Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 103.1 kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā /
RCūM, 8, 41.1 sambandhasevitā yena tanmūtrairbaddhapāradaḥ /
RCūM, 9, 1.2 mūtrāṇi hastikarabhamahiṣīkharavājinām //
RCūM, 10, 41.1 payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /
RCūM, 10, 57.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RCūM, 10, 75.2 nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam //
RCūM, 10, 95.1 śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ /
RCūM, 10, 101.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /
RCūM, 10, 105.2 pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RCūM, 10, 116.1 nṛmūtre meṣamūtre vā takre vā kāñjike tathā /
RCūM, 10, 116.1 nṛmūtre meṣamūtre vā takre vā kāñjike tathā /
RCūM, 10, 117.1 naramūtre sthito māsaṃ rasako rañjayed dhruvam /
RCūM, 11, 83.1 gulmaplīhagadaṃ śūlaṃ mūtrarogam aśeṣataḥ /
RCūM, 13, 27.2 gudarogaṃ ca mandāgniṃ mūtravātam aśeṣataḥ //
RCūM, 14, 51.1 dhmātvājāmūtramadhye tu sakṛdeva nimajjayet /
RCūM, 14, 98.2 yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam //
RCūM, 14, 118.1 tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām /
RCūM, 14, 159.1 kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /
RCūM, 14, 178.1 taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati /
RCūM, 15, 46.2 dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //