Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Rasaratnākara
Rājanighaṇṭu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 58.1 śithilākulamūrdhajā tathānyā jaghanasrastavibhūṣaṇāṃśukāntā /
BCar, 8, 52.2 praveritāste bhuvi tasya mūrdhajā narendramaulīpariveṣṭanakṣamāḥ //
Mahābhārata
MBh, 1, 8, 17.3 nirānandakarī teṣāṃ bandhūnāṃ muktamūrdhajā /
MBh, 1, 61, 96.2 padmāyatākṣī suśroṇī asitāyatamūrdhajā //
MBh, 1, 96, 54.1 te cāpi bṛhatī śyāme nīlakuñcitamūrdhaje /
MBh, 1, 118, 15.4 vikīrṇamūrdhajāḥ sarve mūrdhni vinyastapāṇayaḥ /
MBh, 1, 139, 17.7 candrānanāṃ padmanetrāṃ nīlakuñcitamūrdhajām /
MBh, 1, 151, 4.2 lohitākṣaḥ karālī ca lohitaśmaśrumūrdhajaḥ /
MBh, 1, 155, 42.1 śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā /
MBh, 2, 62, 34.2 martyadharmā parāmṛśya pāñcālyā mūrdhajān imān //
MBh, 3, 22, 24.1 viśīrṇagalitoṣṇīṣaḥ prakīrṇāmbaramūrdhajaḥ /
MBh, 3, 23, 4.1 atha dānavasaṃghās te vikṛtānanamūrdhajāḥ /
MBh, 3, 158, 16.2 prakīrṇamūrdhajā rājan yakṣādhipatim abruvan //
MBh, 3, 170, 39.2 trimukhaṃ ṣaḍbhujaṃ dīptam arkajvalanamūrdhajam /
MBh, 3, 261, 9.2 dīrghabāhuṃ mahoraskaṃ nīlakuñcitamūrdhajam //
MBh, 3, 262, 40.2 mūrdhajeṣu nijagrāha kham upācakrame tataḥ //
MBh, 3, 264, 45.1 etāś cānyāś ca dīptākṣyaḥ karabhotkaṭamūrdhajāḥ /
MBh, 3, 264, 49.2 vinā taṃ puṇḍarīkākṣaṃ nīlakuñcitamūrdhajam //
MBh, 3, 264, 65.1 kumbhakarṇādayaś ceme nagnāḥ patitamūrdhajāḥ /
MBh, 4, 10, 2.1 bahūṃśca dīrghāṃśca vikīrya mūrdhajān mahābhujo vāraṇamattavikramaḥ /
MBh, 5, 80, 2.1 sutā drupadarājasya svasitāyatamūrdhajā /
MBh, 7, 82, 7.1 tacchinnaṃ sahasā tasya śiraḥ kuñcitamūrdhajam /
MBh, 7, 95, 40.1 dasyūnāṃ saśirastrāṇaiḥ śirobhir lūnamūrdhajaiḥ /
MBh, 7, 117, 53.2 mūrdhajeṣu nijagrāha padā corasyatāḍayat //
MBh, 7, 149, 34.2 rathe 'sya nikṣipya śiro vikṛtānanamūrdhajam /
MBh, 8, 66, 19.1 tataḥ samudgrathya sitena vāsasā svamūrdhajān avyathitaḥ sthito 'rjunaḥ /
MBh, 9, 31, 52.1 āmuñca kavacaṃ vīra mūrdhajān yamayasva ca /
MBh, 9, 44, 89.2 kirīṭinaḥ pañcaśikhāstathā kaṭhinamūrdhajāḥ //
MBh, 9, 44, 97.1 pṛthudaṃṣṭrā mahādaṃṣṭrāḥ sthūlauṣṭhā harimūrdhajāḥ /
MBh, 9, 63, 4.2 yamayanmūrdhajāṃstatra vīkṣya caiva diśo daśa //
MBh, 9, 63, 6.2 prakīrṇānmūrdhajān dhunvan dantair dantān upaspṛśan /
MBh, 10, 5, 10.2 vimuktamūrdhajā ye ca ye cāpi hatavāhanāḥ //
MBh, 10, 7, 25.1 maulīdharāśca rājendra tathākuñcitamūrdhajāḥ /
MBh, 10, 7, 33.1 dhāvanto javanāścaṇḍāḥ pavanoddhūtamūrdhajāḥ /
MBh, 11, 18, 2.1 idaṃ duḥkhataraṃ me 'dya yad imā muktamūrdhajāḥ /
MBh, 11, 18, 13.2 kuleṣu jātā hrīmatyaḥ kṛṣṇapakṣākṣimūrdhajāḥ //
MBh, 11, 21, 6.2 prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate //
MBh, 11, 23, 11.2 śvāpadair bhakṣyamāṇasya śobhayantīva mūrdhajān //
MBh, 11, 24, 7.1 ekavastrānusaṃvītāḥ prakīrṇāsitamūrdhajāḥ /
MBh, 12, 59, 102.1 dagdhasthāṇupratīkāśo raktākṣaḥ kṛṣṇamūrdhajaḥ /
MBh, 12, 273, 11.2 prakīrṇamūrdhajā caiva ghoranetrā ca bhārata //
MBh, 13, 14, 152.1 namaste kṛṣṇavāsāya kṛṣṇakuñcitamūrdhaje /
MBh, 16, 8, 17.1 prakīrṇamūrdhajāḥ sarvā vimuktābharaṇasrajaḥ /
Rāmāyaṇa
Rām, Bā, 15, 10.2 snigdhaharyakṣatanujaśmaśrupravaramūrdhajam //
Rām, Bā, 45, 16.1 dṛṣṭvā tām aśuciṃ śakraḥ pādataḥ kṛtamūrdhajām /
Rām, Bā, 45, 21.2 aśucir devi suptāsi pādayoḥ kṛtamūrdhajā //
Rām, Bā, 57, 9.2 nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ /
Rām, Ay, 63, 8.1 svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam /
Rām, Ay, 109, 18.1 śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām /
Rām, Ār, 16, 8.2 viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā //
Rām, Ār, 47, 16.1 vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ /
Rām, Ār, 64, 11.2 paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān //
Rām, Ki, 58, 22.1 rāmalakṣmaṇayor nāma krośantīṃ muktamūrdhajām /
Rām, Su, 15, 19.2 niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām //
Rām, Yu, 19, 22.2 viśālavakṣāstāmrākṣo nīlakuñcitamūrdhajaḥ //
Rām, Yu, 68, 16.1 gṛhītamūrdhajāṃ dṛṣṭvā hanūmān dainyam āgataḥ /
Rām, Yu, 82, 9.1 janasyāsyālpabhāgyatvāt palinī śvetamūrdhajā /
Rām, Yu, 106, 2.2 raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām //
Rām, Utt, 9, 22.2 tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam //
Rām, Utt, 17, 22.2 mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat //
Rām, Utt, 32, 14.1 bṛhatsālapratīkāśaṃ toyavyākulamūrdhajam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 44.1 kumāravṛndānugataṃ nagnam uddhatamūrdhajam /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 11.1 acirasthāpitasphītabhaṅgurasnigdhamūrdhajā /
BKŚS, 10, 102.1 hemakuṇḍaladhāriṇyaḥ pāṇḍarāmbaramūrdhajāḥ /
BKŚS, 18, 266.1 atha śrutvedam utkṛṣṭāt sādhvāsād ūrdhvamūrdhajaḥ /
BKŚS, 18, 273.1 chāditacchādanīyāṅgī bāhuvastrārdhamūrdhajaiḥ /
BKŚS, 21, 96.1 tatra cālindakāsīnām arkatūlābhamūrdhajām /
BKŚS, 21, 139.2 nirviṇṇaś cintayāmāsa kiṃcid dhavalamūrdhajaḥ //
BKŚS, 23, 91.1 tau ca prītau pratijñāya nikartya nakhamūrdhajān /
Daśakumāracarita
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Kirātārjunīya
Kir, 4, 14.1 paribhraman mūrdhajaṣaṭpadākulaiḥ smitodayādarśitadantakesaraiḥ /
Kir, 12, 24.1 plutamālatīsitakapālakamudam uparuddhamūrdhajam /
Kumārasaṃbhava
KumSaṃ, 4, 4.2 vilalāpa vikīrṇamūrdhajā samaduḥkhām iva kurvatī sthalīm //
Kūrmapurāṇa
KūPur, 1, 31, 8.1 trinetrā nīlakaṇṭhā ca śaśāṅkāṅkitamūrdhajā /
Liṅgapurāṇa
LiPur, 1, 13, 17.1 pītābhoṣṇīṣaśirasaḥ pītāsyāḥ pītamūrdhajāḥ /
LiPur, 1, 29, 21.1 viparītā nipeturvai visrastāṃśukamūrdhajāḥ /
LiPur, 1, 71, 36.1 nīlotpaladalaprakhyair nīlakuñcitamūrdhajaiḥ /
LiPur, 1, 76, 28.1 kapālahastaṃ deveśaṃ kṛṣṇakuñcitamūrdhajam /
LiPur, 1, 82, 94.1 airāvatagajārūḍhaḥ kṛṣṇakuñcitamūrdhajaḥ /
LiPur, 2, 5, 102.2 pāṇiṃ sthitamamuṃ tatra paśyāmi śubhamūrdhajam //
Matsyapurāṇa
MPur, 7, 53.2 akṛtvā pādayoḥ śaucaṃ prasuptā muktamūrdhajā //
MPur, 11, 50.1 mūlonnatāyatabhujā nīlakuñcitamūrdhajā /
MPur, 70, 38.1 mānasāyeti vai mauliṃ vilolāyeti mūrdhajam /
MPur, 146, 31.2 ityuktvā nidrayāviṣṭā caraṇākrāntamūrdhajā //
MPur, 148, 88.1 japāraktottarāsaṅgā rākṣasā raktamūrdhajāḥ /
MPur, 150, 108.3 dhanādhipo vai vinikīrṇamūrdhajo jagāma dīnaḥ surabharturantikam //
MPur, 153, 153.2 prakīrṇadhūmajvalanābhamūrdhajaṃ papāta jambhasya śiraḥ sakuṇḍalam //
MPur, 172, 23.1 caturdviguṇapīnāṃsaṃ kirīṭacchannamūrdhajam /
Suśrutasaṃhitā
Su, Sū., 29, 56.2 raktāmbaradharā kṛṣṇā hasantī muktamūrdhajā //
Su, Śār., 3, 7.3 narakāmāṃ priyakathāṃ srastakukṣyakṣimūrdhajām //
Su, Utt., 32, 10.1 malināmbarasaṃvītā malinā rūkṣamūrdhajā /
Śatakatraya
ŚTr, 1, 19.1 keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 55.3 maṇiṃ jahāra mūrdhanyaṃ dvijasya sahamūrdhajam //
BhāgPur, 1, 15, 43.1 cīravāsā nirāhāro baddhavāṅ muktamūrdhajaḥ /
BhāgPur, 3, 19, 20.2 digvāsaso yātudhānyaḥ śūlinyo muktamūrdhajāḥ //
BhāgPur, 3, 23, 24.2 sarajaṃ bibhratī vāso veṇībhūtāṃś ca mūrdhajān //
BhāgPur, 4, 5, 3.2 karāladaṃṣṭro jvaladagnimūrdhajaḥ kapālamālī vividhodyatāyudhaḥ //
BhāgPur, 4, 14, 44.2 hrasvapānnimnanāsāgro raktākṣastāmramūrdhajaḥ //
BhāgPur, 4, 21, 17.1 sūkṣmavakrāsitasnigdhamūrdhajaḥ kambukandharaḥ /
BhāgPur, 10, 4, 3.2 sūtīgṛhamagāttūrṇaṃ praskhalanmuktamūrdhajaḥ //
Bhāratamañjarī
BhāMañj, 1, 781.1 ityuktvā dahanajvālākarālaśmaśrumūrdhajaḥ /
BhāMañj, 7, 518.1 tyaktvā vāmakarākṛṣṭāṃ sātyakermūrdhajāvalīm /
BhāMañj, 13, 1763.1 pratiśrayārthī durvāsāḥ purā dīptākṣimūrdhajaḥ /
Garuḍapurāṇa
GarPur, 1, 65, 85.1 niḥsvāś caivātikucilair ghanairasitamūrdhajaiḥ /
GarPur, 1, 65, 103.2 snigdhā nīlāśca mṛdavo mūrdhajāḥ kuñcitāḥ kacāḥ //
GarPur, 1, 114, 36.1 nityaṃ chedas tṛṇānāṃ dharaṇivilekhanaṃ pādayoścāpamārṣṭiḥ dantānāmapyaśaucaṃ malinavasanatā rūkṣatā mūrdhajānām /
GarPur, 1, 168, 35.1 sthiracittaḥ svaraḥ sūkṣmaḥ prasannaḥ snigdhamūrdhajaḥ /
Kathāsaritsāgara
KSS, 4, 1, 29.1 ghoranādāmiṣaikāgrā rūkṣā dhūmrordhvamūrdhajā /
KSS, 5, 2, 100.1 jvalantīm analajvālādhūmavyākulamūrdhajām /
Kālikāpurāṇa
KālPur, 53, 24.2 śoṇapadmapratīkāśāṃ muktamūrdhajalambinīm //
Rasaratnākara
RRĀ, Ras.kh., 5, 65.1 bhāvayettena lepena śuklatāṃ yānti mūrdhajāḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 33.1 keśāḥ śirasijā vālāḥ kuntalā mūrdhajāḥ kacāḥ /
Rasārṇavakalpa
RAK, 1, 346.1 punaryauvanamāyāti bhramarā iva mūrddhajāḥ /
RAK, 1, 385.2 dvitīye saptake caiva bhramarā iva mūrddhajāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 20.2 vāmanā jaṭilā muṇḍā lambagrīvoṣṭhamūrddhajāḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 23.1 mṛtyuṃ paśyāmi nṛtyantaṃ taḍitpiṅgalamūrddhajam /
SkPur (Rkh), Revākhaṇḍa, 15, 33.1 uddhūlitāṅgaḥ kapilākṣamūrddhajo jaṭākalāpair avabaddhamūrddhajaḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 33.1 uddhūlitāṅgaḥ kapilākṣamūrddhajo jaṭākalāpair avabaddhamūrddhajaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 18.2 śayyopari śayānaṃ tu puruṣaṃ divyamūrdhajam //
SkPur (Rkh), Revākhaṇḍa, 56, 24.1 adyaprabhṛtyahaṃ tāta dhārayiṣye na mūrdhajān /
SkPur (Rkh), Revākhaṇḍa, 189, 11.1 daṃṣṭrākarālaṃ piṅgākṣaṃ samākuñcitamūrdhajam /
SkPur (Rkh), Revākhaṇḍa, 200, 10.1 pradoṣe tu punaḥ pārtha śvetā pāṇḍuramūrdhajā /