Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāvyālaṃkāravṛtti
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Rasamañjarī
Rājanighaṇṭu
Mugdhāvabodhinī

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 12, 1.0 ojaśca kāntiśca yasyāṃ staḥ seyamojaḥkāntimatī gauḍīyā nāma rītiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 137.1 so 'ham evam anantāni kāntimanti mahānti ca /
Daśakumāracarita
DKCar, 2, 4, 44.0 bandhumatī vinayavatī kāntimatī cābhinnā //
Kumārasaṃbhava
KumSaṃ, 4, 5.1 upamānam abhūd vilāsināṃ karaṇaṃ yat tava kāntimattayā /
KumSaṃ, 5, 71.2 kalā ca sā kāntimatī kalāvatas tvam asya lokasya ca netrakaumudī //
Kāvyālaṃkāravṛtti
Matsyapurāṇa
MPur, 160, 31.1 bahvāyuḥ subhagaḥ śrīmānkāntimāñchubhadarśanaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 32.2 svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam //
Suśrutasaṃhitā
Su, Cik., 24, 53.2 utsādanādbhavet strīṇāṃ viśeṣāt kāntimadvapuḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 98.1 tataḥ sphuratkāntimatī vikāsikamale sthitā /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 46.1, 1.1 darśanīyaḥ kāntimān atiśayabalo vajrasaṃhananaśceti //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 39.1 visasarja tanuṃ tāṃ vai jyotsnāṃ kāntimatīṃ priyām /
Bhāratamañjarī
BhāMañj, 1, 432.2 āghrāya dṛṣṭavānkanyāṃ kalāṃ kāntimatīmiva //
Rasamañjarī
RMañj, 3, 60.1 kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 52.2 tuhinaśiśirakāle sevitaṃ cātipathyaṃ racayati tanudārḍhyaṃ kāntimattvaṃ ca nṝṇām //
Mugdhāvabodhinī
MuA zu RHT, 8, 2.2, 1.1 dyotate divi candro 'sau jīrṇe'bhre kāntimattayā /