Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 9, 8.2 saptāhaṃ lohadaṇḍena cālayansadravaṃ muhuḥ //
ĀK, 1, 10, 10.1 samitrapañcakaṃ tasminsiddhacūrṇaṃ muhurmuhuḥ /
ĀK, 1, 10, 10.1 samitrapañcakaṃ tasminsiddhacūrṇaṃ muhurmuhuḥ /
ĀK, 1, 10, 18.1 yāvatkaṭhinatāṃ yāti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 18.1 yāvatkaṭhinatāṃ yāti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 23.1 vahenmuhurmuhurdrāvyaṃ yāvatkānto'vaśiṣyate /
ĀK, 1, 10, 23.1 vahenmuhurmuhurdrāvyaṃ yāvatkānto'vaśiṣyate /
ĀK, 1, 10, 53.2 yāvat kaṭhinatāṃ yāti tāvat kāryaṃ muhurmuhuḥ //
ĀK, 1, 10, 53.2 yāvat kaṭhinatāṃ yāti tāvat kāryaṃ muhurmuhuḥ //
ĀK, 1, 10, 62.1 dhautasattvaṃ mākṣikaṃ ca svalpaṃ svalpaṃ muhuḥ kṣipet /
ĀK, 1, 10, 66.1 muhuḥ kṣipya dhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam /
ĀK, 1, 10, 74.2 yāvat kaṭhinatāṃ yati tāvad evaṃ muhurmuhuḥ //
ĀK, 1, 10, 74.2 yāvat kaṭhinatāṃ yati tāvad evaṃ muhurmuhuḥ //
ĀK, 1, 10, 79.1 yāvat kaṭhinatāṃ yāti tāvadevaṃ muhurmuhuḥ /
ĀK, 1, 10, 79.1 yāvat kaṭhinatāṃ yāti tāvadevaṃ muhurmuhuḥ /
ĀK, 1, 10, 83.1 yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ /
ĀK, 1, 10, 83.1 yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ /
ĀK, 1, 10, 87.2 yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ //
ĀK, 1, 10, 87.2 yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ //
ĀK, 1, 10, 92.1 yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 92.1 yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 96.2 yāvat kaṭhinatām eti tāvatkāryaṃ muhurmuhuḥ //
ĀK, 1, 10, 96.2 yāvat kaṭhinatām eti tāvatkāryaṃ muhurmuhuḥ //
ĀK, 1, 10, 101.1 yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 101.1 yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 11, 37.2 divyāni snānapānāni svīkurvāṇo muhurmuhuḥ //
ĀK, 1, 11, 37.2 divyāni snānapānāni svīkurvāṇo muhurmuhuḥ //
ĀK, 1, 12, 101.1 namaskuryācca sāṣṭāṅgaṃ mantraiḥ stotrair muhurmuhuḥ /
ĀK, 1, 12, 101.1 namaskuryācca sāṣṭāṅgaṃ mantraiḥ stotrair muhurmuhuḥ /
ĀK, 1, 12, 116.2 evaṃvidhaṃ mahānāgaṃ huṃhuṃkāraṃ vadanmuhuḥ //
ĀK, 1, 15, 278.2 mandaṃ mandaṃ labdhasaṃjño muhuḥ krandati nandati //
ĀK, 1, 15, 279.1 rodityeva muhuḥ kṛcchrāllabdhasaṃjño bhavennaraḥ /
ĀK, 1, 15, 363.1 tato'parasyāṃ puṭayedevaṃ kāryaṃ muhurmuhuḥ /
ĀK, 1, 15, 363.1 tato'parasyāṃ puṭayedevaṃ kāryaṃ muhurmuhuḥ /
ĀK, 1, 15, 364.1 guñjonmattaśca vallī ca tāsāṃ parṇarasairmuhuḥ /
ĀK, 1, 16, 103.2 ciñcāśvatthapalāśānāṃ vāsāyāśca dravairmuhuḥ //
ĀK, 1, 17, 14.2 muhurmuhurvījitaṃ tu haṃsodakamudāhṛtam //
ĀK, 1, 17, 14.2 muhurmuhurvījitaṃ tu haṃsodakamudāhṛtam //
ĀK, 1, 19, 104.2 tābhirbhujāntaraṃ śliṣyan kurvan līlāṃ muhurmuhuḥ //
ĀK, 1, 19, 104.2 tābhirbhujāntaraṃ śliṣyan kurvan līlāṃ muhurmuhuḥ //
ĀK, 1, 20, 79.1 muhurmuhurvāyumūrdhvaṃ cālayettvaritaṃ priye /
ĀK, 1, 20, 79.1 muhurmuhurvāyumūrdhvaṃ cālayettvaritaṃ priye /
ĀK, 1, 23, 33.1 saptāhaṃ lohadaṇḍena cālayettaddravaṃ muhuḥ /
ĀK, 1, 23, 57.1 punaḥ kaṭhinatāṃ prāpte dhametpūrvoktavanmuhuḥ /
ĀK, 1, 23, 64.1 taṃ rasaṃ śrāvake kṣiptvā siñcayettadrasairmuhuḥ /
ĀK, 1, 23, 138.2 jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam //
ĀK, 1, 23, 138.2 jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam //
ĀK, 2, 1, 225.1 ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ /
ĀK, 2, 1, 225.1 ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ /
ĀK, 2, 8, 112.1 vajraṃ nadīmahāśuktau kṣiptvā bhāvyaṃ muhurmuhuḥ /
ĀK, 2, 8, 112.1 vajraṃ nadīmahāśuktau kṣiptvā bhāvyaṃ muhurmuhuḥ /