ rajanīdvayaṃ ca bhārgīṃ ca kuṣṭhamatha nirdahanīṃ ca piṣṭvā /
Su, Utt., 58, 36.1 mustābhayādevadārumūrvāṇāṃ madhukasya ca /
Su, Utt., 62, 22.1 viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 151.1 vacādau prāg vacā proktā mustā tu jaladāhvayā /
AṣṭNigh, 1, 166.1 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalīviṣākhyāḥ /
AṣṭNigh, 1, 167.1 mustādike gaṇe mustā pūrvam eva prakīrtitā /
AṣṭNigh, 1, 167.1 mustādike gaṇe mustā pūrvam eva prakīrtitā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 39.1 mustā cāmbudharo megho ghano rājakaserukaḥ /
DhanvNigh, 1, 41.1 mustā tiktakaṣāyātiśiśirā śleṣmaraktajit /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 209.1 mustaṃ vāridharo mustā meghākhyaḥ kuruvindakaḥ /
MPālNigh, Abhayādivarga, 209.1 mustaṃ vāridharo mustā meghākhyaḥ kuruvindakaḥ /
MPālNigh, Abhayādivarga, 210.2 mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam /
Rasamañjarī
RMañj, 2, 59.2 saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet //
RMañj, 3, 48.2 dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye //
RMañj, 4, 2.2 śṛṅgīṃ markaṭakaṃ mustaṃ kardamaṃ puṣkaraṃ śikhī //
RMañj, 4, 7.1 markaṭaṃ kapivarṇābhaṃ mustākāraṃ tu mustakam /
RMañj, 6, 81.1 sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /
RMañj, 6, 117.1 trikaṭu patramustaṃ ca viḍaṅgaṃ nāgakeśaram /
RMañj, 6, 150.2 lodhraprativiṣāmustādhātakīndrayavāmṛtāḥ //
RMañj, 6, 162.2 dhātakīndrayavamustālodhrabilvaguḍūcikāḥ //
RMañj, 6, 165.2 viḍaṅgaṃ reṇukā mustā elā keśarapatrakam /
Rasaprakāśasudhākara
RPSudh, 5, 21.1 evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ /
Rasaratnasamuccaya
RRS, 2, 22.3 tadvanmustārasenāpi taṇḍulīyarasena ca //
RRS, 12, 90.2 indravāruṇikā mustā haridrāṅkolamūlikā //
RRS, 13, 7.1 mustādāḍimadūrvābhiḥ ketakīstanavāribhiḥ /
RRS, 14, 44.2 kṛmikopapraśāntyarthaṃ kvāthaṃ vātaghnamustayoḥ //
RRS, 16, 14.2 mustāvatsakadīpyāgnimocasāraṃ sajīrakam //
RRS, 16, 32.1 nāgarātiviṣāmustādevadāruvacānvitam /
RRS, 16, 99.1 mustāvatsakapāṭhāgnivyoṣaprativiṣāviṣam /
Rasaratnākara
RRĀ, R.kh., 6, 12.1 dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam /
RRĀ, R.kh., 10, 54.2 viṣaṃ trikaṭukaṃ mustaṃ haridrānimbapatrakam //
RRĀ, Ras.kh., 1, 7.1 saindhavaṃ devadāruś ca mustā caitat samaṃ samam /
RRĀ, V.kh., 3, 29.2 guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm //
RRĀ, V.kh., 13, 2.1 mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam /
RRĀ, V.kh., 19, 112.1 kastūrīcarma nirlomaṃ mustātulyaṃ vicūrṇayet /
RRĀ, V.kh., 19, 120.2 nakhamāṃsī sarjarasamustā kṛṣṇāguruḥ sitā //
RRĀ, V.kh., 19, 124.2 māṃsī mustā nakhaṃ bolacandanāguruvālakam //
Rasendracintāmaṇi
RCint, 3, 219.1 saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet /
RCint, 4, 24.1 dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /
RCint, 8, 248.1 viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam /
Rasendracūḍāmaṇi
RCūM, 10, 30.1 tadvanmustārasenāpi taṇḍulīyarasena ca /
Rasendrasārasaṃgraha
RSS, 1, 112.1 lavaṇaṃ māgadhīṃ mustaṃ padmamūlāni bhakṣayet /
RSS, 1, 154.1 dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /
Rasārṇava
RArṇ, 5, 33.1 saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca /
RArṇ, 14, 51.1 lāṅgalī jīvakaścaiva mustāyuktendravāruṇī /
RArṇ, 18, 131.3 saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet //
Rājanighaṇṭu
RājNigh, Pipp., 5.2 kaṭukātiviṣā mustādvayaṃ yaṣṭīmadhudvayam //
RājNigh, Pipp., 138.1 mustābhadrāvāridāmbhodameghā jīmūto 'bdo nīrado 'bbhraṃ ghanaś ca /
RājNigh, Miśrakādivarga, 16.0 nāgarātiviṣā mustā trayametattrikārṣikam //
RājNigh, Miśrakādivarga, 61.2 murākarcūramustābhiḥ sarvauṣadham udāhṛtam //
RājNigh, Ekārthādivarga, Ekārthavarga, 39.1 durgā tu śyāmayakṣī syādbhūto mustātha durgrahaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 40.2 mañjiṣṭhā tagare bhaṇḍī tūccaṭā guñjamustayoḥ //
Ānandakanda
ĀK, 1, 6, 25.2 saindhavaṃ devadāruṃ ca mustā caitatsamaṃ samam //
ĀK, 1, 7, 169.2 sūraṇo'rkadalaṃ mustā jambīrastālamūlikā //
ĀK, 1, 14, 21.2 mustākṛtirmustakaṃ syācchvetavarṇaṃ tu saktukam //
ĀK, 1, 15, 432.2 madhunājyena vā dhātryā mustayā svarasena vā //
ĀK, 1, 15, 615.1 dvīpī śauṇḍī varā viśvaṃ mustamelā samāṃśakam /
ĀK, 1, 19, 87.2 amadyapastu śuṇṭhyambu mustāmbu kṣaudravāri vā //
ĀK, 2, 1, 143.1 mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā /
ĀK, 2, 1, 152.2 mustākvāthena dhānyābhraṃ pañcaviṃśatpuṭe pacet //
ĀK, 2, 8, 94.1 guḍūcī saindhavaṃ hiṅgu samustottaravāruṇī /
Śyainikaśāstra
Śyainikaśāstra, 5, 61.1 abhayāpippalīmustāviḍaṅgaiḥ samamelitaiḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 66.2 śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam //
ŚdhSaṃh, 2, 12, 250.2 lodhraprativiṣāmustadhātakīndrayavāmṛtāḥ //
ŚdhSaṃh, 2, 12, 257.1 dhātakīndrayavā mustā lodhraṃ bilvaṃ guḍūcikā /
ŚdhSaṃh, 2, 12, 272.2 mustaṃ mṛgamadaḥ kṛṣṇā jalaṃ candraśca miśrayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 4.0 mustaṃ śuṇṭhī ca ṣaḍbhāgayojitaṃ pratyekam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 11.0 eke cātra yogatrayaṃ manyante tanmate tu mustaprabhṛticitrakāntair eko yogaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 13.0 vāṃśī tvakkṣīrī vaṃśarocanā iti prasiddhā agaru prasiddham keśaraṃ nāgakeśaraṃ mustaṃ prasiddham mṛgamadaḥ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ etatsakalaṃ śāṇamitaṃ ṭaṅkapramāṇaṃ bhakṣaṇārthaṃ rātrau niśāmukhe //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 92.1 mustakaṃ na striyāṃ mustaṃ triṣu vāridanāmakam /
BhPr, 6, Karpūrādivarga, 93.2 mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam //
BhPr, 6, Karpūrādivarga, 123.0 mustāvat pelavapuṭaṃ śukābhaṃ syād vitunnakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 7.0 lodhraṃ prasiddhaṃ prativiṣā ativiṣā mustaṃ nāgaraṃ dhātakīpuṣpāṇi indrayavaḥ amṛtā guḍūcī eṣāṃ svarasaiḥ pratyekaṃ tridhā bhāvanā syāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 8.0 dhātakīpuṣpāṇi indrayavaḥ mustaṃ lodhraṃ bilvaṃ guḍūcī etaiḥ śāṇaṃ ṭaṅkaṃ madhunā lihet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
Rasasaṃketakalikā
RSK, 5, 38.2 mustāguru sitā sarvaṃ kramavṛddhaṃ samaṃ puram //
Uḍḍāmareśvaratantra
UḍḍT, 9, 6.1 sitāṣṭamūlamañjiṣṭhā vacā mustā sakuṣṭhakā /
UḍḍT, 11, 2.1 māṃsī candanamustā ca tagaraṃ nāgakesaram /
UḍḍT, 15, 12.1 samustāharitālamanaḥśilābhyāṃ navanītādiyogena kāritāñjane mayūrasya viṣṭhayā kṛtvā hastaṃ limpet tatra sthitaṃ dravyaṃ brahmāpi na paśyati /
Yogaratnākara
YRā, Dh., 131.1 dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /