Occurrences

Buddhacarita
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Garuḍapurāṇa
Rasaratnākara
Rājanighaṇṭu
Rasārṇavakalpa

Buddhacarita
BCar, 8, 52.2 praveritāste bhuvi tasya mūrdhajā narendramaulīpariveṣṭanakṣamāḥ //
Mahābhārata
MBh, 1, 118, 15.4 vikīrṇamūrdhajāḥ sarve mūrdhni vinyastapāṇayaḥ /
MBh, 3, 23, 4.1 atha dānavasaṃghās te vikṛtānanamūrdhajāḥ /
MBh, 3, 158, 16.2 prakīrṇamūrdhajā rājan yakṣādhipatim abruvan //
MBh, 3, 264, 65.1 kumbhakarṇādayaś ceme nagnāḥ patitamūrdhajāḥ /
MBh, 9, 44, 89.2 kirīṭinaḥ pañcaśikhāstathā kaṭhinamūrdhajāḥ //
MBh, 9, 44, 97.1 pṛthudaṃṣṭrā mahādaṃṣṭrāḥ sthūlauṣṭhā harimūrdhajāḥ /
MBh, 10, 5, 10.2 vimuktamūrdhajā ye ca ye cāpi hatavāhanāḥ //
MBh, 10, 7, 25.1 maulīdharāśca rājendra tathākuñcitamūrdhajāḥ /
MBh, 10, 7, 33.1 dhāvanto javanāścaṇḍāḥ pavanoddhūtamūrdhajāḥ /
Liṅgapurāṇa
LiPur, 1, 13, 17.1 pītābhoṣṇīṣaśirasaḥ pītāsyāḥ pītamūrdhajāḥ /
Matsyapurāṇa
MPur, 148, 88.1 japāraktottarāsaṅgā rākṣasā raktamūrdhajāḥ /
Śatakatraya
ŚTr, 1, 19.1 keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ /
Garuḍapurāṇa
GarPur, 1, 65, 103.2 snigdhā nīlāśca mṛdavo mūrdhajāḥ kuñcitāḥ kacāḥ //
Rasaratnākara
RRĀ, Ras.kh., 5, 65.1 bhāvayettena lepena śuklatāṃ yānti mūrdhajāḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 33.1 keśāḥ śirasijā vālāḥ kuntalā mūrdhajāḥ kacāḥ /
Rasārṇavakalpa
RAK, 1, 346.1 punaryauvanamāyāti bhramarā iva mūrddhajāḥ /
RAK, 1, 385.2 dvitīye saptake caiva bhramarā iva mūrddhajāḥ //