Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryaśataka
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhramarāṣṭaka
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 1.1 mūrdhā lokānām asi vāco rasas tejaḥ prāṇasyāyatanaṃ manasaḥ /
Aitareyabrāhmaṇa
AB, 8, 28, 20.0 api ha yady asyāśmamūrdhā dviṣan bhavati kṣipraṃ haivainaṃ stṛṇute stṛṇute //
Atharvaveda (Paippalāda)
AVP, 1, 53, 1.2 ayaṃ mūrdhā parameṣṭhī suvarcāḥ samānānām uttamaśloko astu //
AVP, 1, 74, 1.2 vāyuḥ paśūnāṃ paśupā janānām ayaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 2.1 mūrdhā divo antarikṣasya mūrdhā mūrdhā sindhūnām uta parvatānām /
AVP, 1, 74, 2.1 mūrdhā divo antarikṣasya mūrdhā mūrdhā sindhūnām uta parvatānām /
AVP, 1, 74, 2.1 mūrdhā divo antarikṣasya mūrdhā mūrdhā sindhūnām uta parvatānām /
AVP, 1, 74, 2.2 mūrdhā viśvasya bhuvanasya rājāyaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 2.2 mūrdhā viśvasya bhuvanasya rājāyaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 3.2 indraḥ śatrūn asunītiṃ nayāti te 'yaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 4.2 viśvā āśā manuṣyo vi bhāhy ayaṃ purorā no asyāstu mūrdhā //
AVP, 4, 10, 5.2 abhy aṣṭhāḥ śatror mūrdhānaṃ sahaputrā virāḍ bhava //
AVP, 4, 10, 7.2 yenākṣā abhyaṣicyanta tenāham asyā mūrdhānam abhi ṣiñcāmi nāryāḥ //
AVP, 5, 2, 8.1 mūrdhnā yo agram abhyarty ojasā bṛhaspatim ā vivāsanti devāḥ /
AVP, 10, 11, 5.2 indraś ca tasyāgniś ca mūrdhānaṃ prati vidhyatām //
Atharvaveda (Śaunaka)
AVŚ, 3, 6, 6.2 evā me śatror mūrdhānaṃ viṣvag bhinddhi sahasva ca //
AVŚ, 4, 30, 7.1 ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre /
AVŚ, 8, 9, 15.2 pañca diśaḥ pañcadaśena kᄆptās tā ekamūrdhnīr abhi lokam ekam //
AVŚ, 9, 8, 13.1 yāḥ sīmānaṃ virujanti mūrdhānaṃ praty arṣaṇīḥ /
AVŚ, 9, 10, 6.1 gaur amīmed abhi vatsaṃ miṣantaṃ mūrdhānaṃ hiṅṅ akṛṇon mātavā u /
AVŚ, 10, 2, 26.1 mūrdhānam asya saṃsīvyātharvā hṛdayaṃ ca yat /
AVŚ, 10, 6, 31.3 sa māyam adhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ //
AVŚ, 10, 6, 32.2 sa māyam adhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ //
AVŚ, 10, 7, 32.2 divaṃ yaś cakre mūrdhānaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 16, 3, 1.0 mūrdhāhaṃ rayīṇāṃ mūrdhā samānānāṃ bhūyāsam //
AVŚ, 16, 3, 1.0 mūrdhāhaṃ rayīṇāṃ mūrdhā samānānāṃ bhūyāsam //
AVŚ, 16, 3, 2.0 rujaś ca mā venaś ca mā hāsiṣṭāṃ mūrdhā ca mā vidharmā ca mā hāsiṣṭām //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 15.1 mūrdhalalāṭanāsāgrapramāṇā yājñikasya vṛkṣasya daṇḍāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 26.1 atha devayajanollekhanaprabhṛtyāgnikhāt kṛtvā pakvāj juhoti agnir mūrdhā bhuvaḥ iti dvābhyām //
BaudhGS, 1, 6, 20.1 athājyaśeṣeṇa hiraṇyamantardhāya mūrdhni saṃsrāvaṃ juhoti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 2, 1, 5.1 athainaṃ mūrdhnyabhijighrati /
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 24.0 śīrṣann adhinidhatte bṛhaspater mūrdhnā harāmi iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 1.1 athāsyāḥ svadhitiṃ mūrdhni dhārayanhiraṇyaṃ vodakumbhenāvasiñcati //
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 17.0 śīrṣann adhinidhatte bṛhaspater mūrdhnā harāmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 24.2 ayaṃ tyasya rājā mūrdhānaṃ vipātayatād yad ito 'yāsya āṅgiraso 'nyenodagāyad iti /
BĀU, 2, 1, 2.3 atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 2.4 sa ya etam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājā bhavati //
BĀU, 3, 6, 1.24 mā te mūrdhā vyapaptat /
BĀU, 3, 7, 1.15 tac cet tvaṃ yājñavalkya sūtram avidvāṃs taṃ cāntaryāmiṇaṃ brahmagavīr udajase mūrdhā te vipatiṣyati /
BĀU, 3, 9, 26.19 taṃ cen me na vivakṣyasi mūrdhā te vipatiṣyatīti /
BĀU, 3, 9, 26.21 tasya ha mūrdhā vipapāta /
BĀU, 4, 4, 2.11 cakṣuṣṭo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ /
Chāndogyopaniṣad
ChU, 1, 8, 6.2 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti //
ChU, 1, 8, 6.2 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti //
ChU, 1, 8, 8.3 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti /
ChU, 1, 8, 8.3 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti /
ChU, 1, 10, 9.1 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 10, 10.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 10, 11.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti /
ChU, 1, 11, 4.2 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 5.5 tāṃ ced avidvān prāstoṣyo mūrdhā te vipatiṣyat tathoktasya mayeti //
ChU, 1, 11, 6.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 7.4 tāṃ ced avidvān udagāsyo mūrdhā te vyapatiṣyat tathoktasya mayeti //
ChU, 1, 11, 8.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 9.4 tāṃ ced avidvān pratyahariṣyo mūrdhā te vyapatiṣyat tathoktasya mayeti tathoktasya mayeti //
ChU, 5, 12, 2.4 mūrdhā te vyapatiṣyad yan māṃ nāgamiṣya iti //
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
ChU, 8, 6, 6.2 śataṃ caikā ca hṛdayasya nāḍyas tāsāṃ mūrdhānam abhiniḥsṛtaikā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 11.0 nidhanānyupayanto yajamānasya mūrdhānam ālabheran //
Gautamadharmasūtra
GautDhS, 1, 1, 27.0 mūrdhalalāṭanāsāgrapramāṇāḥ //
GautDhS, 1, 1, 41.0 mūrdhani ca dadyāt //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
GobhGS, 2, 2, 15.0 apareṇāgnim audako 'nusaṃvrajya pāṇigrāham mūrdhadeśe 'vasiñcati tathetarāṃ samañjantv ity etayarcā //
GobhGS, 2, 3, 7.0 āhuter āhutes tu sampātaṃ mūrdhani vadhvā avanayet //
GobhGS, 2, 8, 21.0 viproṣya jyeṣṭhasya putrasyobhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japed yadā vā pitā ma iti vidyād upetasya vāṅgād aṅgāt sambhavasīti //
GobhGS, 2, 8, 25.0 striyās tūṣṇīṃ mūrdhany abhijighraṇaṃ mūrdhanyabhijighraṇam //
GobhGS, 2, 8, 25.0 striyās tūṣṇīṃ mūrdhany abhijighraṇaṃ mūrdhanyabhijighraṇam //
GobhGS, 2, 9, 21.0 ubhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japet tryāyuṣaṃ jamadagner iti //
GobhGS, 4, 6, 5.0 mūrdhno 'dhi ma ity ekaikayā //
Gopathabrāhmaṇa
GB, 1, 1, 6, 4.0 udarād antarikṣaṃ mūrdhno divam //
GB, 1, 2, 8, 15.0 dvitīyaṃ varṣasahasraṃ mūrdhany evāmṛtasya dhārām ādhārayat //
GB, 1, 3, 8, 8.0 eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha vā mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti //
GB, 1, 3, 14, 3.0 evaṃ cen nāvakṣyo mūrdhā te vyapatiṣyad iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 2.1 hutvāthāsyai mūrdhni saṃsrāvaṃ juhoti /
HirGS, 2, 3, 3.1 yadyaparā na patedañjalinodakamādāya mūrdhānam asyāvasiñcet /
HirGS, 2, 4, 17.2 iti mūrdhnyabhijighrya //
Jaiminigṛhyasūtra
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
JaimGS, 1, 8, 7.0 athāsya mūrdhānam upajighratyaśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
JaimGS, 1, 8, 8.0 evam eva pravāsād etya putrāṇāṃ mūrdhānam upajighrati //
JaimGS, 1, 11, 23.0 athāsya mūrdhānam ārabhya japati triyāyuṣaṃ kaśyapasya jamadagnes triyāyuṣaṃ yad devānāṃ triyāyuṣaṃ tat te astu triyāyuṣam iti //
JaimGS, 1, 20, 19.0 saṃpātaṃ prathamayā mūrdhanyāsiñcet //
JaimGS, 2, 9, 8.0 ā satyenety ādityāya agnir mūrdhā diva ity aṅgārakāya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 45, 4.4 sa upari mūrdhno lelāyati //
JUB, 1, 48, 2.1 agram mūrdhāsya saḥ /
JUB, 3, 37, 6.4 sa upari mūrdhno lelāyati //
Jaiminīyabrāhmaṇa
JB, 1, 73, 15.0 taṃ pavayitvā paścād akṣaṃ sādayati bārhaspatyam asi vānaspatyaṃ prajāpater mūrdhātyāyupātram iti //
JB, 1, 73, 18.0 yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhāsīt //
JB, 1, 73, 18.0 yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhāsīt //
Jaiminīyaśrautasūtra
JaimŚS, 8, 22.0 bārhaspatyam asi vānaspatyaṃ prajāpater mūrdhātyāyupātram iti //
Kauśikasūtra
KauśS, 3, 1, 25.0 śaṃbhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohito ud asya ketavo mūrdhāhaṃ viṣāsahim iti salilaiḥ kṣīraudanam aśnāti //
KauśS, 4, 2, 39.0 pañcamena varuṇagṛhītasya mūrdhni saṃpātān ānayati //
KauśS, 4, 5, 19.0 dāve lohitapātreṇa mūrdhni saṃpātān ānayati //
KauśS, 4, 9, 1.1 vaṣaṭ te pūṣann iti catura udapātre saṃpātān ānīya caturo muñjān mūrdhni vibṛhati prācaḥ //
KauśS, 4, 11, 3.0 yena vehad iti bāṇaṃ mūrdhni vibṛhati badhnāti //
KauśS, 7, 4, 13.0 āyurdā ity anena sūktenājyaṃ juhvan mūrdhni saṃpātān ānayati //
KauśS, 7, 9, 22.1 ud asya ketavo mūrdhāhaṃ viṣāsahiṃ ity udyantam upatiṣṭhate //
KauśS, 10, 2, 31.1 bṛhaspatineti sarvasurabhicūrṇāny ṛcarcā kāmpīlapalāśena mūrdhnyāvapati //
KauśS, 10, 4, 11.0 āgacchataḥ savitā prasavānām iti mūrdhnoḥ saṃpātān ānayati //
KauśS, 13, 19, 6.0 amīṣāṃ mūrdhni sa mātuḥ putrayor ity anupūrvaṃ saṃpātān ānayati //
Kaṭhopaniṣad
KaṭhUp, 6, 16.1 śataṃ caikā ca hṛdayasya nāḍyas tāsāṃ mūrdhānam abhiniḥsṛtaikā /
Khādiragṛhyasūtra
KhādGS, 1, 3, 28.1 apareṇāgnim audako gatvā pāṇigrāhaṃ mūrdhany avasiñcet //
KhādGS, 1, 4, 3.1 prokte nakṣatre 'nvārabdhāyāṃ sruveṇopaghātaṃ juhuyāt ṣaḍbhir lekhāprabhṛtibhiḥ sampātān avanayan mūrdhani vadhvāḥ //
KhādGS, 2, 3, 13.0 viproṣyāṅgād aṅgād iti putrasya mūrdhānaṃ parigṛhṇīyāt //
KhādGS, 2, 3, 29.0 tryāyuṣamiti putrasya mūrdhānaṃ parigṛhya japet //
KhādGS, 4, 1, 19.0 yajanīye juhuyān mūrdhno 'dhi ma iti ṣaḍbhir vāmadevyargbhir mahāvyāhṛtibhiḥ prājāpatyayā ca //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
KātyŚS, 10, 8, 3.0 unnetānuvācayati mūrdhani kṛtvā dhānāsomebhyo 'nubrūhīty āśrāvyāha dhānāsomān prasthitān preṣyeti //
KātyŚS, 20, 8, 16.0 avabhṛtheṣṭyante 'psu magnasya piṅgalakhalativiklidhaśuklasya mūrdhani juhoti jumbakāya svāheti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 25, 20.1 hutvā hutvā kanyāyā mūrdhani saṃpātān avanayed yā te patighnī tanūr apatighnīṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 46.3 mūrdhānaṃ patyur āroha prajayā ca virāḍ bhava /
KāṭhGS, 34, 7.0 jīva śaradaḥ śataṃ paśya śaradaḥ śatam iti mūrdhani nighrāpya svastyayanaṃ vācayati //
KāṭhGS, 36, 11.2 ātmā vai putranāmāsi jīva śaradaḥ śataṃ paśya śaradaḥ śatam iti mūrdhani nighrāpya svastyayanaṃ vācayati //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 73, 5.2 agnir mūrdheti catasra upaprayanto adhvaram iti dve kadā cana starīr asīti dve dhuraś copadhuraś copadhuraś ca //
Kāṭhakasaṃhitā
KS, 6, 1, 3.0 so 'sya mūrdhna ūrdhva udadravat //
KS, 7, 4, 20.0 agnir mūrdhā divaḥ kakud iti //
KS, 7, 5, 35.0 agnir mūrdheti //
KS, 7, 11, 24.0 agne sahasrākṣa śatamūrdhañ chatateja iti //
KS, 9, 2, 14.0 agnir mūrdhā divaḥ kakud iti //
KS, 12, 11, 1.0 brāhmaṇasya mūrdhan sādayet //
KS, 13, 4, 30.0 tasya mūrdhno vaidehīr udāyan //
KS, 20, 5, 75.0 mūrdhaivaitābhyāṃ kriyate //
KS, 20, 10, 47.0 tasmāt purastāt paśūnāṃ mūrdhā //
KS, 20, 11, 53.0 mūrdhāsi rāḍ iti purastād upadadhāti //
KS, 20, 11, 59.0 prajāpatiḥ prajās sṛṣṭvā tāsām akāmayata mūrdhā syām iti //
KS, 20, 11, 62.0 tāsāṃ mūrdhābhavat //
KS, 20, 11, 64.0 mūrdhaiva samānānāṃ bhavati ya evaṃ vidvān etā upadhatte //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 2, 4, 1.34 pṛthivyās tvā mūrdhann ājigharmi /
MS, 1, 3, 15, 1.1 mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ājātam agnim /
MS, 1, 5, 1, 2.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam //
MS, 1, 5, 5, 15.0 agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā //
MS, 1, 5, 6, 2.0 agnir mūrdheti pravāpita evaitayā reto dadhāti //
MS, 1, 5, 14, 2.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 5, 14, 7.0 agne sahasrākṣa śatamūrdhann iti sahasrākṣo hy eṣa śatamūrdhā //
MS, 1, 5, 14, 7.0 agne sahasrākṣa śatamūrdhann iti sahasrākṣo hy eṣa śatamūrdhā //
MS, 1, 5, 14, 24.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 6, 12, 77.0 tasyāśvattho mūrdhna udabhinat //
MS, 1, 7, 4, 17.0 agnir mūrdhā divaḥ kakud iti prajākāmo vā paśukāmo vā somasya loke kuryāt //
MS, 1, 8, 1, 2.0 sa vā agnim evāgre mūrdhato 'sṛjata //
MS, 1, 11, 3, 31.0 svar mūrdhā vaiyaśano vyaśyann āntyo 'ntyo bhauvanaḥ //
MS, 2, 3, 9, 14.0 brāhmaṇasya mūrdhant sādyā //
MS, 2, 5, 3, 21.0 mūrdhato vaidehīr udāyan //
MS, 2, 7, 3, 5.2 mūrdhno viśvasya vāghataḥ //
MS, 2, 7, 15, 12.2 mūrdhā kavī rayīṇām //
MS, 2, 7, 15, 14.2 divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakṛṣe havyavāham //
MS, 2, 8, 2, 15.0 mūrdhā vayaḥ //
MS, 2, 8, 3, 2.52 mūrdhāsi rāṭ /
MS, 2, 12, 3, 3.5 divo mūrdhāsi nābhiḥ pṛthivyā ūrg apām oṣadhīnām /
MS, 2, 12, 3, 3.6 viśvāyuḥ śarma saprathā namas pathe viśvasya mūrdhann adhitiṣṭhasi śritaḥ //
MS, 2, 13, 7, 1.2 agnir mūrdhā /
MS, 2, 13, 10, 12.2 pañca diśaḥ pañcadaśena kᄆptāḥ samānamūrdhnīr abhi lokam ekam //
MS, 3, 11, 1, 7.2 mūrdhan yajñasya madhunā dadhānā prācīnaṃ jyotir haviṣā vṛdhātaḥ //
MS, 3, 11, 1, 9.2 vṛṣā yajan vṛṣaṇaṃ bhūriretā mūrdhan yajñasya samanaktu devān //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 4.1 agnir mūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāg vivṛtāśca vedāḥ /
Mānavagṛhyasūtra
MānGS, 1, 18, 6.3 iti pravāsād etya putrasya mūrdhani japet //
MānGS, 2, 14, 26.6 yatte keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
MānGS, 2, 14, 27.1 adhisnātasya niśāyāṃ sadyaḥ pīḍitasarṣapatailam audumbareṇa sruveṇa mūrdhani catasra āhutīr juhoti /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 4, 6, 18.0 mūrdhānaṃ diva iti svargaṃ lokam ārabhante //
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 6.0 yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhna udahanyata //
PB, 6, 5, 6.0 yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhna udahanyata //
PB, 14, 2, 1.0 mūrdhānaṃ divo aratim pṛthivyā ity āgneyam ājyaṃ bhavati //
PB, 14, 2, 2.0 mūrdhā vā eṣa divo yas tṛtīyas trirātraḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 5.1 tata enāṃ mūrdhany abhiṣiñcati āpaḥ śivāḥ śivatamāḥ śāntāḥ śāntatamās tās te kṛṇvantu bheṣajam iti //
PārGS, 1, 11, 4.1 hutvā hutvaitāsām āhutīnām udapātre saṃsravānt samavanīya tata enāṃ mūrdhany abhiṣiñcati /
PārGS, 1, 18, 3.1 athāsya mūrdhānam avajighrati /
PārGS, 1, 18, 6.0 striyai tu mūrdhānam evāvajighrati tūṣṇīm //
PārGS, 3, 3, 5.13 pañca diśaḥ pañcadaśena kᄆptāḥ samānamūrdhnīr adhi lokam ekaṃ svāhā /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 11.0 ayonau retaḥ siktvāgnir mūrdhā ghṛtavatī dvitīyaṃ yad itas tanvo mameti ca //
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.6 indrasya tvā bāhubhyām ud yacche bṛhaspater mūrdhnā harāmi /
TS, 1, 5, 5, 3.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
TS, 1, 5, 7, 10.1 agnir mūrdhā divaḥ kakud iti āha //
TS, 1, 5, 7, 11.1 mūrdhānam evainaṃ samānānāṃ karoti //
TS, 2, 4, 5, 2.4 agne gṛhapate yas te ghṛtyo bhāgas tena saha oja ākramamāṇāya dhehi śraiṣṭhyāt patho mā yoṣaṃ mūrdhā bhūyāsaṃ svāhā //
TS, 5, 3, 1, 43.1 tasmāt purastān mūrdhā //
TS, 5, 3, 2, 51.1 mūrdhāsi rāḍ iti purastād upadadhāti yantrī rāḍ iti paścāt //
TS, 5, 3, 8, 13.0 mūrdhānam evainaṃ samānānāṃ karoti //
TS, 5, 5, 3, 30.0 hiraṇyamūrdhnī bhavati //
TS, 6, 1, 8, 2.7 pṛthivyās tvā mūrdhann ājigharmi devayajana ity āha /
TS, 6, 1, 8, 2.8 pṛthivyā hy eṣa mūrdhā yad devayajanam /
TS, 6, 5, 2, 4.0 mūrdhānaṃ divo aratim pṛthivyā ity āha //
TS, 6, 5, 2, 5.0 mūrdhānam evainaṃ samānānāṃ karoti //
Taittirīyāraṇyaka
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 8.0 hṛdayamaṅgulibhirnābhiṃ cāṅguṣṭhena pratyaṅgam apaś ca spṛṣṭvā jaṅghayorvāme pāṇāvapyabhyukṣya sarvābhirmūrdhānaṃ spṛśati //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 14, 13.0 tam adbhir abhyukṣya tilade 'vapadyasveti satilam akṣataṃ mūrdhnyādhāyaupāsanamaraṇyāṃ nirharati //
VaikhGS, 3, 19, 3.0 tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavat trivṛtprāśanam //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
VaikhGS, 3, 22, 10.0 prokṣyāgataṃ somasya tvety aṅgam āropyāyuṣe varcasa iti pitā mūrdhni jighrati //
Vaitānasūtra
VaitS, 2, 1, 14.4 mūrdhno viśvasya vāghataḥ /
Vasiṣṭhadharmasūtra
VasDhS, 3, 29.1 mūrdhany apo ninayet savye ca pāṇau //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 12.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
VSM, 4, 22.1 adityās tvā mūrdhann ājigharmi devayajane pṛthivyā iḍāyās padam asi ghṛtavat svāhā /
VSM, 7, 24.1 mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ājātam agnim /
VSM, 11, 32.3 mūrdhno viśvasya vāghataḥ //
VSM, 13, 14.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
VSM, 13, 15.2 divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakriṣe havyavāham //
VSM, 14, 9.1 mūrdhā vayaḥ prajāpatiś chandaḥ /
VSM, 14, 21.1 mūrdhāsi rāḍ dhruvāsi dharuṇā dhartry asi dharaṇī /
Vārāhagṛhyasūtra
VārGS, 3, 9.0 viproṣitaḥ pratyetya putrasya mūrdhānaṃ trir ājighret paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 28.1 bṛhaspater mūrdhnā harāmīti śirasy ādhāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 2, 2, 1, 13.1 mūrdhāsi rāḍ iti sapta purastād yantrī rāḍ iti sapta paścāt //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 5, 5.1 purastād yajñāyajñiyasya divo mūrdhāsīty apsumatībhyām agniṃ saṃmṛśati //
VārŚS, 3, 1, 2, 42.0 sārasvataprabhṛtibhir mūrdhni pracaranti //
VārŚS, 3, 2, 7, 11.1 brāhmaṇasya mūrdhan sādayitvā droṇe vālaṃ vitatya surām atipāvayati punātu te parisrutam iti //
VārŚS, 3, 2, 7, 58.1 na mūrdhani sādayati //
VārŚS, 3, 4, 5, 13.1 āvabhṛthake karmaṇi kṛte śuklasya khalater viklidhasya piṅgākṣajaṭilagāṃbhavasyāvabhṛtham avasṛptasya mūrdhani juhoti jambukāya svāhā brahmahatyāyai svāheti //
Āpastambagṛhyasūtra
ĀpGS, 15, 1.0 jātaṃ vātsapreṇābhimṛśyottareṇa yajuṣopastha ādhāyottarābhyām abhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇe jāpaḥ //
ĀpGS, 15, 12.0 pravāsādetya putrasyottarābhyāmabhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇa uttarānmantrān japet //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 15.4 bṛhaspater mūrdhnā harāmīti śīrṣann adhinidhatte //
ĀpŚS, 6, 2, 1.2 pṛthivyās tvā mūrdhan sādayāmi yajñiye loke /
ĀpŚS, 6, 25, 10.1 paśūn naḥ śaṃsyājūgupas tān naḥ punar dehīty āhavanīyam abhiprāṇyāgne sahasrākṣa śatamūrdhañchataṃ te prāṇāḥ sahasram apānāḥ /
ĀpŚS, 16, 22, 6.1 agnir mūrdheti kārṣmaryamayīm upatiṣṭhate /
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
ĀpŚS, 20, 22, 6.1 avabhṛthena pracaryātreyaṃ śipiviṣṭaṃ khalatiṃ viklidhaṃ śuklaṃ piṅgākṣaṃ tilakāvalam avabhṛtham abhyavanīya tasya mūrdhañ juhoti mṛtyave svāhā bhrūṇahatyāyai svāhā jumbakāya svāheti tisraḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 9.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti mūrdhani trir avaghrāya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.10 taṃ supratīkam iti ṣaḍḍhuve vaḥ sudyotmānaṃ ni hotā hotṛṣadana iti sūkte trir mūrdhānam iti trīṇi vahniṃ yaśasam upaprajinvann iti trīṇi /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 10, 6, 1, 9.8 mūrdhā tvā eṣa vaiśvānarasya /
ŚBM, 10, 6, 1, 9.9 mūrdhā tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 9.10 mūrdhā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 11.1 sa hovāca mūrdhānam upadiśann eṣa vā atiṣṭhā vaiśvānara iti /
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 8, 3, 9.3 tisraḥ purastān mūrdhasaṃhitās tacchiraḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 6.1 ā naḥ prajām iti kanyāyā ācārya utthāya mūrdhani karoti prajāṃ tvayi dadhāmi paśūṃstvayi dadhāmi tejo brahmavarcasaṃ tvayi dadhāmīti //
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 14, 9.0 mūrdhany abhiṣicya //
ŚāṅkhGS, 1, 16, 7.0 uta tyā daivyā bhiṣajeti catasro 'nudrutyānte svāhākāreṇa mūrdhani saṃsrāvam //
ŚāṅkhGS, 6, 6, 9.0 kāṇḍātkāṇḍāt sambhavasi kāṇḍāt kāṇḍāt prarohasi śivā naḥ śāle bhaveti dūrvākāṇḍam ādāya mūrdhani kṛtvā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 11, 1.1 atha proṣyāyan putrasya mūrdhānam abhijighret /
ŚāṅkhĀ, 4, 11, 6.2 jīvasva putra te nāmnā mūrdhānam abhijighrāmīti /
ŚāṅkhĀ, 4, 11, 6.3 trir asya mūrdhānam abhijighret //
ŚāṅkhĀ, 4, 11, 7.2 trir asya mūrdhānam abhihiṅkaroti //
ŚāṅkhĀ, 6, 3, 3.0 bṛhan pāṇḍaravāsā atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdheti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 3, 4.0 sa yo haitam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā bhavati //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 2, 12.0 mūrdhā mametyākāśa āviveśa //
ŚāṅkhĀ, 11, 5, 12.0 mūrdhani ma ākāśaḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 6, 11.0 mūrdhani ma ākāśaḥ pratiṣṭhito mūrdhā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 11.0 mūrdhani ma ākāśaḥ pratiṣṭhito mūrdhā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 12, 3, 5.2 ayaṃ mūrdhā parameṣṭhī suvarcāḥ sajātānām uttamaśloko astu //
ŚāṅkhĀ, 14, 1, 1.1 ṛcāṃ mūrdhānaṃ yajuṣām uttamāṅgam /
Ṛgveda
ṚV, 1, 24, 5.2 mūrdhānaṃ rāya ārabhe //
ṚV, 1, 30, 19.1 ny aghnyasya mūrdhani cakraṃ rathasya yemathuḥ /
ṚV, 1, 43, 9.2 mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ //
ṚV, 1, 54, 5.1 ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandino roruvad vanā /
ṚV, 1, 59, 2.1 mūrdhā divo nābhir agniḥ pṛthivyā athābhavad aratī rodasyoḥ /
ṚV, 1, 146, 1.1 trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe 'nūnam agnim pitror upasthe /
ṚV, 1, 164, 28.1 gaur amīmed anu vatsam miṣantam mūrdhānaṃ hiṅṅ akṛṇon mātavā u /
ṚV, 2, 3, 2.2 ghṛtapruṣā manasā havyam undan mūrdhan yajñasya sam anaktu devān //
ṚV, 3, 2, 14.2 agnim mūrdhānaṃ divo apratiṣkutaṃ tam īmahe namasā vājinam bṛhat //
ṚV, 4, 2, 6.1 yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ vā tatapate tvāyā /
ṚV, 6, 7, 1.1 mūrdhānaṃ divo aratim pṛthivyā vaiśvānaram ṛta ā jātam agnim /
ṚV, 6, 7, 6.2 tasyed u viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ //
ṚV, 6, 16, 13.2 mūrdhno viśvasya vāghataḥ //
ṚV, 6, 45, 31.1 adhi bṛbuḥ paṇīnāṃ varṣiṣṭhe mūrdhann asthāt /
ṚV, 6, 46, 11.2 yad antarikṣe patayanti parṇino didyavas tigmamūrdhānaḥ //
ṚV, 7, 3, 1.2 yo martyeṣu nidhruvir ṛtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ //
ṚV, 7, 70, 3.2 ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣe vahantā //
ṚV, 8, 44, 16.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
ṚV, 8, 67, 13.1 ye mūrdhānaḥ kṣitīnām adabdhāsaḥ svayaśasaḥ /
ṚV, 8, 75, 4.2 mūrdhā kavī rayīṇām //
ṚV, 9, 17, 6.1 abhi viprā anūṣata mūrdhan yajñasya kāravaḥ /
ṚV, 9, 27, 3.1 eṣa nṛbhir vi nīyate divo mūrdhā vṛṣā sutaḥ /
ṚV, 9, 69, 8.2 yūyaṃ hi soma pitaro mama sthana divo mūrdhānaḥ prasthitā vayaskṛtaḥ //
ṚV, 9, 71, 4.2 ā yasmin gāvaḥ suhutāda ūdhani mūrdhañchrīṇanty agriyaṃ varīmabhiḥ //
ṚV, 9, 73, 1.2 trīn sa mūrdhno asuraś cakra ārabhe satyasya nāvaḥ sukṛtam apīparan //
ṚV, 9, 93, 3.2 mūrdhānaṃ gāvaḥ payasā camūṣv abhi śrīṇanti vasubhir na niktaiḥ //
ṚV, 10, 8, 3.1 ā yo mūrdhānam pitror arabdha ny adhvare dadhire sūro arṇaḥ /
ṚV, 10, 8, 6.2 divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakṛṣe havyavāham //
ṚV, 10, 46, 3.1 imaṃ trito bhūry avindad icchan vaibhūvaso mūrdhany aghnyāyāḥ /
ṚV, 10, 67, 12.1 indro mahnā mahato arṇavasya vi mūrdhānam abhinad arbudasya /
ṚV, 10, 88, 5.1 yaj jātavedo bhuvanasya mūrdhann atiṣṭho agne saha rocanena /
ṚV, 10, 88, 6.1 mūrdhā bhuvo bhavati naktam agnis tataḥ sūryo jāyate prātar udyan /
ṚV, 10, 125, 7.1 ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre /
ṚV, 10, 132, 4.2 mūrdhā rathasya cākan naitāvatainasāntakadhruk //
ṚV, 10, 151, 1.2 śraddhām bhagasya mūrdhani vacasā vedayāmasi //
ṚV, 10, 159, 2.1 ahaṃ ketur aham mūrdhāham ugrā vivācanī /
ṚV, 10, 166, 5.1 yogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm /
Ṛgvedakhilāni
ṚVKh, 2, 1, 6.2 śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā //
ṚVKh, 3, 16, 5.2 adhiṣṭhāya padā mūrdhni sānvayāñchāśvatīḥ samā //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 13.1 atha yad eva tata ūrdhvaṃ mūrdhā tad yajñāyajñīyam //
ṢB, 1, 3, 14.1 mūrdhā svānāṃ bhavati ya evaṃ veda //
ṢB, 1, 3, 15.1 adha iva vā anyāny aṅgāny uparīva mūrdhā adha ivāsmād anye svā bhavanty uparīva svānāṃ bhavati /
Arthaśāstra
ArthaŚ, 4, 13, 13.1 durbalaṃ veśma śakaṭam anuttabdhamūrdhastaṃbhaṃ śastram anapāśrayam apraticchannaṃ śvabhraṃ kūpaṃ kūṭāvapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍapāruṣyaṃ vidyāt //
Avadānaśataka
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
AvŚat, 19, 1.4 tato rājā bimbisāraḥ svayam eva bhagavato mūrdhni śataśalākaṃ chatraṃ dhārayati pariśeṣāḥ paurāḥ bhikṣusahasrasya //
AvŚat, 22, 1.6 dṛṣṭvā ca punaḥ prasādajātaḥ sahasā bāhum abhiprasārya ārāmikasakāśāt padmaṃ gṛhītvā bhagavato mūrdhni prakṣiptavān /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 127.0 vayasyāsu mūrdhno matup //
Aṣṭādhyāyī, 5, 4, 115.0 dvitribhyāṃ ṣa mūrdhnaḥ //
Aṣṭādhyāyī, 6, 2, 197.0 dvitribhyāṃ pāddanmūrdhasu bahuvrīhau //
Aṣṭādhyāyī, 6, 3, 12.0 amūrdhamastakāt svāṅgād akāme //
Aṣṭādhyāyī, 6, 3, 84.0 samānasya chandasy amūrdhaprabhṛtyudarkeṣu //
Buddhacarita
BCar, 1, 10.1 ūroryathaurvasya pṛthośca hastānmāndhāturindrapratimasya mūrdhnaḥ /
BCar, 1, 16.2 śarīrasaṃsparśasukhāntarāya nipetaturmūrdhani tasya saumye //
BCar, 9, 61.1 yatpāṇipādodarapṛṣṭhamūrdhnā nirvartate garbhagatasya bhāvaḥ /
BCar, 14, 24.2 aṅkuśakliṣṭamūrdhānastāḍitāḥ pādapārṣṇibhiḥ //
Carakasaṃhitā
Ca, Sū., 1, 128.1 kuryānnipatito mūrdhni saśeṣaṃ vāsavāśaniḥ /
Ca, Sū., 5, 54.2 tālu mūrdhā ca kaṇṭhaśca śuṣyate paritapyate //
Ca, Sū., 5, 83.2 nidrālābhaḥ sukhaṃ ca syānmūrdhni tailaniṣevaṇāt //
Ca, Sū., 6, 14.1 abhyaṅgotsādanaṃ mūrdhni tailaṃ jentākam ātapam /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Śār., 7, 9.2 daśa prāṇāyatanāni tadyathā mūrdhā kaṇṭhaḥ hṛdayaṃ nābhiḥ gudaṃ vastiḥ ojaḥ śukraṃ śoṇitaṃ māṃsamiti /
Ca, Indr., 7, 29.1 vyāvṛttamūrdhajihvāsyo bhruvau yasya ca vicyute /
Ca, Indr., 8, 6.1 bhruvorvā yadi vā mūrdhni sīmantāvartakān bahūn /
Ca, Indr., 11, 13.1 lalāṭe mūrdhni bastau vā nīlā yasya prakāśate /
Ca, Indr., 12, 3.1 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhani jāyate /
Ca, Indr., 12, 52.2 dhūmaḥ saṃjāyate mūrdhni dāruṇākhyaśca cūrṇakaḥ //
Ca, Indr., 12, 55.2 jaṭāḥ pakṣmasu jāyante sīmantāścāpi mūrdhani //
Ca, Cik., 23, 130.2 sthūlamūrdhā samāṅgaśca strī tvataḥ syādviparyayāt //
Lalitavistara
LalVis, 1, 54.1 samanantarasamāpannasya ca bhagavata imaṃ buddhālaṃkāravyūhaṃ nāma samādhimatha tatkṣaṇameva bhagavata upariṣṭānmūrdhnaḥ saṃdhāvuṣṇīṣavivarāntarāt pūrvabuddhānusmṛtyasaṅgājñānālokālaṃkāraṃ nāma raśmiścacāra //
LalVis, 6, 54.1 bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho 'bhūt tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṃ mahānagniskandho yojanādapi dṛśyate sma yāvat pañcabhyo yojanebhyo dṛśyate sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 7, 1.15 daśa ca devakanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītā mūrdhni dhārayantyo 'vasthitāḥ saṃdṛśyante sma /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 9, 2.2 tadyathā hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṃkṛtā hārāḥ kaṭakā harṣā mukuṭāni /
LalVis, 11, 24.1 hutāśano vā girimūrdhni saṃsthitaḥ śaśīva nakṣatragaṇānucīrṇaḥ /
Mahābhārata
MBh, 1, 2, 179.3 sametya dadṛśur bhūmau patitaṃ raṇamūrdhani //
MBh, 1, 2, 233.17 jaghne yatra mahābāhur dhenukaṃ raṇamūrdhani /
MBh, 1, 3, 67.1 yuvāṃ diśo janayatho daśāgre samānaṃ mūrdhni rathayā viyanti /
MBh, 1, 32, 19.4 imāṃ tvaṃ sakalāṃ pṛthvīṃ mūrdhnā saṃdhārayiṣyasi //
MBh, 1, 53, 22.10 śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā /
MBh, 1, 54, 9.1 tathā mūrdhāvasiktaiśca nānājanapadeśvaraiḥ /
MBh, 1, 57, 69.41 stanyāsāraiḥ klidyamānā putram āghrāya mūrdhani /
MBh, 1, 57, 69.50 tvayā spṛṣṭaḥ pariṣvakto mūrdhni cāghrāyito muhuḥ /
MBh, 1, 63, 9.2 tuṣṭuvuḥ puṣpavṛṣṭīśca sasṛjustasya mūrdhani //
MBh, 1, 68, 4.2 cakrāṅkitakaraḥ śrīmān mahāmūrdhā mahābalaḥ /
MBh, 1, 68, 9.27 pariṣvajya ca bāhubhyāṃ mūrdhnyupāghrāya pauravam /
MBh, 1, 68, 35.2 duḥṣanta śatadhā mūrdhā tataste 'dya phaliṣyati //
MBh, 1, 68, 60.2 mūrdhnyupāghrāya putrakam /
MBh, 1, 68, 60.4 mūrdhni putrān upāghrāya pratinandanti mānavāḥ //
MBh, 1, 68, 62.3 upajighranti pitaro mantreṇānena mūrdhani //
MBh, 1, 69, 28.3 tasyāḥ krodhasamuttho 'gniḥ sadhūmo mūrdhnyadṛśyata /
MBh, 1, 69, 38.1 mūrdhni cainam upāghrāya sasnehaṃ pariṣasvaje /
MBh, 1, 71, 8.1 asurāstu nijaghnur yān surān samaramūrdhani /
MBh, 1, 96, 53.61 varṣatkādambinīmūrdhni sphurantī cañcaleva sā /
MBh, 1, 99, 18.1 ityuktamātre bhīṣmastu mūrdhnyañjalikṛto 'hṛṣat /
MBh, 1, 116, 30.46 mūrdhnyupāghrāya bahuśaḥ pārthān ātmasutau tathā /
MBh, 1, 118, 15.4 vikīrṇamūrdhajāḥ sarve mūrdhni vinyastapāṇayaḥ /
MBh, 1, 119, 43.131 abhivādya pariṣvaktaḥ samāghrātaśca mūrdhani /
MBh, 1, 122, 44.1 tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ /
MBh, 1, 126, 16.3 durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama //
MBh, 1, 127, 4.1 pariṣvajya ca tasyātha mūrdhānaṃ snehaviklavaḥ /
MBh, 1, 128, 2.1 pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani /
MBh, 1, 128, 4.19 kumārair aśakyaḥ pāñcālo grahītuṃ raṇamūrdhani /
MBh, 1, 128, 5.1 te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani /
MBh, 1, 136, 19.27 viduro mūrdhnyupāghrāya pariṣvajya ca vo muhuḥ /
MBh, 1, 151, 18.24 tenābhidrutya kruddhena bhīmo mūrdhni samāhataḥ /
MBh, 1, 158, 47.2 daśadhā śatadhā caiva tacchīrṇaṃ vṛtramūrdhani //
MBh, 1, 179, 17.2 puṣpāṇi divyāni vavarṣa devaḥ pārthasya mūrdhni dviṣatāṃ nihantuḥ //
MBh, 1, 181, 25.25 prayātāste tatastatra kṣatriyā raṇamūrdhani /
MBh, 1, 184, 15.2 kaccit padaṃ mūrdhni na me nidigdhaṃ kaccin mālā patitā na śmaśāne //
MBh, 1, 184, 16.2 kaccin na vāmo mama mūrdhni pādaḥ kṛṣṇābhimarśena kṛto 'dya putra //
MBh, 1, 189, 14.3 siṃhāsanasthaṃ yuvatīsahāyaṃ krīḍantam akṣair girirājamūrdhni //
MBh, 1, 189, 22.2 srastair aṅgair anileneva nunnam aśvatthapatraṃ girirājamūrdhni //
MBh, 1, 191, 2.2 nāma saṃkīrtayantyastāḥ pādau jagmuḥ svamūrdhabhiḥ //
MBh, 1, 199, 25.37 mūrdhāvasiktaiḥ sahito brāhmaṇair vedapāragaiḥ /
MBh, 1, 199, 25.46 mūrdhābhiṣiktaḥ kauravyaḥ sarvābharaṇabhūṣitaḥ /
MBh, 1, 199, 25.48 sarvamūrdhāvasiktaiśca pūjitaḥ kurunandanaḥ /
MBh, 1, 199, 25.53 mūrdhāvasiktaṃ pāṇḍusutam abhyanandanta pāṇḍavāḥ /
MBh, 1, 213, 18.7 tāṃ kuntī cārusarvāṅgīm upājighrata mūrdhani /
MBh, 1, 213, 36.2 mūrdhni keśavam āghrāya paryaṣvajata bāhunā //
MBh, 1, 216, 13.5 vinardann iva tatrasthaḥ saṃsthito mūrdhnyaśobhata //
MBh, 1, 224, 20.6 pariṣvajya ca tān putrān mūrdhnyupāghrāya bālakān /
MBh, 2, 2, 3.1 vavande caraṇau mūrdhnā jagadvandyaḥ pitṛṣvasuḥ /
MBh, 2, 2, 3.2 sa tayā mūrdhnyupāghrātaḥ pariṣvaktaśca keśavaḥ //
MBh, 2, 2, 15.2 rukmadaṇḍaṃ bṛhanmūrdhni dudhāvābhipradakṣiṇam //
MBh, 2, 2, 19.6 utthāpya dharmarājastu mūrdhnyupāghrāya keśavam /
MBh, 2, 5, 39.3 kaccit sarve mahīpālāstvadājñā mūrdhni dhāritāḥ /
MBh, 2, 10, 22.29 praṇamya mūrdhnā paulastyo bahurūpam umāpatim /
MBh, 2, 13, 7.4 sthito mūrdhni narendrāṇām ojasākramya sarvaśaḥ /
MBh, 2, 13, 12.2 mūrdhnā divyaṃ maṇiṃ bibhrad yaṃ taṃ bhūtamaṇiṃ viduḥ //
MBh, 2, 17, 14.1 sarvamūrdhābhiṣiktānām eṣa mūrdhni jvaliṣyati /
MBh, 2, 24, 26.1 sa vijitya tato rājann ṛṣikān raṇamūrdhani /
MBh, 2, 36, 3.1 sarveṣāṃ balināṃ mūrdhni mayedaṃ nihitaṃ padam /
MBh, 2, 36, 6.1 tato 'patat puṣpavṛṣṭiḥ sahadevasya mūrdhani /
MBh, 2, 38, 10.1 bhuktam etena bahvannaṃ krīḍatā nagamūrdhani /
MBh, 2, 41, 31.2 kriyatāṃ mūrdhni vo nyastaṃ mayedaṃ sakalaṃ padam //
MBh, 2, 45, 51.2 mūrdhnā praṇamya caraṇāvidaṃ vacanam abravīt //
MBh, 2, 52, 29.1 rājñā mūrdhanyupāghrātāste ca kauravanandanāḥ /
MBh, 3, 7, 20.1 so 'ṅkam ādāya viduraṃ mūrdhnyupāghrāya caiva ha /
MBh, 3, 12, 43.1 yamadaṇḍapratīkāśaṃ tatas taṃ tasya mūrdhani /
MBh, 3, 15, 14.1 bhrātā bālaś ca rājā ca na ca saṃgrāmamūrdhani /
MBh, 3, 22, 7.1 na tasyorasi no mūrdhni na kāye na bhujadvaye /
MBh, 3, 23, 43.2 rājñā mūrdhany upāghrāto bhīmena ca mahābhujaḥ //
MBh, 3, 40, 41.1 tasya mūrdhni śitaṃ khaḍgam asaktaṃ parvateṣvapi /
MBh, 3, 40, 41.3 tasya mūrdhānam āsādya paphālāsivaro hi saḥ //
MBh, 3, 42, 14.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 3, 42, 39.1 tān dṛṣṭvā lokapālāṃs tu sametān girimūrdhani /
MBh, 3, 44, 21.1 mūrdhni cainam upāghrāya devendraḥ paravīrahā /
MBh, 3, 46, 15.1 śeṣaṃ kuryād girer vajraṃ nipatan mūrdhni saṃjaya /
MBh, 3, 48, 4.1 bhīmārjunau purodhāya yadā tau raṇamūrdhani /
MBh, 3, 49, 25.2 uvāca sāntvayan rājā mūrdhnyupāghrāya pāṇḍavam //
MBh, 3, 50, 2.1 atiṣṭhan manujendrāṇāṃ mūrdhni devapatir yathā /
MBh, 3, 85, 21.2 bāhudā ca nadī yatra nandā ca girimūrdhani //
MBh, 3, 106, 30.2 mūrdhni tenāpyupāghrātas tasmai sarvaṃ nyavedayat //
MBh, 3, 140, 17.1 tato mahātmā yamajau sametya mūrdhanyupāghrāya vimṛjya gātre /
MBh, 3, 143, 3.2 vṛkṣāṃśca bahulacchāyān dadṛśur girimūrdhani /
MBh, 3, 157, 67.2 pracikṣepa mahābāhur vinadya raṇamūrdhani //
MBh, 3, 158, 54.3 nyaṣṭhīvad ākāśagato maharṣes tasya mūrdhani //
MBh, 3, 163, 2.1 abhivādayamānaṃ tu mūrdhnyupāghrāya pāṇḍavam /
MBh, 3, 165, 1.3 saṃspṛśya mūrdhni pāṇibhyām idaṃ vacanam abravīt //
MBh, 3, 165, 13.1 babandha caiva me mūrdhni kirīṭam idam uttamam /
MBh, 3, 171, 10.2 gandhamādanam āsādya parvatasyāsya mūrdhani //
MBh, 3, 185, 37.1 vaṭākaramayaṃ pāśam atha matsyasya mūrdhani /
MBh, 3, 186, 120.1 prayatena mayā mūrdhnā gṛhītvā hyabhivanditau /
MBh, 3, 195, 4.2 sa evam uktas tatpādau mūrdhnā spṛśya jagāma ha //
MBh, 3, 203, 15.2 mūrdhānam āśrito vahniḥ śarīraṃ paripālayan /
MBh, 3, 203, 15.3 prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate /
MBh, 3, 203, 28.2 jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ /
MBh, 3, 210, 7.1 bṛhadrathaṃtaraṃ mūrdhno vaktrācca tarasāharau /
MBh, 3, 221, 18.2 chattraṃ tu pāṇḍuraṃ somas tasya mūrdhany adhārayat /
MBh, 3, 239, 10.2 utthāpya sampariṣvajya prītyājighrata mūrdhani //
MBh, 3, 256, 4.2 padā mūrdhni mahābāhuḥ prāharad vilapiṣyataḥ //
MBh, 3, 261, 33.1 ayaśaḥ pātayitvā me mūrdhni tvaṃ kulapāṃsane /
MBh, 3, 265, 25.2 dadṛśe svasitā snigdhā kālī vyālīva mūrdhani //
MBh, 3, 271, 7.2 śālena jaghnivān mūrdhni balena kapikuñjaraḥ //
MBh, 3, 271, 8.1 sa mahātmā mahāvegaḥ kumbhakarṇasya mūrdhani /
MBh, 3, 272, 14.2 abhidrutya mahāvegas tāḍayāmāsa mūrdhani //
MBh, 3, 283, 8.2 mūrdhabhiḥ patitāḥ sarve vismayotphullalocanāḥ //
MBh, 4, 6, 7.1 śarīraliṅgair upasūcito hyayaṃ mūrdhābhiṣikto 'yam itīva mānasam /
MBh, 4, 8, 20.2 mūrdhni tvāṃ vāsayeyaṃ vai saṃśayo me na vidyate /
MBh, 4, 18, 13.1 kirīṭaṃ sūryasaṃkāśaṃ yasya mūrdhani śobhate /
MBh, 4, 35, 14.2 kā śaktir mama sārathyaṃ kartuṃ saṃgrāmamūrdhani //
MBh, 4, 39, 15.2 kirīṭaṃ mūrdhni sūryābhaṃ tena māhuḥ kirīṭinam //
MBh, 4, 48, 9.2 tasya mūrdhni patiṣyāmi tata ete parājitāḥ //
MBh, 4, 50, 18.2 yasyaitat pāṇḍuraṃ chatraṃ vimalaṃ mūrdhni tiṣṭhati //
MBh, 4, 53, 12.1 tau rathau vīryasampannau dṛṣṭvā saṃgrāmamūrdhani /
MBh, 4, 57, 11.2 patitāni sma dṛśyante śirāṃsi raṇamūrdhani //
MBh, 4, 59, 3.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 4, 61, 26.1 pitāmahaṃ śāṃtanavaṃ sa vṛddhaṃ droṇaṃ guruṃ ca pratipūjya mūrdhnā /
MBh, 4, 66, 23.1 samupāghrāya mūrdhānaṃ saṃśliṣya ca punaḥ punaḥ /
MBh, 5, 17, 11.3 atha mām aspṛśanmūrdhni pādenādharmapīḍitaḥ //
MBh, 5, 17, 13.2 aduṣṭaṃ dūṣayasi vai yacca mūrdhnyaspṛśaḥ padā //
MBh, 5, 51, 13.1 śeṣayed aśanir dīpto nipatanmūrdhni saṃjaya /
MBh, 5, 56, 26.3 yeṣāṃ yuddhaṃ balavatā bhīmena raṇamūrdhani //
MBh, 5, 58, 13.2 añjaliṃ mūrdhni saṃdhāya tau saṃdeśam acodayam //
MBh, 5, 73, 10.2 jānvor mūrdhānam ādhāya ciram āsse pramīlitaḥ //
MBh, 5, 101, 3.2 sahasraṃ dhārayanmūrdhnāṃ jvālājihvo mahābalaḥ //
MBh, 5, 104, 13.1 bhaktaṃ pragṛhya mūrdhnā tad bāhubhyāṃ pārśvato 'gamat /
MBh, 5, 119, 23.1 dṛṣṭvā mūrdhnā natān putrāṃstāpasī vākyam abravīt /
MBh, 5, 124, 16.2 mūrdhni tān samupāghrāya premṇābhivada pārthiva //
MBh, 5, 128, 39.2 durdharā pṛthivī mūrdhnā durgrahaḥ keśavo balāt //
MBh, 5, 131, 29.2 jvala mūrdhanyamitrāṇāṃ muhūrtam api vā kṣaṇam //
MBh, 5, 169, 13.2 sahasainyān ahaṃ tāṃśca pratīyāṃ raṇamūrdhani //
MBh, 5, 171, 3.1 tato mūrdhanyupāghrāya paryaśrunayanā nṛpa /
MBh, 5, 172, 14.2 tvām ṛte puruṣavyāghra tathā mūrdhānam ālabhe //
MBh, 5, 179, 13.2 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani //
MBh, 5, 184, 4.1 na ca rāmaṃ mahāvīryaṃ śaknomi raṇamūrdhani /
MBh, 5, 186, 22.1 na nivartitapūrvaṃ ca kadācid raṇamūrdhani /
MBh, 5, 193, 19.1 dehi yuddhaṃ narapate mamādya raṇamūrdhani /
MBh, 6, 1, 14.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 6, 7, 20.1 tasyaiva mūrdhanyuśanāḥ kāvyo daityair mahīpate /
MBh, 6, BhaGī 8, 12.2 mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām //
MBh, 6, 43, 9.2 abhyadhāvata tejasvī gāṅgeyaṃ raṇamūrdhani //
MBh, 6, 60, 21.2 pātayāmāsur avyagrāḥ putrasya tava mūrdhani //
MBh, 6, 65, 15.2 bhīṣmaṃ śarasahasreṇa vivyādha raṇamūrdhani //
MBh, 6, 75, 59.2 mūrdhni caitāvupāghrāya saṃhṛṣṭaḥ śibiraṃ yayau //
MBh, 6, 86, 22.2 saubalasyātmajāḥ śūrā nirgatā raṇamūrdhani //
MBh, 6, 94, 19.2 abhivādya guruṃ mūrdhnā prayayau svaṃ niveśanam //
MBh, 6, 98, 34.2 phullāśokanibhaḥ pārthaḥ śuśubhe raṇamūrdhani //
MBh, 6, 99, 12.2 sārathiṃ ca tribhir bāṇaiḥ suśitai raṇamūrdhani //
MBh, 6, 107, 37.2 ṣaṣṭyā vīro nadan hṛṣṭo vivyādha raṇamūrdhani //
MBh, 7, 28, 12.1 vyasṛjat tomarānmūrdhni śvetāśvasyonnanāda ca /
MBh, 7, 48, 12.2 prottiṣṭhamānaṃ saubhadraṃ gadayā mūrdhnyatāḍayat //
MBh, 7, 53, 15.1 te māṃ rakṣata saṃgrāme mā vo mūrdhni dhanaṃjayaḥ /
MBh, 7, 53, 33.2 mūrdhānaṃ sindhurājasya pātayiṣyāmi bhūtale //
MBh, 7, 53, 45.1 śaravegasamutkṛttai rājñāṃ keśava mūrdhabhiḥ /
MBh, 7, 60, 3.1 mūrdhni cainam upāghrāya pariṣvajya ca bāhunā /
MBh, 7, 73, 27.1 jātarūpamayībhiśca rājatībhiśca mūrdhasu /
MBh, 7, 75, 11.2 tejo vidadhatuścograṃ visrabdhau raṇamūrdhani //
MBh, 7, 77, 20.2 apyasya yudhi vikramya chindyāṃ mūrdhānam āhave //
MBh, 7, 85, 59.2 sahāyārthaṃ mahārāja saṃgrāmottamamūrdhani //
MBh, 7, 87, 64.2 tena mūrdhanyupāghrāta āruroha mahāratham //
MBh, 7, 91, 27.1 cāpaṃ ca rukmavikṛtaṃ vidhunvan gajamūrdhani /
MBh, 7, 102, 53.2 āghrātaśca tathā mūrdhni śrāvitaścāśiṣaḥ śubhāḥ //
MBh, 7, 121, 22.3 tasyāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ //
MBh, 7, 121, 27.1 atha tvam asya mūrdhānaṃ pātayiṣyasi bhūtale /
MBh, 7, 121, 27.2 tavāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ //
MBh, 7, 121, 36.2 sindhurājasya mūrdhānam utsaṅge samapātayat //
MBh, 7, 121, 39.1 tatastasya narendrasya putramūrdhani bhūtalam /
MBh, 7, 121, 39.2 gate tasyāpi śatadhā mūrdhāgacchad ariṃdama //
MBh, 7, 124, 9.2 trailokyavijayaṃ śrīmān prāptavān raṇamūrdhani //
MBh, 7, 131, 24.2 drauṇir abhyadravat kruddhaḥ sātvataṃ raṇamūrdhani //
MBh, 7, 132, 8.2 mumoca parighaṃ ghoraṃ somadattasya mūrdhani //
MBh, 7, 132, 12.2 pīḍayan vai mahātmānaṃ vivyādha raṇamūrdhani //
MBh, 7, 133, 26.1 doṣam atra na paśyāmi śūrāṇāṃ raṇamūrdhani /
MBh, 7, 140, 6.2 abhyayāt kauravo rājan bhūriḥ saṃgrāmamūrdhani //
MBh, 7, 141, 20.1 sa śarair ācitastena rākṣaso raṇamūrdhani /
MBh, 7, 142, 37.3 kiran bāṇagaṇān rājañ śataśo 'rjunamūrdhani //
MBh, 7, 144, 37.2 divasapratimā rājan babhūva raṇamūrdhani //
MBh, 7, 147, 30.2 droṇakarṇau samāsādya dhiṣṭhitau raṇamūrdhani //
MBh, 7, 148, 29.1 naitad asyotsahe soḍhuṃ caritaṃ raṇamūrdhani /
MBh, 7, 148, 42.2 kālyamānā yathā gāvaḥ pālena raṇamūrdhani //
MBh, 7, 149, 36.2 kirañ śaraśatāṃstīkṣṇān vimuñcan karṇamūrdhani //
MBh, 7, 150, 9.2 toraṇapratimaṃ śubhraṃ kirīṭaṃ mūrdhnyaśobhata //
MBh, 7, 153, 11.2 parigheṇātikāyena tāḍayāmāsa mūrdhani //
MBh, 7, 155, 25.3 vimadān rathaśārdūlān kurute raṇamūrdhani //
MBh, 7, 156, 21.1 tvaddhitārthaṃ tu sa mayā hataḥ saṃgrāmamūrdhani /
MBh, 7, 162, 1.2 te tathaiva mahārāja daṃśitā raṇamūrdhani /
MBh, 7, 164, 131.2 tathā rejur mahārāja miśritā raṇamūrdhani //
MBh, 7, 165, 47.1 tasya mūrdhānam ālambya gatasattvasya dehinaḥ /
MBh, 7, 168, 34.2 chittvāpi tasya mūrdhānaṃ naivāsmi vigatajvaraḥ //
MBh, 7, 169, 10.1 kathaṃ ca śatadhā jihvā na te mūrdhā ca dīryate /
MBh, 7, 169, 58.2 aham apyasya mūrdhānaṃ pātayiṣyāmi sāyakaiḥ //
MBh, 7, 170, 60.2 tad astravīryaṃ vipulaṃ bhīmamūrdhanyathāpatat //
MBh, 7, 171, 40.1 tato bāṇamayaṃ varṣaṃ droṇaputrasya mūrdhani /
MBh, 8, 1, 27.2 vavande prāñjalir bhūtvā mūrdhnā pādau nṛpasya ha //
MBh, 8, 12, 14.3 keśavārjunayor mūrdhni prāha vāk cāśarīriṇī //
MBh, 8, 17, 77.1 nidarśayantau tv astrāṇi divyāni raṇamūrdhani /
MBh, 8, 19, 50.1 rathī nāgaṃ samāsādya vicaran raṇamūrdhani /
MBh, 8, 37, 3.2 apātayan pārthamūrdhni jayagṛddhāḥ pramanyavaḥ //
MBh, 8, 37, 14.1 keśavas tu tadā bāhū vidhunvan raṇamūrdhani /
MBh, 8, 43, 39.1 pūrṇacandranikāśena mūrdhni chatreṇa bhārata /
MBh, 8, 45, 42.1 teṣāṃ tu krośatāṃ śrutvā bhītānāṃ raṇamūrdhani /
MBh, 8, 48, 11.1 ity antarikṣe śataśṛṅgamūrdhni tapasvināṃ śṛṇvatāṃ vāg uvāca /
MBh, 8, 50, 14.1 tata āśliṣya sa premṇā mūrdhni cāghrāya pāṇḍavam /
MBh, 8, 50, 29.2 mūrdhny upāghrāya caivainam idaṃ punar uvāca ha //
MBh, 8, 51, 4.2 tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani //
MBh, 8, 56, 54.2 vadhyamānāpi karṇena nājahū raṇamūrdhani //
MBh, 8, 62, 59.1 tataḥ kirīṭī raṇamūrdhni kopāt kṛtvā triśākhāṃ bhrukuṭiṃ lalāṭe /
MBh, 8, 63, 27.2 asmākaṃ paṇḍavānāṃ ca sthitānāṃ raṇamūrdhani //
MBh, 8, 65, 10.2 chinddhy asya mūrdhānam alaṃ cireṇa śraddhāṃ ca rājyād dhṛtarāṣṭrasūnoḥ //
MBh, 8, 65, 19.1 anena vāsya kṣuraneminādya saṃchinddhi mūrdhānam areḥ prasahya /
MBh, 8, 66, 12.2 balāstrasargottamayatnamanyubhiḥ śareṇa mūrdhnaḥ sa jahāra sūtajaḥ //
MBh, 8, 66, 17.1 tataḥ kirīṭaṃ bahuratnamaṇḍitaṃ jahāra nāgo 'rjunamūrdhato balāt /
MBh, 9, 2, 53.1 raṇamūrdhni hato bhīṣmaḥ paśyatāṃ vaḥ kirīṭinā /
MBh, 9, 3, 32.1 sarvān vikramya miṣato lokāṃścākramya mūrdhani /
MBh, 9, 4, 26.2 prāptāḥ kramaśrutā vedāḥ śatrūṇāṃ mūrdhni ca sthitam //
MBh, 9, 9, 29.2 dvābhyāṃ dvābhyāṃ mahārāja śarābhyāṃ raṇamūrdhani //
MBh, 9, 12, 39.1 te śarā madrarājena preṣitā raṇamūrdhani /
MBh, 9, 31, 56.1 saṃnaddhaḥ sa gadī rājan sajjaḥ saṃgrāmamūrdhani /
MBh, 9, 33, 13.2 mūrdhni caitāvupāghrāya kuśalaṃ paryapṛcchata //
MBh, 9, 43, 14.1 yatrotsṛṣṭaḥ sa bhagavān gaṅgayā girimūrdhani /
MBh, 9, 50, 15.2 mantravaccopajighrat taṃ mūrdhni premṇā dvijottamaḥ //
MBh, 9, 55, 18.2 hatvemaṃ pāpakarmāṇaṃ gadayā raṇamūrdhani //
MBh, 9, 56, 22.1 tathā tu caratastasya bhīmasya raṇamūrdhani /
MBh, 9, 56, 39.2 ājaghne mūrdhni kaunteyaṃ gadayā bhīmavegayā //
MBh, 9, 58, 13.2 dṛṣṭvā kṛtaṃ mūrdhani nābhyanandan dharmātmānaḥ somakānāṃ prabarhāḥ //
MBh, 9, 59, 31.3 padā mūrdhnyaspṛśat krodhānna ca hṛṣye kulakṣaye //
MBh, 9, 60, 11.1 kuñjareṇeva mattena vīra saṃgrāmamūrdhani /
MBh, 9, 60, 13.2 mūrdhni teṣāṃ kṛtaḥ pādo diṣṭyā te svena karmaṇā //
MBh, 9, 60, 46.5 mūrdhni sthitam amitrāṇāṃ ko nu svantataro mayā //
MBh, 9, 62, 67.1 tatastvarita utthāya pādau mūrdhnā praṇamya ca /
MBh, 9, 63, 1.2 adhiṣṭhitaḥ padā mūrdhni bhagnasaktho mahīṃ gataḥ /
MBh, 9, 63, 18.2 mūrdhni sthitam amitrāṇāṃ jīvatām eva saṃjaya //
MBh, 10, 1, 13.1 ājñāpya pṛthivīṃ sarvāṃ sthitvā mūrdhni ca saṃjaya /
MBh, 10, 15, 8.2 tad astraṃ sānubandhasya mūrdhānaṃ tasya kṛntati //
MBh, 12, 2, 25.1 tataścakre mahīgraste mūrdhānaṃ te vicetasaḥ /
MBh, 12, 38, 35.1 dhriyamāṇaṃ tu tacchatraṃ pāṇḍuraṃ tasya mūrdhani /
MBh, 12, 47, 44.1 yasyāgnir āsyaṃ dyaur mūrdhā khaṃ nābhiścaraṇau kṣitiḥ /
MBh, 12, 55, 19.2 mūrdhni cainam upāghrāya niṣīdetyabravīt tadā //
MBh, 12, 100, 8.2 tasmād ātmavatā nityaṃ sthātavyaṃ raṇamūrdhani //
MBh, 12, 146, 16.1 imaṃ lokaṃ vimucya tvam avāṅmūrdhā patiṣyasi /
MBh, 12, 160, 46.1 caturbāhuḥ spṛśanmūrdhnā bhūsthito 'pi nabhastalam /
MBh, 12, 178, 3.1 śrito mūrdhānam agnistu śarīraṃ paripālayan /
MBh, 12, 178, 3.2 prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate //
MBh, 12, 178, 16.2 jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ //
MBh, 12, 193, 18.2 jitāsanau tathādhāya mūrdhanyātmānam eva ca //
MBh, 12, 218, 33.3 tena te 'haṃ bale vajraṃ na vimuñcāmi mūrdhani //
MBh, 12, 220, 12.1 tam airāvatamūrdhasthaṃ prekṣya devagaṇair vṛtam /
MBh, 12, 220, 78.2 saṭaṅkaśikharā ghorāḥ samare mūrdhni te mayā //
MBh, 12, 239, 18.1 yad ūrdhvaṃ pādatalayor avāṅmūrdhnaśca paśyati /
MBh, 12, 250, 23.1 tato himavato mūrdhni yatra devāḥ samījire /
MBh, 12, 253, 17.2 antarikṣājjalaṃ mūrdhnā pratyagṛhṇānmuhur muhuḥ //
MBh, 12, 253, 26.1 ahanyahani cāgamya tatastau tasya mūrdhani /
MBh, 12, 253, 41.1 saṃbhāvya caṭakānmūrdhni jājalir japatāṃ varaḥ /
MBh, 12, 258, 57.2 śastraṃ tyaktvā tato mūrdhnā prasādāyopacakrame //
MBh, 12, 258, 62.1 tataḥ pitrā ciraṃ stutvā ciraṃ cāghrāya mūrdhani /
MBh, 12, 271, 2.1 mūrdhā yasya tvanantaṃ ca sthānaṃ dānavasattama /
MBh, 12, 271, 21.1 pādau tasya mahīṃ viddhi mūrdhānaṃ divam eva ca /
MBh, 12, 305, 7.1 brahmāṇam āpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā /
MBh, 12, 305, 16.2 mūrdhataścotpated dhūmaḥ sadyomṛtyunidarśanam //
MBh, 12, 309, 43.2 purā hiraṇmayānnagānnirīkṣase 'drimūrdhani //
MBh, 12, 314, 17.1 nādaṃ mahāntaṃ muktvā sa mūrchito girimūrdhani /
MBh, 12, 315, 7.2 jagmuḥ pradakṣiṇaṃ kṛtvā vyāsaṃ mūrdhnābhivādya ca //
MBh, 12, 326, 10.3 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ //
MBh, 12, 327, 83.1 mūrdhnā praṇamya varadaṃ tasthau prāñjalir agrataḥ /
MBh, 12, 329, 34.5 tāṃ mūrdhnā praṇamyovāca śacī bhagavatyarhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti /
MBh, 12, 335, 45.1 tasya mūrdhā samabhavad dyauḥ sanakṣatratārakā /
MBh, 12, 337, 39.1 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ /
MBh, 12, 338, 12.1 tataḥ khānnipapātāśu dharaṇīdharamūrdhani /
MBh, 12, 339, 5.1 viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ /
MBh, 13, 2, 46.1 tam abravīd oghavatī yatā mūrdhni kṛtāñjaliḥ /
MBh, 13, 4, 30.2 putri mūrdhnā prapannāyāḥ kuruṣva vacanaṃ mama //
MBh, 13, 5, 13.1 atha pṛṣṭaḥ śukaḥ prāha mūrdhnā samabhivādya tam /
MBh, 13, 14, 81.2 putrasnehāt pariṣvajya mūrdhni cāghrāya mādhava //
MBh, 13, 14, 91.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 13, 14, 168.2 puṣpavṛṣṭiḥ śubhā tāta papāta mama mūrdhani //
MBh, 13, 15, 48.1 mama mūrdhni ca divyānāṃ kusumānāṃ sugandhinām /
MBh, 13, 16, 1.2 mūrdhnā nipatya niyatastejaḥsaṃnicaye tataḥ /
MBh, 13, 17, 56.1 śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī /
MBh, 13, 18, 44.1 praṇamantaṃ pariṣvajya mūrdhni cāghrāya pāṇḍava /
MBh, 13, 27, 54.1 jāhnavītīrasambhūtāṃ mṛdaṃ mūrdhnā bibharti yaḥ /
MBh, 13, 33, 25.2 durdharā pṛthivī mūrdhnā durjayā brāhmaṇā bhuvi //
MBh, 13, 78, 7.2 tathaiva sarvabhūtānāṃ gāvastiṣṭhanti mūrdhani //
MBh, 13, 95, 48.2 sā brahmadaṇḍakalpena tena mūrdhni hatā tadā /
MBh, 13, 106, 26.2 mūrdhnā dhārāṃ mahādevaḥ śirasā yām adhārayat /
MBh, 13, 107, 94.1 pāṇiṃ mūrdhni samādhāya spṛṣṭvā cāgniṃ samāhitaḥ /
MBh, 13, 119, 10.2 pratismṛtyātha jagrāha pādau mūrdhnā kṛtāñjaliḥ //
MBh, 13, 154, 5.2 jagāma bhittvā mūrdhānaṃ divam abhyutpapāta ca //
MBh, 13, 154, 6.1 maholkeva ca bhīṣmasya mūrdhadeśājjanādhipa /
MBh, 14, 7, 2.2 mithyā tu bruvato mūrdhā saptadhā te phaliṣyati //
MBh, 14, 60, 16.1 na tena vikṛtaṃ vaktraṃ kṛtaṃ saṃgrāmamūrdhani /
MBh, 14, 63, 3.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 14, 67, 23.1 mayā caitat pratijñātaṃ raṇamūrdhani keśava /
MBh, 14, 74, 7.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 14, 81, 16.2 babhruvāhanam āliṅgya samājighrata mūrdhani //
MBh, 14, 92, 4.2 patatsu puṣpavarṣeṣu dharmarājasya mūrdhani //
MBh, 15, 1, 7.3 te mūrdhni samupāghrātāḥ sarvakāryāṇi cakrire //
MBh, 15, 7, 2.1 mūrdhānaṃ ca tavāghrātum icchāmi manujādhipa /
MBh, 15, 7, 7.2 bāhubhyāṃ sampariṣvajya mūrdhnyājighrata pāṇḍavam //
MBh, 15, 28, 12.1 abhimanyośca bālasya vināśaṃ raṇamūrdhani /
MBh, 15, 30, 8.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
Rāmāyaṇa
Rām, Bā, 19, 5.1 aham eva dhanuṣpāṇir goptā samaramūrdhani /
Rām, Bā, 21, 3.1 sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam /
Rām, Bā, 25, 21.2 mūrdhni rāmam upāghrāya idaṃ vacanam abravīt //
Rām, Bā, 76, 4.2 bāhubhyāṃ sampariṣvajya mūrdhni cāghrāya rāghavam //
Rām, Ay, 10, 40.2 api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me //
Rām, Ay, 22, 16.1 ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī /
Rām, Ay, 23, 12.2 mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ //
Rām, Ay, 23, 12.2 mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ //
Rām, Ay, 34, 19.2 anācarantīṃ kṛpaṇaṃ mūrdhny upāghrāya maithilīm //
Rām, Ay, 35, 4.2 hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam //
Rām, Ay, 46, 43.1 tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan /
Rām, Ay, 56, 8.1 sa mūrdhni baddhvā rudatī rājñaḥ padmam ivāñjalim /
Rām, Ay, 58, 19.2 phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā //
Rām, Ay, 66, 4.1 taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam /
Rām, Ay, 66, 24.2 upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram //
Rām, Ay, 94, 1.1 āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ /
Rām, Ay, 99, 18.1 chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām /
Rām, Ay, 103, 17.2 na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane //
Rām, Ay, 104, 23.2 pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani //
Rām, Ār, 4, 9.2 gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani //
Rām, Ār, 18, 15.2 saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani //
Rām, Ār, 19, 14.1 kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani /
Rām, Ār, 25, 8.1 bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani /
Rām, Ār, 25, 18.2 sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani //
Rām, Ār, 34, 7.1 tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani /
Rām, Ār, 45, 25.2 sāgareṇa parikṣiptā niviṣṭā girimūrdhani //
Rām, Ār, 52, 27.1 yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani /
Rām, Ār, 53, 34.1 na cāpi rāvaṇaḥ kāṃcin mūrdhnā strīṃ praṇameta ha /
Rām, Ār, 69, 25.1 śayānaḥ puruṣo rāma tasya śailasya mūrdhani /
Rām, Ki, 12, 6.1 sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ /
Rām, Ki, 16, 19.2 tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani //
Rām, Ki, 20, 17.2 mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi //
Rām, Ki, 20, 24.2 kṣamasva me taddharivaṃśanātha vrajāmi mūrdhnā tava vīra pādau //
Rām, Ki, 25, 18.2 praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ //
Rām, Ki, 30, 43.1 tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ /
Rām, Ki, 31, 21.1 tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ /
Rām, Ki, 37, 12.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
Rām, Ki, 37, 18.1 pādayoḥ patitaṃ mūrdhnā tam utthāpya harīśvaram /
Rām, Ki, 43, 14.1 sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ /
Rām, Ki, 45, 15.1 praviśed yadi vā vālī mūrdhāsya śatadhā bhavet /
Rām, Su, 2, 18.1 girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ /
Rām, Su, 32, 38.1 kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ /
Rām, Su, 34, 38.2 śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani //
Rām, Su, 35, 25.2 puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani //
Rām, Su, 45, 14.2 samādhisaṃyogavimokṣatattvavic charān atha trīn kapimūrdhnyapātayat //
Rām, Su, 45, 15.1 sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ kṣarann asṛgdigdhavivṛttalocanaḥ /
Rām, Su, 60, 37.2 sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat //
Rām, Su, 61, 1.1 tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ /
Rām, Su, 64, 4.2 vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate //
Rām, Su, 64, 7.1 ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ /
Rām, Yu, 10, 10.2 aiśvaryam abhijātaśca ripūṇāṃ mūrdhni ca sthitaḥ //
Rām, Yu, 14, 7.2 prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūrdhani //
Rām, Yu, 33, 20.2 nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani //
Rām, Yu, 35, 16.1 baddhau tu śarabandhena tāvubhau raṇamūrdhani /
Rām, Yu, 36, 42.1 upāghrāya sa mūrdhnyenaṃ papraccha prītamānasaḥ /
Rām, Yu, 37, 8.2 so 'syā bhartā saha bhrātrā nirasto raṇamūrdhani //
Rām, Yu, 42, 24.1 dhūmrākṣastu dhanuṣpāṇir vānarān raṇamūrdhani /
Rām, Yu, 45, 36.2 ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ //
Rām, Yu, 46, 19.2 vṛkṣeṇābhihato mūrdhni prāṇāṃstatyāja rākṣasaḥ //
Rām, Yu, 46, 44.2 prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat //
Rām, Yu, 48, 8.2 rākṣasāścāpi tiṣṭhantu caryāgopuramūrdhasu //
Rām, Yu, 48, 45.2 mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān //
Rām, Yu, 51, 33.1 adya paśya mahābāho mayā samaramūrdhani /
Rām, Yu, 57, 20.2 rarāja gajam āsthāya savitevāstamūrdhani //
Rām, Yu, 57, 83.2 talaṃ samudyamya sa vāliputras turaṃgamasyābhijaghāna mūrdhni //
Rām, Yu, 57, 84.2 sa tasya vājī nipapāta bhūmau talaprahāreṇa vikīrṇamūrdhā //
Rām, Yu, 57, 86.1 athāṅgado muṣṭivibhinnamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam /
Rām, Yu, 58, 23.2 ājaghāna tadā mūrdhni vajravegena muṣṭinā //
Rām, Yu, 58, 24.1 sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ /
Rām, Yu, 58, 27.2 tataḥ samutpatya bhṛśogravego mahodaraṃ tena jaghāna mūrdhni //
Rām, Yu, 58, 52.2 mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani //
Rām, Yu, 63, 16.2 śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha //
Rām, Yu, 68, 14.2 kṛtvā vikośaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat //
Rām, Yu, 73, 27.2 abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ //
Rām, Yu, 77, 1.2 śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani //
Rām, Yu, 77, 8.1 asmin vinihate pāpe rākṣase raṇamūrdhani /
Rām, Yu, 78, 19.1 śarau pratihatau dṛṣṭvā tāvubhau raṇamūrdhani /
Rām, Yu, 79, 6.2 mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran /
Rām, Yu, 85, 12.2 sālam utpāṭya cikṣepa rakṣase raṇamūrdhani /
Rām, Yu, 88, 32.2 śaktir abhyapatad vegāllakṣmaṇaṃ raṇamūrdhani //
Rām, Yu, 89, 8.2 yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ //
Rām, Yu, 90, 32.2 nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani //
Rām, Yu, 114, 23.1 tatastvadbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani /
Rām, Yu, 116, 25.2 lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat //
Rām, Utt, 3, 27.2 niveśayāmāsa tadā laṅkāṃ parvatamūrdhani //
Rām, Utt, 15, 7.2 dhūmrākṣastāḍito mūrdhni vihvalo nipapāta ha //
Rām, Utt, 15, 23.2 gadayābhihato mūrdhni na ca sthānād vyakampata //
Rām, Utt, 15, 26.2 jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām //
Rām, Utt, 19, 14.1 tato bāṇaśatānyaṣṭau pātayāmāsa mūrdhani /
Rām, Utt, 19, 15.2 vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani //
Rām, Utt, 19, 16.2 talenābhihato mūrdhni sa rathānnipapāta ha //
Rām, Utt, 22, 36.1 tanna khalveṣa te saumya pātyo rākṣasamūrdhani /
Rām, Utt, 26, 44.2 mūrdhā tu saptadhā tasya śakalībhavitā tadā //
Rām, Utt, 27, 39.2 tasya mūrdhani sāvitraḥ sumāler vinipātayat //
Rām, Utt, 27, 40.1 tasya mūrdhani solkābhā patantī ca tadā babhau /
Rām, Utt, 28, 44.1 tad vikṛṣya mahaccāpam indro rāvaṇamūrdhani /
Rām, Utt, 32, 64.2 sādhvīti vādinaḥ puṣpaiḥ kirantyarjunamūrdhani //
Rām, Utt, 43, 3.1 rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ /
Rām, Utt, 43, 16.1 tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ /
Rām, Utt, 52, 4.1 rājñastvājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ /
Rām, Utt, 62, 4.1 devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ /
Rām, Utt, 76, 13.2 vajraṃ pragṛhya bāhubhyāṃ prāhiṇod vṛtramūrdhani //
Rām, Utt, 97, 4.2 mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan //
Saundarānanda
SaundĀ, 4, 17.2 padbhyāṃ priyāyā nalinopamābhyāṃ mūrdhnā bhayānnāma nanāma nandaḥ //
SaundĀ, 4, 18.1 sa muktapuṣponmiṣitena mūrdhnā tataḥ priyāyāḥ priyakṛd babhāse /
SaundĀ, 4, 32.1 kṛtvāñjaliṃ mūrdhani padmakalpaṃ tataḥ sa kāntāṃ gamanaṃ yayāce /
SaundĀ, 5, 21.2 kareṇa cakrāṅkatalena mūrdhni pasparśa caivedamuvāca cainam //
SaundĀ, 5, 51.2 vyayojayaccāśrupariplutākṣaṃ keśaśriyaṃ chatranibhasya mūrdhnaḥ //
SaundĀ, 7, 39.1 rakto girermūrdhani menakāyāṃ kāmātmakatvācca sa tālajaṅghaḥ /
SaundĀ, 12, 12.1 praṇamya ca gurau mūrdhnā bāṣpavyākulalocanaḥ /
SaundĀ, 13, 55.1 kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrdhabhiḥ praharṣalolajihvakaiḥ /
SaundĀ, 17, 73.1 taṃ vande paramanukampakaṃ maharṣiṃ mūrdhnāhaṃ prakṛtiguṇajñamāśayajñam /
SaundĀ, 18, 5.1 kāṣāyavāsāḥ kanakāvadātastataḥ sa mūrdhnā gurave praṇeme /
SaundĀ, 18, 22.1 uttiṣṭha dharme sthita śiṣyajuṣṭe kiṃ pādayorme patito 'si mūrdhnā /
SaundĀ, 18, 61.1 ityarhataḥ paramakāruṇikasya śāsturmūrdhnā vacaśca caraṇau ca samaṃ gṛhītvā /
Saṅghabhedavastu
SBhedaV, 1, 135.0 upoṣadhasya rājño mūrdhni piṭako jātaḥ mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā na kadācid ābādhāṃ janayati //
SBhedaV, 1, 136.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ mūrdhnā jāto iti mūrdhnāto mūrdhnāta iti saṃjñodapādi //
Śira'upaniṣad
ŚiraUpan, 1, 40.7 mūrdhānam asya saṃsevyāpy atharvā hṛdayaṃ ca yat /
ŚiraUpan, 1, 42.2 sahasrapād ekamūrdhnā vyāptaṃ sa evedam āvarīvarti bhūtam //
Agnipurāṇa
AgniPur, 6, 44.2 akīrtiḥ pātitā mūrdhni kauśalyāṃ sa praśasya ca //
Amarakośa
AKośa, 2, 360.1 uttamāṅgaṃ śiraḥ śīrṣaṃ mūrdhā nā mastako 'striyām /
AKośa, 2, 399.1 mālyaṃ mālāsrajau mūrdhni keśamadhye tu garbhakaḥ /
Amaruśataka
AmaruŚ, 1, 86.2 kṣiptaṃ bhṛśaṃ kupitayā taralotpalākṣyā saubhāgyacihnamiva mūrdhni padaṃ vireje //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 10.1 vātaghnatailair abhyaṅgaṃ mūrdhni tailaṃ vimardanam /
AHS, Sū., 4, 12.2 nidrāyā mohamūrdhākṣigauravālasyajṛmbhikāḥ //
AHS, Sū., 7, 68.2 abhyaṅgodvartanasnānamūrdhakarṇākṣitarpaṇam //
AHS, Sū., 12, 4.1 prāṇādibhedāt pañcātmā vāyuḥ prāṇo 'tra mūrdhagaḥ /
AHS, Sū., 12, 49.1 mūrdhādirogāḥ saṃdhyasthitrikaśūlagrahādayaḥ /
AHS, Sū., 14, 30.1 vastihṛnmūrdhajaṅghorutrikapārśvarujā jvaraḥ /
AHS, Sū., 16, 15.1 nasyābhyañjanagaṇḍūṣamūrdhakarṇākṣitarpaṇaiḥ /
AHS, Sū., 20, 7.2 kalkādyair avapīḍas tu sa tīkṣṇair mūrdharecanaḥ //
AHS, Sū., 20, 18.2 kiṃcidunnatapādasya kiṃcinmūrdhani nāmite //
AHS, Sū., 20, 24.1 rūkṣe 'kṣistabdhatā śoṣo nāsāsye mūrdhaśūnyatā /
AHS, Sū., 20, 27.1 madyapīte 'balaśrotre kṛmidūṣitamūrdhani /
AHS, Sū., 21, 18.2 gandhadravyāṇi tīkṣṇāni gaṇo mūrdhavirecanaḥ //
AHS, Sū., 22, 24.1 mūrdhatailaṃ bahuguṇaṃ tad vidyād uttarottaram /
AHS, Sū., 22, 34.2 jayati janayatīndriyaprasādaṃ svarahanumūrdhabalaṃ ca mūrdhatailam //
AHS, Sū., 22, 34.2 jayati janayatīndriyaprasādaṃ svarahanumūrdhabalaṃ ca mūrdhatailam //
AHS, Sū., 24, 3.2 nivāte tarpaṇaṃ yojyaṃ śuddhayor mūrdhakāyayoḥ //
AHS, Sū., 25, 15.2 padmakarṇikayā mūrdhni sadṛśī dvādaśāṅgulā //
AHS, Sū., 28, 30.2 tāḍayed iti mūrdhānaṃ vegenonnamayan yathā //
AHS, Sū., 29, 30.2 baliṃ copaharet tebhyaḥ sadā mūrdhnā ca dhārayet //
AHS, Sū., 29, 62.1 badhnīyād gāḍham ūrusphikkakṣāvaṅkṣaṇamūrdhasu /
AHS, Sū., 30, 5.1 jvare 'tīsāre hṛnmūrdharoge pāṇḍvāmaye 'rucau /
AHS, Sū., 30, 41.2 maṣāṅgaglānimūrdhārtimanthakīlatilādiṣu //
AHS, Śār., 1, 55.1 mūrdhā dve sakthinī bāhū sarvasūkṣmāṅgajanma ca /
AHS, Śār., 1, 55.2 samam eva hi mūrdhādyair jñānaṃ ca sukhaduḥkhayoḥ //
AHS, Śār., 1, 85.2 tālukaṇṭhaṃ spṛśed veṇyā mūrdhni dadyāt snuhīpayaḥ //
AHS, Śār., 3, 32.2 dve śaṅkhasaṃdhige tāsāṃ mūrdhni dvādaśa tatra tu //
AHS, Śār., 5, 17.2 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhni mukhe 'pi vā //
AHS, Śār., 5, 18.1 sasnehaṃ mūrdhni dhūmo vā māsāntaṃ tasya jīvitam /
AHS, Śār., 5, 18.2 mūrdhni bhruvor vā kurvanti sīmantāvartakā navāḥ //
AHS, Śār., 5, 20.1 khagā vā mūrdhni līyante yasya taṃ parivarjayet /
AHS, Śār., 5, 86.1 piṭikā marmahṛtpṛṣṭhastanāṃsagudamūrdhagāḥ /
AHS, Śār., 6, 49.1 mūrdhni vaṃśalatādīnāṃ saṃbhavo vayasāṃ tathā /
AHS, Nidānasthāna, 2, 15.1 nistodaḥ śaṅkhayor mūrdhni vedanā virasāsyatā /
AHS, Nidānasthāna, 2, 29.2 akṣiṇī piṇḍikāpārśvamūrdhaparvāsthirugbhramaḥ //
AHS, Nidānasthāna, 2, 71.1 grāhī pittānilān mūrdhnas trikasya kaphapittataḥ /
AHS, Nidānasthāna, 2, 79.2 svedaḥ kṣavaḥ prakṛtiyogi mano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni //
AHS, Nidānasthāna, 3, 26.1 kaphād uro 'lparuṅ mūrdhahṛdayaṃ stimitaṃ guru /
AHS, Nidānasthāna, 5, 10.2 strīmadyamāṃsapriyatā ghṛṇitvaṃ mūrdhaguṇṭhanam //
AHS, Nidānasthāna, 5, 13.2 pīnasaśvāsakāsāṃsamūrdhasvararujo 'ruciḥ //
AHS, Nidānasthāna, 5, 18.1 kaphād arocakaśchardiḥ kāso mūrdhāṅgagauravam /
AHS, Nidānasthāna, 5, 33.1 kāsāsyaśoṣahṛnmūrdhasvarapīḍāklamānvitaḥ /
AHS, Nidānasthāna, 6, 18.1 viśeṣāj jāgaraśvāsakampamūrdharujo 'nilāt /
AHS, Nidānasthāna, 9, 9.1 sāmānyaliṅgaṃ ruṅ nābhisevanīvastimūrdhasu /
AHS, Nidānasthāna, 13, 10.1 śophānāhāsyavairasyaviṭśoṣāḥ pārśvamūrdharuk /
AHS, Nidānasthāna, 15, 34.2 tato 'sya kampate mūrdhā vāksaṅgaḥ stabdhanetratā //
AHS, Nidānasthāna, 15, 37.2 raktam āśritya pavanaḥ kuryān mūrdhadharāḥ sirāḥ //
AHS, Cikitsitasthāna, 3, 42.1 snigdhaṃ virecayed ūrdhvam adho mūrdhni ca yuktitaḥ /
AHS, Cikitsitasthāna, 15, 111.1 kāyaṃ mūrdhno 'nu cāntrāṇi yathāsthānaṃ niveśayet /
AHS, Cikitsitasthāna, 19, 96.2 śuddhir mūrdhni syāt trirātrāt trirātrāt ṣaṣṭhe ṣaṣṭhe māsyasṛṅmokṣaṇaṃ ca //
AHS, Cikitsitasthāna, 20, 24.1 śiroroganiṣedhoktam ācaren mūrdhageṣvanu /
AHS, Cikitsitasthāna, 21, 30.2 vegāntareṣu mūrdhānam asakṛccāsya recayet //
AHS, Cikitsitasthāna, 21, 43.1 ardite nāvanaṃ mūrdhni tailaṃ śrotrākṣitarpaṇam /
AHS, Utt., 1, 27.2 hastābhyāṃ grīvayā mūrdhnā viśeṣāt satataṃ vacām //
AHS, Utt., 2, 6.2 tatra vidyād rujaṃ mūrdhni rujaṃ cākṣinimīlanāt //
AHS, Utt., 2, 64.1 tena tālupradeśasya nimnatā mūrdhni jāyate /
AHS, Utt., 11, 15.2 ghṛtasya niścalaṃ mūrdhni vartmanośca viśeṣataḥ //
AHS, Utt., 13, 64.2 suśītān sekalepādīn yuñjyān netrāsyamūrdhasu //
AHS, Utt., 14, 11.1 svāṃ nāsāṃ prekṣamāṇasya niṣkampaṃ mūrdhni dhārite /
AHS, Utt., 21, 48.2 galaugho mūrdhagurutātandrālālājvarapradaḥ //
AHS, Utt., 21, 50.2 bhūrimāṃsāṅkuravṛtā tīvratṛḍjvaramūrdharuk //
AHS, Utt., 22, 5.1 khaṇḍauṣṭhavihitaṃ nasyaṃ tasya mūrdhni ca tarpaṇam /
AHS, Utt., 23, 7.2 śirastāpo 'yam ardhe tu mūrdhnaḥ so 'rdhāvabhedakaḥ //
AHS, Utt., 23, 10.1 aruciḥ kaphaje mūrdhno gurustimitaśītatā /
AHS, Utt., 23, 12.1 saṃkīrṇair bhojanair mūrdhni kledite rudhirāmiṣe /
AHS, Utt., 23, 12.2 kopite saṃnipāte ca jāyante mūrdhni jantavaḥ //
AHS, Utt., 24, 7.1 nasyam uṣṇāmbupiṣṭāni sarvamūrdharujāpaham /
AHS, Utt., 24, 41.1 bṛṃhayed rañjayeccaitat keśān mūrdhapralepanāt /
AHS, Utt., 24, 45.2 sarvān mūrdhagadān hanti palitāni ca śīlitam //
AHS, Utt., 35, 20.2 mūrdhni kākapadaṃ kṛtvā sāsṛg vā piśitaṃ kṣipet //
AHS, Utt., 36, 20.1 dvitīye granthayo vege tṛtīye mūrdhni gauravam /
AHS, Utt., 36, 26.2 caturthe garimā mūrdhno manyāstambhaśca pañcame //
AHS, Utt., 36, 78.1 kṛtvāvagāḍhaṃ śastreṇa mūrdhni kākapadaṃ tataḥ /
AHS, Utt., 40, 53.2 nasyaṃ mūrdhavikārān vidradhim acirotthitam asravisrāvaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 11.4 madhyo mūrdhahṛdayavastyādīni marmāṇyasthisandhayaḥ /
ASaṃ, 1, 22, 11.6 tadāśrayāḥ pakṣavadhagrahāpatānakāditarājayakṣmāsthisandhiśgudabhraṃśādayo mūrdhādirogāśca /
Bhallaṭaśataka
BhallŚ, 1, 49.1 cintāmaṇe bhuvi na kenacid īśvareṇa mūrdhnā dhṛto 'ham iti mā sma sakhe viṣīdaḥ /
BhallŚ, 1, 80.2 vyālās te 'pi dadhaty amī sadasator mūḍhā maṇīn mūrdhabhir naucityād guṇaśalināṃ kvacid api bhraṃśo 'styalaṃ cintayā //
Bodhicaryāvatāra
BoCA, 6, 125.2 kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 27.1 atha tau prahvamūrdhānau svāmyabhiprāyavedinau /
BKŚS, 2, 50.1 mama siṃhāsanasthasya sthito mūrdhni vihaṃgamaḥ /
BKŚS, 2, 59.2 atīteṣv aśanir hanti patitvā mūrdhani dhruvam //
BKŚS, 2, 77.1 iti śrutvā mahīpāle viṣādānatamūrdhani /
BKŚS, 3, 102.2 sthitam anyāni śailasya kandarāsānumūrdhasu //
BKŚS, 4, 69.1 teṣu niṣprativākyeṣu kiṃcin namitamūrdhasu /
BKŚS, 10, 39.2 pratodagarbham ādhāya mūrdhany añjalim abravīt //
BKŚS, 13, 28.1 yadā tūbhayavaitarddhabhartṛmūrdhabhir arcitau /
BKŚS, 14, 15.1 atha haṃsam ivāsīnam añjanācalamūrdhani /
BKŚS, 14, 15.2 mṛṇāladhavalaṃ keśaṃ dṛṣṭavān ātmamūrdhani //
BKŚS, 14, 89.2 bhavataḥ śatadhā mūrdhā dagdhabuddheḥ sphuṭed iti //
BKŚS, 15, 87.2 mūrdhni cāñjalim ādhāya lajjādīnam abhāṣata //
BKŚS, 15, 158.2 śatror galadgalasirārudhireṇa mūrdhnā nābhyarcitaṃ madasilūnaśirodhareṇa //
BKŚS, 18, 69.1 sā mām arghyeṇa saṃbhāvya mūrdhni cāghrāya sādaram /
BKŚS, 18, 204.1 sahasram api caurāṇāṃ śūrāṇāṃ yuddhamūrdhani /
BKŚS, 18, 418.2 bahukṛtvaḥ parikramya mām avandata mūrdhabhiḥ //
BKŚS, 18, 470.1 paras tu vaṃśam ujjhitvā baddhvā mūrdhani cāñjalim /
BKŚS, 19, 119.1 upaveśya ca tenāṅke ghrātvā mūrdhni manoharaḥ /
BKŚS, 19, 169.2 apaśyan natamūrdhānaṃ sa tam eva sumaṅgalam //
BKŚS, 20, 307.2 prasāritabhujaḥ prahvam āmṛśat pṛṣṭhamūrdhani //
BKŚS, 22, 300.1 guravaḥ satkṛtā mūrdhnā vācā savayasas tayā /
BKŚS, 23, 30.1 jīyamāne punas tasmiñ jānumūrdhasthamastakāḥ /
BKŚS, 23, 91.2 snātau soṣṇīṣamūrdhānau mahānasam agacchatām //
BKŚS, 23, 104.2 dhārayitvā kṣaṇaṃ mūrdhnā prasthāya prāptavān gṛham //
BKŚS, 24, 65.2 rāghavotkṛttamūrdhnas tu śambūkasyāmalaṃ yaśaḥ //
BKŚS, 27, 70.2 tatra prāvṛtya mūrdhānaṃ patitvā śayano sthitaḥ //
BKŚS, 28, 112.2 harmyamūrdhānam ārohaṃ rājaputrīdidṛkṣayā //
Daśakumāracarita
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 9, 14.0 evaṃ piturājñāpatraṃ mūrdhni vidhṛtya gacchemeti niścayaṃ cakruḥ //
Divyāvadāna
Divyāv, 2, 640.0 tato bhagavānāyuṣmāṃśca mahāmaudgalyāyanaḥ sumerumūrdhni pādān sthāpayantau samprasthitau //
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 6, 10.0 sa bhagavato mūrdhānamavalokayitumārabdho yāvanna paśyati //
Divyāv, 6, 13.0 yadi sumerumūrdhānamapi abhiruhya tathāgatasya mūrdhānamavalokayasi tathā sutarāṃ khedamāpatsyase na ca drakṣyasi //
Divyāv, 6, 13.0 yadi sumerumūrdhānamapi abhiruhya tathāgatasya mūrdhānamavalokayasi tathā sutarāṃ khedamāpatsyase na ca drakṣyasi //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 17, 151.1 upoṣadhasya rājño mūrdhni piṭṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā //
Divyāv, 17, 158.1 mūrdhato jāto mūrdhāta iti saṃjñā saṃvṛttā //
Divyāv, 17, 340.1 tasya mūrdhni devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaram //
Divyāv, 17, 377.1 adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhannīlanīlāṃ vanarājiṃ medharājimivonnatām //
Divyāv, 17, 383.1 adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhañ śvetaśvetamabhrakūṭamivonnatam //
Divyāv, 18, 248.1 atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 529.1 bandhumato rājño maṅgalyābhiṣeko hastināgo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati avaśiṣṭā hastināgā bhikṣūṇām //
Divyāv, 19, 561.1 airāvaṇo nāgarājo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati avaśiṣṭā nāgā avaśiṣṭānāṃ bhikṣūṇām //
Harivaṃśa
HV, 15, 60.1 sa mayāstrapratāpena nirdagdho raṇamūrdhani /
HV, 20, 43.1 taṃ mūrdhny upāghrāya tadā somo dhātā prajāpatiḥ /
Harṣacarita
Harṣacarita, 1, 202.1 avatīrya ca dūrādevānatena mūrdhnā praṇāmamakarot //
Harṣacarita, 2, 17.1 atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt //
Kirātārjunīya
Kir, 6, 17.2 manasaḥ prasattim iva mūrdhni gireḥ śucim āsasāda sa vanāntabhuvam //
Kir, 6, 23.2 upamāṃ yayāv aruṇadīdhitibhiḥ parimṛṣṭamūrdhani tamālatarau //
Kir, 7, 32.2 mūrdhānaṃ nihitaśitāṅkuśaṃ vidhunvan yantāraṃ na vigaṇayāṃcakāra nāgaḥ //
Kir, 9, 10.1 prāñjalāv api jane natamūrdhni prema tatpravaṇacetasi hitvā /
Kir, 11, 79.1 vicchinnābhravilāyaṃ vā vilīye nagamūrdhani /
Kir, 16, 31.1 tirohitendor atha śambhumūrdhnaḥ praṇamyamānaṃ tapasāṃ nivāsaiḥ /
Kumārasaṃbhava
KumSaṃ, 2, 26.2 rudrāṇām api mūrdhānaḥ kṣatahuṃkāraśaṃsinaḥ //
KumSaṃ, 3, 2.2 bhartuḥ prasādaṃ pratinandya mūrdhnā vaktuṃ mithaḥ prākramataivam enam //
KumSaṃ, 3, 22.1 tatheti śeṣām iva bhartur ājñām ādāya mūrdhnā madanaḥ pratasthe /
KumSaṃ, 3, 62.2 cakāra karṇacyutapallavena mūrdhnā praṇāmaṃ vṛṣabhadhvajāya //
KumSaṃ, 6, 57.2 mūrdhni gaṅgāprapātena dhautapādāmbhasā ca vaḥ //
KumSaṃ, 7, 46.1 kampena mūrdhnaḥ śatapatrayoniṃ vācā hariṃ vṛtrahaṇaṃ smitena /
KumSaṃ, 7, 68.2 mūrdhānam āli kṣitidhāraṇoccam uccaistarāṃ vakṣyati śailarājaḥ //
KumSaṃ, 8, 6.2 vīkṣitena parigṛhya pārvatī mūrdhakampamayam uttaraṃ dadau //
Kātyāyanasmṛti
KātySmṛ, 1, 784.2 ṣaḍguṇaḥ kāyamadhye syān mūrdhni tv aṣṭaguṇaḥ smṛtaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 69.2 dhriyate mūrdhni bhūpālair bhavaccaraṇapaṅkajam //
Kūrmapurāṇa
KūPur, 1, 10, 57.1 yasya dyaurabhavanmūrdhā pādau pṛthvī diśo bhujāḥ /
KūPur, 1, 14, 63.2 jaghāna mūrdhni pādena munīnapi munīśvarāḥ //
KūPur, 1, 15, 24.2 vavande caraṇau mūrdhnā kṛtāñjalirabhāṣata //
KūPur, 1, 15, 141.2 āghrāya mūrdhanīśānaḥ keśavaṃ pariṣasvaje //
KūPur, 1, 15, 188.2 namāmi mūrdhnā bhagavantamekaṃ samāhitā yaṃ vidurīśatattvam /
KūPur, 1, 16, 60.1 praṇamya mūrdhnā punareva daityo nipātayāmāsa jalaṃ karāgre /
KūPur, 1, 17, 6.1 mūrdhanyādhāya talliṅgaṃ śāṃbhavaṃ bhītavarjitaḥ /
KūPur, 1, 25, 8.2 mumucuḥ puṣpavarṣāṇi tasya mūrdhni mahātmanaḥ //
KūPur, 1, 25, 39.1 dṛṣṭvā nanṛturīśānaṃ sthitāḥ prāsādamūrdhasu /
KūPur, 1, 29, 61.1 bhrūmadhye nābhimadhye ca hṛdaye caiva mūrdhani /
KūPur, 1, 31, 9.1 puṣpavṛṣṭiṃ vimuñcanti khecarāstasya mūrdhani /
KūPur, 1, 43, 7.2 praviṣṭaḥ ṣoḍaśādhastāddvātriṃśanmūrdhni vistṛtaḥ //
KūPur, 2, 5, 20.2 dhyātvā hṛdisthaṃ praṇipatya mūrdhnā baddhvāñjaliṃ sveṣu śiraḥsu bhūyaḥ //
KūPur, 2, 11, 39.1 hṛtpuṇḍarīke nābhyāṃ vā mūrdhni parvatamastake /
KūPur, 2, 13, 26.2 mūrdhni saṃsparśanādekaḥ prītaḥ sa puruṣo bhavet //
KūPur, 2, 18, 34.2 kurvīta praṇatiṃ bhūmau mūrdhnā tenaiva mantrataḥ //
KūPur, 2, 18, 71.2 vinyasya mūrdhni tat toyaṃ mucyate sarvapātakaiḥ //
KūPur, 2, 18, 73.1 athopatiṣṭhedādityaṃ mūrdhni puṣpānvitāñjalim /
KūPur, 2, 19, 21.2 nocchiṣṭo ghṛtamādadyānna mūrdhānaṃ spṛśedapi //
KūPur, 2, 31, 25.1 sa dṛṣṭvā vadanaṃ divyaṃ mūrdhni lokapitāmahaḥ /
KūPur, 2, 33, 73.1 syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam /
KūPur, 2, 34, 58.1 praṇamya mūrdhnā giriśaṃ haraṃ tripurasūdanam /
Laṅkāvatārasūtra
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Liṅgapurāṇa
LiPur, 1, 8, 96.2 lalāṭaphalikāyāṃ vā mūrdhni dhyānaṃ samācaret //
LiPur, 1, 17, 73.2 akārastasya mūrdhā tu lalāṭaṃ dīrghamucyate //
LiPur, 1, 19, 10.2 praṇipatya sthitaṃ mūrdhnā kṛtāñjalipuṭaṃ smayan //
LiPur, 1, 25, 25.1 evaṃ hi cābhiṣicyātha svamūrdhni payasā dvijāḥ /
LiPur, 1, 26, 25.2 prītyarthaṃ sāmavedānāmupaspṛśya ca mūrdhani //
LiPur, 1, 27, 22.2 dattvā puṣpāñjaliṃ bhaktyā pañcamūrdhasu pañcabhiḥ //
LiPur, 1, 27, 52.1 praṇavenaiva mantreṇa pūjayelliṅgamūrdhani /
LiPur, 1, 29, 52.1 śeṣāmivājñāmādāya mūrdhnā sā prācarattadā /
LiPur, 1, 30, 24.1 sasarjur asya mūrdhni vai munerbhavasya khecarāḥ /
LiPur, 1, 35, 9.2 atāḍayatkṣupaṃ mūrdhni dadhīco vāmamuṣṭinā /
LiPur, 1, 35, 29.1 atāḍayacca rājendraṃ pādamūlena mūrdhani /
LiPur, 1, 36, 16.1 dyaurmūrdhā te vibho nābhiḥ khaṃ vāyurnāsikāṃ gataḥ /
LiPur, 1, 36, 21.2 vijñāpayāmāsa nirīkṣya bhaktyā janārdanāya praṇipatya mūrdhnā //
LiPur, 1, 36, 23.2 sāvajñaṃ vāmapādena sa māṃ mūrdhni sadasyatha //
LiPur, 1, 43, 42.2 mukuṭaṃ cābabandheśo mama mūrdhni vṛṣadhvajaḥ //
LiPur, 1, 48, 3.1 śarāvavat saṃsthitatvād dvātriṃśanmūrdhni vistṛtaḥ /
LiPur, 1, 64, 8.1 āruhya mūrdhānam ajātmajo'sau tayātmavān sarvavid ātmavicca /
LiPur, 1, 65, 107.2 mahāmūrdhā mahāmātro mahāmitro nagālayaḥ //
LiPur, 1, 71, 144.1 praṇamya nandinaṃ mūrdhnā saha tena tvaran yayau /
LiPur, 1, 71, 147.1 gaṅgākāśānnipatitā bhāti mūrdhni vibhoryathā /
LiPur, 1, 71, 149.2 niyogādvajriṇo mūrdhni puṣpavarṣaṃ ca khecarāḥ //
LiPur, 1, 72, 156.2 tvameva sarve bhagavan kathaṃ tu stoṣye hyatoṣyaṃ praṇipatya mūrdhnā //
LiPur, 1, 72, 157.1 anantapādas tvam anantabāhur anantamūrdhāntakaraḥ śivaś ca /
LiPur, 1, 72, 162.1 rudrāya mūrdhanikṛntanāya mamādidevasya ca yajñamūrteḥ /
LiPur, 1, 75, 7.1 dyaurmūrdhā tu vibhostasya khaṃ nābhiḥ parameṣṭhinaḥ /
LiPur, 1, 76, 30.1 kākapakṣadharaṃ mūrdhnā nāgaṭaṅkadharaṃ haram /
LiPur, 1, 80, 18.2 sthitāḥ karaistasya hareḥ samantātpracikṣipurmūrdhni yathā bhavasya //
LiPur, 1, 81, 57.1 sampūjya pūjyaṃ vidhinaivamīśaṃ praṇamya mūrdhnā saha bhṛtyaputraiḥ /
LiPur, 1, 84, 56.1 tasya mūrdhni śivaṃ kuryānmadhyato dhātunaiva tu /
LiPur, 1, 85, 58.2 mūrdhādipādaparyantamutpattinyāsa ucyate //
LiPur, 1, 85, 59.1 pādādimūrdhaparyantaṃ saṃhāro bhavati priye /
LiPur, 1, 85, 70.2 mūrdhni vaktre ca kaṇṭhe ca hṛdaye guhyake tathā //
LiPur, 1, 85, 71.2 kaṇṭhe ca mukhamadhye ca mūrdhni ca praṇavādikam //
LiPur, 1, 85, 72.1 hṛdaye guhyake caiva pādayormūrdhni vāci vā /
LiPur, 1, 86, 14.2 mūrdhānaṃ brahmaṇaḥ sāramṛṣīṇāṃ karmaṇaḥ phalam //
LiPur, 1, 86, 67.1 suṣuptaṃ hṛdayasthaṃ tu turīyaṃ mūrdhani sthitam /
LiPur, 1, 91, 8.1 kākaḥ kapoto gṛdhro vā nilīyedyasya mūrdhani /
LiPur, 1, 91, 43.2 śatamardhaśataṃ vāpi dhāraṇāṃ mūrdhni dhārayet //
LiPur, 1, 91, 48.1 pipīlikāgatisparśā prayuktā mūrdhni lakṣyate /
LiPur, 1, 91, 48.2 yathā prayukta oṅkāraḥ pratiniryāti mūrdhani //
LiPur, 1, 94, 20.2 mūrdhnyāropya namaścakruś cakriṇaḥ saṃnidhau tadā //
LiPur, 1, 94, 25.1 mantreṇānena yo bibhrat mūrdhni pāpātpramucyate /
LiPur, 1, 100, 19.2 jaghāna mūrdhni pādena vīrabhadro mahābalaḥ //
LiPur, 1, 100, 27.1 nihatya gadayā viṣṇuṃ tāḍayāmāsa mūrdhani /
LiPur, 1, 100, 37.1 jaghāna mūrdhni pādena dakṣaṃ caiva yaśasvinam /
LiPur, 1, 103, 47.2 abhyukṣad ātmano mūrdhni brahmaṇaś ca gires tathā //
LiPur, 1, 105, 14.2 āliṅgyāghrāya mūrdhānaṃ mahādevo jagadguruḥ //
LiPur, 1, 107, 11.1 duḥkhitā sā tadā prāha samprekṣyāghrāya mūrdhani /
LiPur, 1, 107, 59.2 āghrāya mūrdhani vibhurdadau devyāstadā bhavaḥ //
LiPur, 2, 21, 44.1 śiṣyamūrdhani vinyasya gandhādyaiḥ śiṣyamarcayet /
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 28.1 mūrdhni puṣpaṃ nidhāyaivaṃ na śūnyaṃ liṅgamastakaṃ kuryādatra ślokaḥ //
LiPur, 2, 50, 47.2 dakṣiṇena tu pādena mūrdhni saṃtāḍayetsvayam //
LiPur, 2, 52, 4.2 āgaccha varade devi bhūmyāṃ parvatamūrdhani //
Matsyapurāṇa
MPur, 25, 12.1 asurāstu nijaghnuryānsurānsamaramūrdhani /
MPur, 43, 36.1 tadā niścalamūrdhāno bhavanti ca mahoragāḥ /
MPur, 47, 216.1 yugākhyā daśa sampūrṇā devānākramya mūrdhani /
MPur, 72, 28.1 agnirmūrdhā divo mantraṃ japannāste udaṅmukhaḥ /
MPur, 83, 15.2 mūrdhanyavasthānamamatsareṇa kāryaṃ tvanekaiśca punardvijaughaiḥ //
MPur, 92, 5.2 etadvṛkṣatrayaṃ mūrdhni sarveṣvapi niyojayet //
MPur, 93, 34.2 agnirmūrdhā divo mantra iti bhaumāya kīrtayet //
MPur, 93, 48.2 pūrṇāhutistu mūrdhānaṃ diva ityabhipātayet //
MPur, 102, 9.2 mūrdhni kuryājjalaṃ bhūyas tricatuṣpañcasaptakam /
MPur, 124, 20.2 meroḥ prācyāṃ diśāyāṃ tu mānasottaramūrdhani //
MPur, 124, 22.2 pratīcyāṃ tu punarmerormānasasya tu mūrdhani //
MPur, 124, 23.2 diśyuttarasyāṃ merostu mānasasyaiva mūrdhani //
MPur, 127, 22.2 yajño'dharastu vijñeyo dharmo mūrdhānamāśritaḥ //
MPur, 127, 28.1 eka eva bhramatyeṣa merorantaramūrdhani /
MPur, 150, 19.2 nihatyātha gadāṃ daṇḍastato grasanamūrdhani //
MPur, 150, 28.1 vegena mahatā raudraṃ cikṣepa yamamūrdhani /
MPur, 150, 41.1 jaghne rathasya mūrdhanyānvyāghrāndaṇḍena kopanaḥ /
MPur, 150, 71.2 cikṣepa mūrdhni saṃkruddho jambhasya tu dhanādhipaḥ //
MPur, 150, 185.2 vibhujā bhinnamūrdhānastathā chinnorujānavaḥ //
MPur, 150, 195.2 vavarṣa bhiṣajo mūrdhni saṃchādyākāśagocaram //
MPur, 150, 204.1 nārāyaṇāstraṃ balavānmumoca raṇamūrdhani /
MPur, 152, 34.1 śumbho'pi viṣṇuṃ parigheṇa mūrdhni pramṛṣṭaratnaughavicitrabhāsā /
MPur, 153, 66.2 cikṣepa vegāddaityendro nipapātāsya mūrdhani //
MPur, 153, 95.1 yantrāṇi tilaśaḥ kṛtvā śailāstraṃ paramūrdhasu /
MPur, 153, 178.1 daśabhirmārutaṃ mūrdhni yamaṃ daśabhireva ca /
MPur, 153, 194.2 vahniṃ ca bhindipālena tāḍayāmāsa mūrdhani //
MPur, 153, 205.2 daityendraṃ mūrdhni cikṣepa bhrāmya vegena durjayaḥ //
MPur, 153, 206.1 so'surasyāpatanmūrdhni daityastaṃ ca na buddhavān /
MPur, 153, 209.1 cikṣepa dānavendrāya tasya mūrdhni papāta ca /
MPur, 154, 9.2 vyaktaṃ devā janmanaḥ śāśvatasya dyauste mūrdhā locane candrasūryau //
MPur, 154, 139.1 kiṃcitkampitamūrdhā tu vākyaṃ novāca kiṃcana /
MPur, 154, 141.2 vavande mūrdhni saṃdhāya karapaṅkajakuḍmalam //
MPur, 154, 222.1 cāpalyamūrdhni vidhvastadhairyādhārāṃ mahābalām /
MPur, 154, 392.1 mūrdhnaḥ kampena tānsarvānvīrako'pi mahāmunīn /
MPur, 154, 436.2 kapālamālāṃ vipulāṃ cāmuṇḍā mūrdhnyabandhayat //
MPur, 154, 556.0 mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ //
MPur, 154, 558.0 evamādāya covāca kṛtvā srajaṃ mūrdhni gorocanāpatrabhaṅgojjvalam //
MPur, 155, 8.1 mūrdhni śūlaṃ janayasi svairdoṣairmāmadhikṣipan /
MPur, 155, 20.2 kopakampitamūrdhā ca prasphuraddaśanacchadā //
MPur, 163, 18.1 tadaśmavarṣaṃ siṃhasya mahanmūrdhani pātitam /
MPur, 167, 46.2 mūrdhni baddhāñjalipuṭo mārkaṇḍeyo mahātapāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 17.1 tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ /
Nāradasmṛti
NāSmṛ, 2, 5, 41.1 akṣatābhiḥ sapuṣpābhir mūrdhany enam avākiret /
NāSmṛ, 2, 11, 10.2 raktamālyāmbaradharaḥ kṣitim āropya mūrdhani //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 1, 19.2 vedavit punate pārtha niyuktaḥ paṅktimūrdhani //
Suśrutasaṃhitā
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 29, 10.2 sroto'varodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ //
Su, Sū., 29, 69.2 gulmeṣu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji //
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Nid., 1, 76.2 śiraḥ kroṣṭukapūrvaṃ tu sthūlaḥ kroṣṭukamūrdhavat //
Su, Nid., 13, 37.1 arūṃṣi bahuvaktrāṇi bahukledīni mūrdhani /
Su, Nid., 15, 13.2 bhagnaṃ stanāntare śaṅkhe pṛṣṭhe mūrdhni ca varjayet //
Su, Śār., 4, 43.1 nidrānāśe 'bhyaṅgayogo mūrdhni tailaniṣevaṇam /
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 29.1 hṛdbastikūrcagudanābhi vadanti mūrdhni catvāri pañca ca gale daśa yāni ca dve /
Su, Śār., 7, 20.2 ṣaṭtriṃśacca śataṃ koṣṭhe catuḥṣaṣṭiṃ ca mūrdhani //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Śār., 10, 35.1 nimīlitākṣo mūrdhasthe śiro roge na dhārayet /
Su, Cik., 18, 22.2 kaiḍaryabimbīkaravīrasiddhaṃ tailaṃ hitaṃ mūrdhavirecanaṃ ca //
Su, Cik., 18, 50.1 pracchardanaṃ mūrdhavirecanaṃ ca dhūmaśca vairecaniko hitastu /
Su, Cik., 20, 24.1 indralupte sirāṃ mūrdhni snigdhasvinnasya mokṣayet /
Su, Cik., 20, 29.3 sirāṃ dāruṇake viddhvā snigdhasvinnasya mūrdhani //
Su, Cik., 24, 28.2 sadaiva śītalaṃ jantor mūrdhni tailaṃ pradāpayet //
Su, Cik., 24, 120.1 retasaścātimātraṃ tu mūrdhāvaraṇam eva ca /
Su, Cik., 30, 35.2 vijñeyā tatra kāpotī śvetā valmīkamūrdhasu //
Su, Cik., 37, 72.1 samyagdatto dvitīyastu mūrdhasthamanilaṃ jayet /
Su, Cik., 37, 110.1 svabhyaktabastimūrdhānaṃ tailenoṣṇena mānavam /
Su, Cik., 40, 34.2 lakṣaṇaṃ mūrdhnyatisnigdhe rūkṣaṃ tatrāvacārayet //
Su, Cik., 40, 39.2 mūrdhni hīnaviśuddhe tu lakṣaṇaṃ parikīrtitam //
Su, Cik., 40, 40.2 śūnyatā śirasaścāpi mūrdhni gāḍhavirecite //
Su, Ka., 2, 43.2 mūrdhni kākapadaṃ kṛtvā sāsṛgvā piśitaṃ kṣipet //
Su, Ka., 5, 23.2 tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca //
Su, Ka., 5, 44.2 tāsvaprasicyamānāsu mūrdhni śastreṇa śastravit //
Su, Ka., 5, 45.2 saraktaṃ carma māṃsaṃ vā nikṣipeccāsya mūrdhani //
Su, Ka., 8, 107.2 bhavecchardirjvaraḥ śūlaṃ mūrdhni rakte tathākṣiṇī //
Su, Utt., 15, 15.2 madhukotpalakiñjalkadūrvākalkaiśca mūrdhani //
Su, Utt., 17, 81.1 mūrdhābhighātavyāyāmavyavāyavamimūrcchanaiḥ /
Su, Utt., 21, 33.2 tīkṣṇā mūrdhavirekāśca kavalāścātra pūjitāḥ //
Su, Utt., 21, 56.1 nāḍīsvedo 'tha vamanaṃ dhūmo mūrdhavirecanam /
Su, Utt., 22, 14.1 prāk saṃcito mūrdhani pittataptastaṃ bhraṃśathuṃ vyādhimudāharanti /
Su, Utt., 23, 7.2 kṣepyaṃ nasyaṃ mūrdhavairecanīyair nāḍyā cūrṇaṃ kṣavathau bhraṃśathau ca //
Su, Utt., 23, 8.1 kuryāt svedān mūrdhni vātāmayaghnān snigdhān dhūmān yadyad anyaddhitaṃ ca /
Su, Utt., 24, 4.1 cayaṃ gatā mūrdhani mārutādayaḥ pṛthak samastāśca tathaiva śoṇitam /
Su, Utt., 24, 14.1 kṛmimūrdhavikāreṇa samānaṃ cāsya lakṣaṇam /
Su, Utt., 24, 21.1 nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ ca tathaiva vāsaḥ /
Su, Utt., 24, 38.1 hitaṃ mūrdhavireke ca tailamebhir vipācitam /
Su, Utt., 25, 17.1 rujaḥ sutīvrāḥ pratanoti mūrdhni viśeṣataścāpi hi śaṅkhayostu /
Su, Utt., 26, 28.1 teṣāṃ nirharaṇaṃ kāryaṃ tato mūrdhavirecanaiḥ /
Su, Utt., 39, 36.2 rasanā paruṣā kṛṣṇā sandhimūrdhāsthijā rujaḥ //
Su, Utt., 39, 184.2 jihvātālugalaklomaśoṣe mūrdhni ca dāpayet //
Su, Utt., 39, 303.2 ebhiḥ pradihyānmūrdhānaṃ tṛḍdāhārtasya dehinaḥ //
Su, Utt., 39, 305.2 śūnye mūrdhni hitaṃ nasyaṃ jīvanīyaśṛtaṃ ghṛtam //
Su, Utt., 44, 13.1 upadravāsteṣvaruciḥ pipāsā chardirjvaro mūrdharujāgnisādaḥ /
Su, Utt., 47, 21.2 hṛdgātratodavamathujvarakaṇṭhadhūmamūrcchākaphasravaṇamūrdharujo vidāhaḥ //
Su, Utt., 52, 8.1 hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ /
Su, Utt., 54, 13.1 romaśā romamūrdhānaḥ sapucchāḥ śyāvamaṇḍalāḥ /
Su, Utt., 55, 10.1 meḍhre gude vaṅkṣaṇabastimuṣkanābhipradeśeṣvathavāpi mūrdhni /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.6 yathā gaṅgāsrotāṃsi trīṇi rudramūrdhani patitānyekaṃ sroto janayantyevaṃ triguṇam avyaktam ekaṃ vyaktaṃ janayati /
Sūryaśataka
SūryaŚ, 1, 8.1 udgāḍhenāruṇimnā vidadhati bahulaṃ ye'ruṇasyāruṇatvaṃ mūrdhodbhūtau khalīnakṣatarudhiraruco ye rathāśvānaneṣu /
Vaikhānasadharmasūtra
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
Viṣṇupurāṇa
ViPur, 1, 9, 6.1 tām ādāyātmano mūrdhni srajam unmattarūpadhṛk /
ViPur, 1, 9, 9.1 gṛhītvāmararājena srag airāvatamūrdhani /
ViPur, 1, 20, 30.1 taṃ pitā mūrdhnyupāghrāya pariṣvajya ca pīḍitam /
ViPur, 2, 2, 9.1 praviṣṭaḥ ṣoḍaśādhastād dvātriṃśanmūrdhni vistṛtaḥ /
ViPur, 2, 12, 31.2 yajño 'dharaśca vijñeyo dharmo mūrdhānamāśritaḥ //
ViPur, 3, 11, 21.1 śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca nṛpālabhet /
ViPur, 4, 24, 55.1 teṣūtsanneṣu kaiṅkilā yavanā bhūpatayo bhaviṣyanty amūrdhābhiṣiktāḥ //
ViPur, 5, 7, 76.1 matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare /
ViPur, 5, 7, 79.2 gopā mūrdhani govindaṃ siṣicurnetrajairjalaiḥ //
ViPur, 5, 9, 35.1 muṣṭinā cāhanan mūrdhni kopasaṃraktalocanaḥ /
ViPur, 5, 10, 47.1 girimūrdhani kṛṣṇo 'pi śailo 'hamiti mūrtimān /
ViPur, 5, 12, 4.2 kṛtacchāyaṃ harermūrdhni pakṣābhyāṃ pakṣipuṃgavam //
ViPur, 5, 20, 66.1 so 'pyenaṃ muṣṭinā mūrdhni vakṣasyāhatya jānunā /
ViPur, 5, 36, 19.1 tato balena kopena muṣṭinā mūrdhni tāḍitaḥ /
Viṣṇusmṛti
ViSmṛ, 62, 8.1 khānyadbhir mūrdhānaṃ hṛdayaṃ spṛśet //
ViSmṛ, 68, 38.1 na mūrdhānaṃ spṛśet //
ViSmṛ, 96, 89.1 nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau mūrdhā kaṇṭho hṛdayaṃ ceti prāṇāyatanāṇi //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 1.1, 1.1 nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā //
Yājñavalkyasmṛti
YāSmṛ, 1, 91.1 viprān mūrdhāvasikto hi kṣatriyāyāṃ viśaḥ striyām /
YāSmṛ, 1, 283.1 yat te keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
YāSmṛ, 1, 284.2 juhuyān mūrdhani kuśān savyena parigṛhya ca //
YāSmṛ, 1, 300.1 ākṛṣṇena imaṃ devā agnir mūrdhā divaḥ kakut /
YāSmṛ, 3, 93.2 mūrdhāṃsakaṇṭhahṛdayaṃ prāṇasyāyatanāni tu //
Śatakatraya
ŚTr, 1, 33.2 mūrdhni vā sarvalokasya śīryate vana eva vā //
ŚTr, 3, 62.1 sa jātaḥ ko 'py āsīn madanaripuṇā mūrdhni dhavalaṃ kapālaṃ yasyoccair vinihitam alaṅkāravidhaye /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 16.1 nirmālyadāma paribhuktamanojñagandhaṃ mūrdhno 'panīya ghananīlaśiroruhāntāḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 2.1 mūrdhnā gaṇeśaṃ ca sarasvatīṃ ca salokapālaṃ parameśvaraṃ ca /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 5.1 sahasramūrdhaśravaṇākṣināsikaṃ sahasramaulyambarakuṇḍalollasat /
BhāgPur, 1, 15, 30.1 gītaṃ bhagavatā jñānaṃ yat tat saṅgrāmamūrdhani /
BhāgPur, 1, 19, 31.2 praṇamya mūrdhnāvahitaḥ kṛtāñjalir natvā girā sūnṛtayānvapṛcchat //
BhāgPur, 2, 2, 21.2 sthitvā muhūrtārdham akuṇṭhadṛṣṭir nirbhidya mūrdhan visṛjet paraṃ gataḥ //
BhāgPur, 2, 5, 39.2 mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ //
BhāgPur, 2, 5, 42.2 svarlokaḥ kalpito mūrdhnā iti vā lokakalpanā //
BhāgPur, 2, 6, 18.2 amṛtaṃ kṣemam abhayaṃ trimūrdhno 'dhāyi mūrdhasu //
BhāgPur, 2, 6, 18.2 amṛtaṃ kṣemam abhayaṃ trimūrdhno 'dhāyi mūrdhasu //
BhāgPur, 3, 3, 3.2 gāndharvavṛttyā miṣatāṃ svabhāgaṃ jahre padaṃ mūrdhni dadhat suparṇaḥ //
BhāgPur, 3, 3, 28.2 goviprārthāsavaḥ śūrāḥ praṇemur bhuvi mūrdhabhiḥ //
BhāgPur, 3, 8, 23.2 phaṇātapatrāyutamūrdharatnadyubhir hatadhvāntayugāntatoye //
BhāgPur, 3, 8, 24.1 prekṣāṃ kṣipantaṃ haritopalādreḥ saṃdhyābhranīver ururukmamūrdhnaḥ /
BhāgPur, 3, 14, 6.2 mṛtyoḥ kṛtvaiva mūrdhny aṅghrim āruroha hareḥ padam //
BhāgPur, 3, 21, 12.1 jātaharṣo 'patan mūrdhnā kṣitau labdhamanorathaḥ /
BhāgPur, 3, 28, 22.1 yacchaucaniḥsṛtasaritpravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt /
BhāgPur, 4, 1, 21.2 nirgatena muner mūrdhnaḥ samīkṣya prabhavas trayaḥ //
BhāgPur, 4, 4, 16.2 tanmālyabhasmanṛkapāly avasat piśācair ye mūrdhabhir dadhati taccaraṇāvasṛṣṭam //
BhāgPur, 4, 7, 23.2 mūrdhnā dhṛtāñjalipuṭā upatasthur adhokṣajam //
BhāgPur, 4, 8, 25.2 spṛṣṭvā mūrdhany aghaghnena pāṇinā prāha vismitaḥ //
BhāgPur, 4, 9, 44.1 athājighran muhur mūrdhni śītair nayanavāribhiḥ /
BhāgPur, 4, 12, 30.2 mṛtyormūrdhni padaṃ dattvā ārurohādbhutaṃ gṛham //
BhāgPur, 4, 23, 15.1 utsarpayaṃstu taṃ mūrdhni krameṇāveśya niḥspṛhaḥ /
BhāgPur, 8, 7, 17.1 meghaśyāmaḥ kanakaparidhiḥ karṇavidyotavidyun mūrdhni bhrājadvilulitakacaḥ sragdharo raktanetraḥ /
BhāgPur, 11, 4, 10.4 dhatte padaṃ tvam avitā yadi vighnamūrdhni //
BhāgPur, 11, 15, 24.1 pārṣṇyāpīḍya gudaṃ prāṇaṃ hṛduraḥkaṇṭhamūrdhasu /
BhāgPur, 11, 16, 8.2 abhyabhāṣata mām evaṃ yathā tvaṃ raṇamūrdhani //
Bhāratamañjarī
BhāMañj, 1, 680.1 tasya mūrdhni sitacchatraṃ virarāja śaśiprabham /
BhāMañj, 1, 701.1 sānubandhaṃ vinirjitya drupadaṃ raṇamūrdhani /
BhāMañj, 1, 1129.2 tāmevānuvrajañśakro dadarśa girimūrdhani //
BhāMañj, 5, 363.2 ajātaśatruryasyājñā vīrairmūrdhnābhinandyate //
BhāMañj, 5, 493.2 kirīṭī tvatsahāyaśca pāṇḍuradvipamūrdhani //
BhāMañj, 6, 418.2 vetāladattatāleṣu nṛtyatsu chinnamūrdhasu //
BhāMañj, 7, 206.2 patitaṃ menire mūrdhni tulyaṃ sarve mahārathāḥ //
BhāMañj, 7, 216.2 dauḥśāsanistamutthāya gadayā mūrdhnyatāḍayat //
BhāMañj, 7, 361.2 vidhāya chinnamūrdhānaṃ kabandhaṃ vidadhe kṣaṇam //
BhāMañj, 7, 522.2 tejaḥ pravidadhe mūrdhni śaśisūryānalottaram //
BhāMañj, 10, 74.2 sādhuvādāvalī mūrdhni sūnave kurubhūpateḥ //
BhāMañj, 12, 30.1 ayaṃ te maulirucitaściraṃ mūrdhni sukhoṣitaḥ /
BhāMañj, 13, 250.1 athāpatatpuṣpavṛṣṭirmūrdhni gāṅgeyakṛṣṇayoḥ /
BhāMañj, 13, 257.2 sa tena mūrdhnyupāghrāya pṛccha māmiti coditaḥ //
BhāMañj, 13, 320.1 brāhmaṇāḥ sarvadā rājñā mūrdhni kāryā bubhūṣatā /
BhāMañj, 13, 456.1 dhṛto varṣasahasraṃ prāṅmūrdhnā garbhaḥ prajāsṛjā /
BhāMañj, 13, 954.1 sa dṛṣṭvā pakṣiṇāṃ mūrdhni nirvṛttāñśāvakāñśanaiḥ /
BhāMañj, 13, 1779.1 etaduktvā hṛṣīkeśaṃ stutvā mūrdhnā praṇamya ca /
BhāMañj, 13, 1784.2 bhittvā bhīṣmasya mūrdhānaṃ viveśa vimalaṃ nabhaḥ //
BhāMañj, 15, 19.1 ityuktvā mūrdhnyupāghrāya nirāhāraḥ kṛśo nṛpam /
Bījanighaṇṭu
BījaN, 1, 55.2 nādabinduyutaṃ mūrdhni jyotirmantra udāhṛto hrauṃ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 40.2 cakṣuṣyaṃ viṣahṛt vṛṣyaṃ māṅgalyaṃ mūrdharogahṛt //
Garuḍapurāṇa
GarPur, 1, 2, 22.2 yasyāgnirāsyaṃ dyaurmūrdhā khaṃ nābhiścaraṇau kṣitiḥ //
GarPur, 1, 2, 28.1 mūrdhabhāgāddivaṃ yasya taṃ devaṃ cintayāmyaham /
GarPur, 1, 9, 10.1 taṃ hastaṃ pātayenmūrdhni śiṣyasya tu samāhitaḥ /
GarPur, 1, 9, 11.3 puṣpaṃ nipatitaṃ yatra mūrdhno devasya śārṅgiṇaḥ //
GarPur, 1, 11, 10.1 tato mūrdhākṣivaktreṣu kaṇṭhe ca hṛdaye tathā /
GarPur, 1, 35, 8.1 paścime mūrdhni cākāraṃ nyasedvarṇānvadāmyaham /
GarPur, 1, 48, 21.1 trātāram indramantreṇa agnirmūrdheti cāpare /
GarPur, 1, 48, 42.2 agnirmūrdheti mantreṇa dadyādvalmīkamṛttikām //
GarPur, 1, 48, 89.1 mūrdhābhava tathā mūrdhni ālagnāddhomamācaret /
GarPur, 1, 48, 89.1 mūrdhābhava tathā mūrdhni ālagnāddhomamācaret /
GarPur, 1, 50, 28.1 kurvīta praṇatiṃ bhūmau mūrdhānamabhimantritaḥ /
GarPur, 1, 50, 51.1 vinyasya mūrdhni tattoyaṃ mucyate sarvapātakaiḥ /
GarPur, 1, 54, 8.2 praviṣṭaḥ ṣoḍaśādhastād dvātriṃśanmūrdhni vistṛtaḥ //
GarPur, 1, 65, 83.1 ghaṭamūrdhā pāparucirdhanādyaiḥ parivarjitaḥ /
GarPur, 1, 70, 24.2 ākrāntamūrdhā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti //
GarPur, 1, 100, 8.2 yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrdhani //
GarPur, 1, 100, 10.1 juhuyānmūrdhani kuśānsavyena parigṛhya ca /
GarPur, 1, 101, 7.1 ākṛṣṇena imandevā agnirmūrdhā divaḥ kakut /
GarPur, 1, 110, 12.2 athavā pṛthivīpālo mūrdhni pāde pramādataḥ //
GarPur, 1, 110, 13.2 mūrdhni vā sarvalokānāṃ śīrṣataḥ patito vane //
GarPur, 1, 113, 20.2 na mātṛmūrdhni pradhṛtas tathāṅke tyaktuṃ kṣamaḥ karma kṛtaṃ naro hi //
GarPur, 1, 124, 6.2 parṇāni cāpatanmūrdhni liṅgasyaiva na jānataḥ //
GarPur, 1, 147, 58.1 grāhī pittānilānmūrdhnastrikasya kaphapittataḥ /
GarPur, 1, 147, 86.2 svedaḥ kṣuvaḥ prakṛtiyogimano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni //
GarPur, 1, 149, 8.2 kaphāduro 'lparuṅ mūrdhni hṛdayaṃ stimite guru //
GarPur, 1, 152, 11.1 strīmadyamāṃsapriyatā ghṛṇitā mūrdhaguṇṭhanam /
GarPur, 1, 152, 14.1 pīnasaśvāsakāsaṃ ca svaramūrdharujo 'ruciḥ /
GarPur, 1, 158, 9.2 sāmānyaliṅgaṃ ruṅnābhisīvanībastimūrdhasu //
GarPur, 1, 160, 31.2 supīḍito 'ntaḥ svanavān prayāti pradhmāpayanneti punaśca mūrdhni //
GarPur, 1, 166, 35.2 raktamāśritya ca śirāḥ kuryānmūrdhadharāḥ śirāḥ //
GarPur, 1, 168, 18.1 kaphasyāmāśayasthānaṃ kaṇṭho vā mūrdhasandhayaḥ /
Gītagovinda
GītGov, 11, 19.1 akṣṇoḥ nikṣipadañjanam śravaṇayoḥ tāpicchagucchāvalīm mūrdhni śyāmasarojadāma kucayoḥ kastūrikāpatrakam /
Hitopadeśa
Hitop, 0, 1.2 jāhnavīphenalekheva yanmūrdhni śaśinaḥ kalā //
Hitop, 1, 20.3 atītya hi guṇān sarvān svabhāvo mūrdhni vartate //
Hitop, 1, 126.3 sarveṣāṃ mūrdhni vā tiṣṭhed viśīryeta vane'thavā //
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 4, 66.14 loko vahati kiṃ rājan na mūrdhnā dagdhum indhanam /
Kathāsaritsāgara
KSS, 1, 2, 13.2 puruṣas tena mūrdhānam athaitasyāham achidam //
KSS, 3, 5, 96.1 na paraṃ muralānāṃ sa sehe mūrdhasu nonnatim /
KSS, 3, 6, 190.2 siddhiyogajitānāṃ ca rājñāṃ mūrdhni padaṃ kuru //
KSS, 5, 3, 24.1 yadi vā satatanyastapadā sarvasya mūrdhani /
Kālikāpurāṇa
KālPur, 55, 12.1 cintayitvā nyasetpuṣpaṃ mūrdhni tasya ca bhairava /
KālPur, 55, 23.2 cintayitvā guruṃ mūrdhni yathā varṇādikaṃ bhavet //
KālPur, 56, 13.2 mūrdhni rakṣatu māṃ so'sau bāhau māṃ dakṣiṇe tu kaḥ //
KālPur, 56, 49.2 yadbrahmā mūrdhni dhatte harir avati gale candracūḍo hṛdisthaṃ taṃ māṃ pātu pradhānaṃ nikhilamatiśayaṃ padmagarbhābhabījam //
Mukundamālā
MukMā, 1, 3.1 mukunda mūrdhnā praṇipatya yāce bhavantamekāntamiyantamartham /
MukMā, 1, 26.2 kṛṣṇaṃ lokaya locanadvaya harergacchāṅghriyugmālayaṃ jighra ghrāṇa mukundapādatulasīṃ mūrdhannamādhokṣajam //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 10.1 sa mūrdhasamadeśatvānmūrdhā nāvayavastanoḥ /
MṛgT, Vidyāpāda, 3, 10.1 sa mūrdhasamadeśatvānmūrdhā nāvayavastanoḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 4.0 atha kathaṃ bhagavata īśānamūrdhatvam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 3.0 kaśabdena mūrdhā sadānugrahaikavyāpāra īśānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 4.0 īśānamūrdheti mantraliṅgam //
Narmamālā
KṣNarm, 3, 51.2 yato mūrdhni tvayā hastastasya pañcaphaṇo dhṛtaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 13.0 pipīlikādīnām talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā rajastamasī sarvadā rogā athaśabdaḥ ananusaraṇād iti keṣāṃcideva prakṣiptam anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā pratyekaṃ mūrdhoraḥpṛṣṭhodarāṇyaṅgāni rajastamasī keṣāṃcideva anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā ca sambandha eva śiṣyapraśnānantarye avagantavyam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 242.2 mūrdhalalāṭanāsāgrapramāṇāḥ //
Rasaprakāśasudhākara
RPSudh, 1, 54.3 garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam //
Rasaratnasamuccaya
RRS, 11, 97.2 puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam //
RRS, 14, 40.1 snānaṃ śītalatoyena mūrdhni dhārāṃ vinikṣipet /
RRS, 15, 15.1 nidhāya sikatāmūrdhni sikatābhiḥ prapūrayet /
Rasaratnākara
RRĀ, Ras.kh., 4, 55.1 adho rakṣyaṃ trihastaṃ syāttasya mūrdhni bilaṃ kṛtam /
RRĀ, Ras.kh., 7, 45.2 yo vā tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet //
RRĀ, Ras.kh., 8, 150.2 tasya mūrdhni triśūlābhā darbhāstiṣṭhanti śobhanāḥ //
RRĀ, Ras.kh., 8, 174.2 gate ḍāṅgarikaṃ tatra dṛśyate tasya mūrdhani //
RRĀ, V.kh., 19, 89.2 tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum //
Rasendracūḍāmaṇi
RCūM, 5, 23.1 kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam /
RCūM, 5, 37.1 tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca /
RCūM, 13, 73.1 jātaceṣṭasya salilaṃ mūrdhni śītaṃ vinikṣipet /
Rasārṇava
RArṇ, 2, 11.1 nirmāṃsamūrdhapiṇḍīkān raktakeśān gatālasān /
RArṇ, 14, 52.2 bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet //
RArṇ, 18, 139.1 karṇāsyacakṣuḥkukṣau ca vṛṣaṇodaramūrdhani /
Rājanighaṇṭu
RājNigh, 12, 40.2 mūrdhaśūlaviṣadoṣanāśanaṃ rocanaṃ ca tanukāntikārakam //
RājNigh, 12, 82.2 vātapittakaphaghnaṃ ca tīkṣṇaṃ mūrdharujāpaham //
RājNigh, Manuṣyādivargaḥ, 32.1 śiraḥ śīrṣakamuṇḍaṃ ca mūrdhā mauliśca mastakam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 4.2, 14.0 etānyuttamāṅgaṃ śodhayanti mūrdhavirecanānītyarthaḥ //
SarvSund zu AHS, Sū., 16, 15.1, 6.0 mūrdhādīnāṃ tarpaṇaśabdena pratyekaṃ sambandhaḥ //
SarvSund zu AHS, Sū., 16, 15.1, 7.0 tena mūrdhatarpaṇena śirobastyākhyena //
SarvSund zu AHS, Sū., 16, 16.1, 3.0 yā etā bhakṣyādyannena tathā rasabhedena mūrdhakarṇākṣitarpaṇena ca //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 16.2, 8.0 mūrdhāditarpaṇādinā tu kevalasya snehasya ya upayogaḥ sā vicāraṇeti //
Skandapurāṇa
SkPur, 5, 40.1 sa mukhaṃ pañcamaṃ dīptamasṛjanmūrdhni saṃsthitam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 7.0 mūrdhodbhūtau satyāṃ mastakotkampe sati //
Tantrasāra
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
Tantrāloka
TĀ, 3, 223.1 bindurātmani mūrdhāntaṃ hṛdayādvyāpako hi saḥ /
TĀ, 5, 146.1 saṃhārabījaṃ khaṃ hṛtsthamoṣṭhyaṃ phullaṃ svamūrdhani /
TĀ, 8, 345.2 bhagabilaśatakalitaguhāmūrdhāsanago 'ṣṭaśaktiyugdevaḥ //
TĀ, 8, 369.1 mūrdhaśikhāvarmadṛgastramaṅgāni ṣaṭ prāhuḥ /
TĀ, 8, 392.2 adhaḥśaktyā vinirgacchedūrdhvaśaktyā ca mūrdhataḥ //
TĀ, 17, 98.1 tattvāny āpādamūrdhāntaṃ bhuvanāni tyajetkramāt /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 41.1 śivasnānodakaṃ devi mūrdhni saṃdhārayed yadi /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 34.2 mūrdhādipādaparyantaṃ śaktibījaṃ sudurlabham //
Ānandakanda
ĀK, 1, 2, 57.1 mūrdhni vaktre ca hṛdaye guhye caraṇayoḥ kramāt /
ĀK, 1, 2, 59.2 prokṣayenmantritaṃ toyaṃ mūrdhni vāmakarasthitam //
ĀK, 1, 3, 28.2 svavāmapārśve saṃsthāpya tanmūrdhani vinikṣipet //
ĀK, 1, 3, 29.2 kṛtvā tanmūrdhni saṃprokṣya śivavardhanivāriṇā //
ĀK, 1, 3, 62.2 śivadṛṣṭyā vilokyāmuṃ śivabhasma ca mūrdhani //
ĀK, 1, 3, 73.2 mūlābhimantritaṃ bhasma tasya mūrdhni nikṣipet //
ĀK, 1, 3, 75.2 śivahastaṃ ca tanmūrdhni nidhāya gurusattamaḥ //
ĀK, 1, 10, 19.2 vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet //
ĀK, 1, 10, 29.2 vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet //
ĀK, 1, 12, 137.2 triḥ pradakṣiṇamātanyāttasya mūrdhānamāvrajet //
ĀK, 1, 12, 190.1 gate ḍoṃgalikā tatra dṛśyate tasya mūrdhani /
ĀK, 1, 12, 201.19 oṃ hrāṃ sarvāṅgasundaryai namaḥ mūrdhni nyaset /
ĀK, 1, 16, 64.1 abhyakto nikṣipenmūrdhni mardayennāḍikārdhakam /
ĀK, 1, 16, 71.2 dhātrīphalaṃ japāpuṣpaṃ kiṭṭaṃ piṣṭvā ca mūrdhani //
ĀK, 1, 16, 89.1 kuryānmūrdhni ca gandharvapattraiśca pariveṣṭayet /
ĀK, 1, 16, 92.1 mūrdhānaṃ lepayettena saptāhaṃ keśarañjanam /
ĀK, 1, 17, 54.1 mūrdhni bhāravahaścāṃbhastaraṇaṃ copavāsakam /
ĀK, 1, 17, 59.2 vidāhi śoṣaṇaṃ mūrdhni snānamapyuṣṇavāribhiḥ //
ĀK, 1, 17, 76.2 avagāhena śītāmbho mūrdhni vā śītavāri ca //
ĀK, 1, 19, 58.2 tato mūrdhārhavātaghnatailenābhyaṅgam ācaret //
ĀK, 1, 20, 84.2 kṛtvādho namayitvā kaṃ tadā syandati mūrdhataḥ //
ĀK, 1, 21, 108.1 mūrdhni nāsāpuṭe karṇe dṛśi pādakaradvaye /
ĀK, 1, 23, 643.2 bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet //
ĀK, 1, 24, 197.1 yastu tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet /
ĀK, 1, 26, 23.1 kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam /
ĀK, 1, 26, 37.1 yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca /
Āryāsaptaśatī
Āsapt, 1, 15.2 madhuraṃ turaṅgavadanocitaṃ harir jayati hayamūrdhā //
Āsapt, 2, 94.2 navakamaṭhakarparapuṭān mūrdhevordhvaṃ gataḥ sphurati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 5.1, 8.0 ākāśadhāraṇā mūrdhni sarvasiddhikarī smṛtā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 125.2 kṣureṇa pracchite mūrdhni tatrāṅgulyā ca gharṣayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 6.0 yathā sannipāte bhakṣaṇaṃ mūrdhni mardanaṃ cābhihitaṃ tathaiva sarpadaṣṭe ityarthaḥ //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 6.2 nāsmin gandho na ca madhukaṇā nāsti tatsaukumāryaṃ ghūrṇanmūrdhnā bata nataśirā vrīḍayā nirjagāma //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 47.1 pittalo vātamūrdhākṣisvarogakaphāpahaḥ /
BhPr, 6, Guḍūcyādivarga, 2.2 hṛto vānarasainyena jaghāna raṇamūrdhani //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 38.1 yathā kailāsaśikhare yathā mandaramūrdhani /
GokPurS, 2, 9.1 mūrdhni tasyākāśagaṅgābhiṣiñcati na saṃśayaḥ /
GokPurS, 2, 24.1 mūrdhni tasya vraṇaṃ dṛṣṭvā sāntvayann idam abravīt /
GokPurS, 3, 5.2 gṛhītvā khe caraṃs tasya śataśṛṅgasya mūrdhani //
GokPurS, 3, 54.2 niryāpayāmāsa girer mūrdhni nirjanabhīkare //
GokPurS, 7, 23.1 tato gokarṇam āsādya śataśṛṅgasya mūrdhani /
GokPurS, 7, 68.1 gokarṇaṃ kṣetram āsādya śataśṛṅgasya mūrdhani /
GokPurS, 7, 84.2 śataśṛṅgagirer mūrdhni hrādinī paryavartata //
GokPurS, 8, 3.2 yasya mūrdhni kṣipe hastaṃ bhasmasāt sa bhaved vibho /
GokPurS, 8, 3.3 tathāstv iti śivenokto hastaṃ tasyaiva mūrdhani //
GokPurS, 8, 8.1 yanmūrdhni nikṣipe hastaṃ sa bhaved bhasmasāt dhruvam /
GokPurS, 8, 13.1 mūrdhni dakṣakaraṃ nyasyāśapad bhasmī bhaveti tam /
GokPurS, 8, 32.1 āgatya dayayā tasya svakaraṃ mūrdhni nikṣipan /
GokPurS, 8, 69.1 mūrdhni sthānam avāpāgryaṃ śivasya dvijarāṭ tadā /
GokPurS, 10, 3.1 asya liṅgasya mūrdhānaṃ mūlaṃ vā yo 'bhipaśyati /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 5.2 bhramaraśikhikaṇṭhavarṇaśikhāsamaprabho bhujaṅgānāṃ bhavati maṇiḥ kila mūrdhapriyo'narghyaguṇaḥ sa vijñeyaḥ /
Haribhaktivilāsa
HBhVil, 1, 96.2 pādaśabdasametaṃ ca natamūrdhāñjalīyutaḥ //
HBhVil, 2, 118.1 sadūrvākṣatapuṣpāṃ ca mūrdhni śiṣyasya rocanām /
HBhVil, 2, 119.2 nīrājya śiṣyaṃ tanmūrdhni nyaset tatpallavādikam //
HBhVil, 2, 133.1 nyasya pāṇitalaṃ mūrdhni tasya karṇe ca dakṣiṇe /
HBhVil, 2, 137.2 nidadhyād akṣatān mūrdhni tasya yacchan śubhāśiṣam //
HBhVil, 2, 183.2 tatpādapaṅkajaṃ śiṣyaḥ pratiṣṭhāpya svamūrdhani //
HBhVil, 3, 22.1 athecchan paramāṃ śuddhiṃ mūrdhni dhyātvā guroḥ padau /
HBhVil, 3, 29.1 prātar namāmi manasā vacasā ca mūrdhnā pādāravindayugalaṃ paramasya puṃsaḥ /
HBhVil, 3, 86.2 gṛhītenācaret tena svamūrdhany abhiṣecanam //
HBhVil, 3, 186.1 śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca mṛdā labhet /
HBhVil, 3, 204.2 padmanābhaṃ prokṣaṇe tu mūrdhno dāmodaraṃ tataḥ //
HBhVil, 3, 275.2 mūrdhni kṛtvā jalaṃ bhūpaś catur vā pañca sapta vā /
HBhVil, 3, 278.2 viprāṇāṃ ca padāmbhodhiḥ kuryān mūrdhany abhiṣecanam //
HBhVil, 3, 284.3 kṛtvā śaṅkhe bhrāmayaṃs triḥ prakṣipen nijamūrdhani //
HBhVil, 3, 302.1 tato jalāñjalīn kṣiptvā mūrdhni trīn kumbhamudrayā /
HBhVil, 3, 328.1 mūrdhni nyaset tadaṅgāni lalāṭe netrayor dvayoḥ /
HBhVil, 4, 107.2 kṛṣṇapādābjato gaṅgāṃ patantīṃ mūrdhni cintayet //
HBhVil, 4, 112.1 tatpādapaṅkajād dhārāṃ nipatantīṃ svamūrdhani /
HBhVil, 4, 142.2 śaṅkhaṃ kṛtvābhiṣiñceta mūlenaiva svamūrdhani //
HBhVil, 4, 173.1 tatprakṣālanatoyaṃ tu vāsudeveti mūrdhani //
HBhVil, 4, 175.2 nyaset kirīṭamantraṃ ca mūrdhni sarvārthasiddhaye //
HBhVil, 5, 121.1 ākāśavāyutejāṃsi jalaṃ pṛthvīṃ ca mūrdhani /
HBhVil, 5, 166.2 mūrdhāsyahṛtsu kucayoḥ punar hṛdi punar hṛdi //
HBhVil, 5, 233.1 gurūn mūrdhni gaṇeśaṃ ca mūlādhāre'bhipūjya tam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 51.1 mūrdhnaḥ ṣoḍaśapattrapadmagalitaṃ prāṇād avāptaṃ haṭhād ūrdhvāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan /
HYP, Tṛtīya upadeshaḥ, 52.1 yat prāleyaṃ prahitasuṣiraṃ merumūrdhāntarasthaṃ tasmiṃs tattvaṃ pravadati sudhīs tanmukhaṃ nimnagānām /
Kaiyadevanighaṇṭu
KaiNigh, 2, 105.1 viḍaṃ sakṣāramūrdhādhaḥkaphavātānulomanam /
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 5.1 punaranyā na cenmūrdhni dvistrirvārāṇi buddhimān /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 42.1 ācārān anuśiṣya hārdacaitanyam āmṛśya vidyātrayeṇa tadaṅgaṃ triḥ parimṛjya parirabhya mūrdhany avaghrāya svātmarūpaṃ kuryāt //
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //
Rasakāmadhenu
RKDh, 1, 1, 161.1 kṣiptvā taṃ paṃkile garte jvālayenmūrdhni pāvakam /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
SDhPS, 13, 115.2 eka eva hi sa cūḍāmaṇī rājño mūrdhasthāyī //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 129.1 evameva mañjuśrīs tathāgato 'pīmaṃ dharmaguhyaṃ cirānurakṣitaṃ sarvadharmaparyāyāṇāṃ mūrdhasthāyi tathāgatavijñeyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 6.2 revājalaṃ dhārayato hi mūrdhnā sthānaṃ surendrādhipateḥ samīpe //
SkPur (Rkh), Revākhaṇḍa, 28, 57.1 āliṅgya gāḍhaṃ sahasā patitā tasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 36, 5.2 prapīḍya mūrdhnā deveśaṃ vijñāpayati bhārata //
SkPur (Rkh), Revākhaṇḍa, 42, 41.1 kasya mūrdhni patiṣyāmi ghātayāmi ca kaṃ dvija /
SkPur (Rkh), Revākhaṇḍa, 44, 8.2 tasya mūrdhni ca tattīrthaṃ sthāpitaṃ caiva śambhunā //
SkPur (Rkh), Revākhaṇḍa, 45, 13.1 tasya mūrdhni tato rājan dhūmavārttir viniḥsṛtā /
SkPur (Rkh), Revākhaṇḍa, 46, 35.2 sarve 'pi marutastena bhagnāḥ saṃgrāmamūrdhani //
SkPur (Rkh), Revākhaṇḍa, 48, 67.2 dānavaṃ ca tato dṛṣṭvā prākṣipattasya mūrdhani //
SkPur (Rkh), Revākhaṇḍa, 54, 57.2 dhanvantaraśataṃ gaccha bhṛgutuṅgasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 54, 63.2 apsarogīyamāne tu gate sūryasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 55, 16.2 kuṇḍamūrdhani yāmyāyāṃ trayo devās tadā sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 4.2 gīrvāṇāstu gatāḥ sarve tasya mūrdhni nareśvara //
SkPur (Rkh), Revākhaṇḍa, 57, 16.1 aiśānīṃ sa diśaṃ gatvā parvate bhṛgumūrdhani /
SkPur (Rkh), Revākhaṇḍa, 58, 10.1 tato visṛjya tāṃllokān sthitā parvatamūrdhani /
SkPur (Rkh), Revākhaṇḍa, 67, 18.1 yasya mūrdhanyahaṃ deva pāṇinā samupaspṛśe /
SkPur (Rkh), Revākhaṇḍa, 67, 20.3 yuṣmanmūrdhni nyase pāṇiṃ pratyayo me bhavedyathā //
SkPur (Rkh), Revākhaṇḍa, 67, 23.1 karaṃ prāsārayad daityo devaṃ mūrdhni kila spṛśet /
SkPur (Rkh), Revākhaṇḍa, 67, 62.2 yasya mūrdhni nyasetpāṇiṃ sa bhaved bhasmapuṃjavat //
SkPur (Rkh), Revākhaṇḍa, 90, 64.2 amoghaṃ cakramādāya muktaṃ tasya ca mūrdhani //
SkPur (Rkh), Revākhaṇḍa, 111, 32.1 tatastaṃ mūrdhnyupāghrāya hyumayovāca śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 14.1 abhivandāmi vo mūrdhnā svāgataṃ ṛṣayaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 173, 4.2 chedayāmāsa bhagavānmūrdhānaṃ karajaistadā //
SkPur (Rkh), Revākhaṇḍa, 180, 37.2 puṣpavṛṣṭiḥ papātāśu gaganāttasya mūrdhani /
Uḍḍāmareśvaratantra
UḍḍT, 2, 15.2 viṣasya cūrṇaṃ kṛtvā tu śatrūṇāṃ mūrdhni niḥkṣipet //
UḍḍT, 2, 49.1 śivanirmālyaṃ saṃcūrṇaṃ yasya mūrdhni vinikṣipet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 8, 4.0 agnir mūrdhety āgneyasya puronuvākyā //
ŚāṅkhŚS, 2, 5, 16.0 agnir mūrdheti vā retasvate //
ŚāṅkhŚS, 16, 18, 19.0 athainam udake 'bhipragāhya yadāsyodakaṃ mukham āsyandetāthāsmā adhvaryur mūrdhany aśvatedaniṃ juhoti bhrūṇahatyāyai svāheti //