Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 57.1 mūrdhni vaktre ca hṛdaye guhye caraṇayoḥ kramāt /
ĀK, 1, 2, 59.2 prokṣayenmantritaṃ toyaṃ mūrdhni vāmakarasthitam //
ĀK, 1, 3, 28.2 svavāmapārśve saṃsthāpya tanmūrdhani vinikṣipet //
ĀK, 1, 3, 29.2 kṛtvā tanmūrdhni saṃprokṣya śivavardhanivāriṇā //
ĀK, 1, 3, 62.2 śivadṛṣṭyā vilokyāmuṃ śivabhasma ca mūrdhani //
ĀK, 1, 3, 73.2 mūlābhimantritaṃ bhasma tasya mūrdhni nikṣipet //
ĀK, 1, 3, 75.2 śivahastaṃ ca tanmūrdhni nidhāya gurusattamaḥ //
ĀK, 1, 10, 19.2 vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet //
ĀK, 1, 10, 29.2 vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet //
ĀK, 1, 12, 137.2 triḥ pradakṣiṇamātanyāttasya mūrdhānamāvrajet //
ĀK, 1, 12, 190.1 gate ḍoṃgalikā tatra dṛśyate tasya mūrdhani /
ĀK, 1, 12, 201.19 oṃ hrāṃ sarvāṅgasundaryai namaḥ mūrdhni nyaset /
ĀK, 1, 16, 64.1 abhyakto nikṣipenmūrdhni mardayennāḍikārdhakam /
ĀK, 1, 16, 71.2 dhātrīphalaṃ japāpuṣpaṃ kiṭṭaṃ piṣṭvā ca mūrdhani //
ĀK, 1, 16, 89.1 kuryānmūrdhni ca gandharvapattraiśca pariveṣṭayet /
ĀK, 1, 16, 92.1 mūrdhānaṃ lepayettena saptāhaṃ keśarañjanam /
ĀK, 1, 17, 54.1 mūrdhni bhāravahaścāṃbhastaraṇaṃ copavāsakam /
ĀK, 1, 17, 59.2 vidāhi śoṣaṇaṃ mūrdhni snānamapyuṣṇavāribhiḥ //
ĀK, 1, 17, 76.2 avagāhena śītāmbho mūrdhni vā śītavāri ca //
ĀK, 1, 19, 58.2 tato mūrdhārhavātaghnatailenābhyaṅgam ācaret //
ĀK, 1, 20, 84.2 kṛtvādho namayitvā kaṃ tadā syandati mūrdhataḥ //
ĀK, 1, 21, 108.1 mūrdhni nāsāpuṭe karṇe dṛśi pādakaradvaye /
ĀK, 1, 23, 643.2 bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet //
ĀK, 1, 24, 197.1 yastu tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet /
ĀK, 1, 26, 23.1 kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam /
ĀK, 1, 26, 37.1 yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca /