Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 680.1 tasya mūrdhni sitacchatraṃ virarāja śaśiprabham /
BhāMañj, 1, 701.1 sānubandhaṃ vinirjitya drupadaṃ raṇamūrdhani /
BhāMañj, 1, 1129.2 tāmevānuvrajañśakro dadarśa girimūrdhani //
BhāMañj, 5, 363.2 ajātaśatruryasyājñā vīrairmūrdhnābhinandyate //
BhāMañj, 5, 493.2 kirīṭī tvatsahāyaśca pāṇḍuradvipamūrdhani //
BhāMañj, 6, 418.2 vetāladattatāleṣu nṛtyatsu chinnamūrdhasu //
BhāMañj, 7, 206.2 patitaṃ menire mūrdhni tulyaṃ sarve mahārathāḥ //
BhāMañj, 7, 216.2 dauḥśāsanistamutthāya gadayā mūrdhnyatāḍayat //
BhāMañj, 7, 361.2 vidhāya chinnamūrdhānaṃ kabandhaṃ vidadhe kṣaṇam //
BhāMañj, 7, 522.2 tejaḥ pravidadhe mūrdhni śaśisūryānalottaram //
BhāMañj, 10, 74.2 sādhuvādāvalī mūrdhni sūnave kurubhūpateḥ //
BhāMañj, 12, 30.1 ayaṃ te maulirucitaściraṃ mūrdhni sukhoṣitaḥ /
BhāMañj, 13, 250.1 athāpatatpuṣpavṛṣṭirmūrdhni gāṅgeyakṛṣṇayoḥ /
BhāMañj, 13, 257.2 sa tena mūrdhnyupāghrāya pṛccha māmiti coditaḥ //
BhāMañj, 13, 320.1 brāhmaṇāḥ sarvadā rājñā mūrdhni kāryā bubhūṣatā /
BhāMañj, 13, 456.1 dhṛto varṣasahasraṃ prāṅmūrdhnā garbhaḥ prajāsṛjā /
BhāMañj, 13, 954.1 sa dṛṣṭvā pakṣiṇāṃ mūrdhni nirvṛttāñśāvakāñśanaiḥ /
BhāMañj, 13, 1779.1 etaduktvā hṛṣīkeśaṃ stutvā mūrdhnā praṇamya ca /
BhāMañj, 13, 1784.2 bhittvā bhīṣmasya mūrdhānaṃ viveśa vimalaṃ nabhaḥ //
BhāMañj, 15, 19.1 ityuktvā mūrdhnyupāghrāya nirāhāraḥ kṛśo nṛpam /