Occurrences

Arthaśāstra
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rājanighaṇṭu
Sarvāṅgasundarā
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 17, 7.1 mālatīmūrvārkaśaṇagavedhukātasyādir valkavargaḥ //
ArthaŚ, 2, 18, 9.1 mūrvārkaśaṇagavedhuveṇusnāyūni jyāḥ //
Carakasaṃhitā
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Cik., 3, 204.2 mūrvāṃ sātiviṣāṃ nimbaṃ paṭolaṃ dhanvayāsakam //
Amarakośa
AKośa, 2, 132.1 mūrvā devī madhurasā moraṭā tejanī sravā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 29.1 naktamāladvirajanīmustamūrvāṭarūṣakam /
AHS, Sū., 15, 33.1 vatsakamūrvābhārgīkaṭukā marīcaṃ ghuṇapriyā ca gaṇḍīram /
AHS, Cikitsitasthāna, 1, 65.1 paṭolātiviṣānimbamūrvādhanvayavāsakāḥ /
AHS, Cikitsitasthāna, 3, 133.1 daśamūlaṃ balāṃ mūrvāṃ haridre pippalīdvayam /
AHS, Cikitsitasthāna, 9, 59.1 athavātiviṣāmūrvāniśendrayavatārkṣyajam /
AHS, Cikitsitasthāna, 10, 34.2 kuṭajatvakphalaṃ mūrvā madhuśigruphalaṃ vacā //
AHS, Cikitsitasthāna, 10, 41.2 candanaṃ padmakośīraṃ pāṭhāṃ mūrvāṃ kuṭannaṭam //
AHS, Cikitsitasthāna, 11, 36.1 devadāruṃ ghanaṃ mūrvāṃ yaṣṭīmadhu harītakīm /
AHS, Cikitsitasthāna, 12, 25.1 lodhramūrvāśaṭhīvellabhārgīnatanakhaplavān /
AHS, Cikitsitasthāna, 14, 18.2 nikumbhakumbhamūrvebhapippalīvelladāḍimaiḥ //
AHS, Cikitsitasthāna, 16, 11.1 karṣāṃśā dvipicur mūrvā karṣārdhāṃśā ghuṇapriyā /
AHS, Cikitsitasthāna, 16, 39.1 vellāgninimbaprasavaiḥ pāṭhayā mūrvayāthavā /
AHS, Cikitsitasthāna, 19, 9.2 kirātatiktakaṃ sevyaṃ vṛṣo mūrvā śatāvarī //
AHS, Cikitsitasthāna, 19, 33.2 mūrvāpaṭolīdviniśāpāṭhātiktendravāruṇīḥ //
AHS, Cikitsitasthāna, 19, 50.2 saptacchadanimbatvak saviśālā citrako mūrvā //
AHS, Kalpasiddhisthāna, 3, 28.1 sodgārāyāṃ bhṛśaṃ chardyāṃ mūrvāyā dhānyamustayoḥ /
AHS, Kalpasiddhisthāna, 4, 17.1 kośātakāragvadhadevadārumūrvāśvadaṃṣṭrākuṭajārkapāṭhāḥ /
AHS, Utt., 2, 25.2 samustamūrvendrayavāḥ stanyadoṣaharāḥ param //
AHS, Utt., 2, 34.2 mūrvāvyoṣavarākolajambūtvagdārusarṣapāḥ //
AHS, Utt., 2, 55.2 samūrvārohiṇīrāsnāśatāhvāmadhukaiḥ samaiḥ //
AHS, Utt., 7, 22.1 mūrvābhūtikabhūnimbaśreyasīśārivādvayaiḥ /
AHS, Utt., 22, 58.1 vacā dantī ca mūrvā ca lepaḥ koṣṇo 'rtiśophahā /
AHS, Utt., 24, 53.1 mūrvāśvadaṃṣṭrarṣabhakaśṛṅgāṭakakaserukaiḥ /
AHS, Utt., 35, 57.2 mūrvāmṛtānatakaṇāpaṭolīcavyacitrakān //
AHS, Utt., 39, 155.1 mūrvābṛhatyaṃśumatībalānām uśīrapāṭhāsanasārivāṇām /
Suśrutasaṃhitā
Su, Sū., 12, 28.1 mañjiṣṭhāṃ candanaṃ mūrvāṃ piṣṭvā sarpirvipācayet /
Su, Sū., 25, 21.2 mūrvāguḍūcītānair vā sīvyedvellitakaṃ śanaiḥ //
Su, Sū., 38, 6.1 āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptaparṇanimbakuruṇṭakadāsīkuruṇṭakaguḍūcīcitrakaśārṅgeṣṭākarañjadvayapaṭolakirātatiktakāni suṣavī ceti //
Su, Sū., 38, 33.1 paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti //
Su, Sū., 44, 35.2 mahataḥ pañcamūlasya mūrvāśārṅgaṣṭayor api //
Su, Cik., 1, 115.1 pāṭhāmūrvāguḍūcīnāṃ kākamācīharidrayoḥ /
Su, Cik., 2, 91.2 sudhāmūrvārkakīṭāriharitālakarañjikāḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 37, 20.1 balānāgabalāmūrvāvājigandhāmṛtādvayaiḥ /
Su, Cik., 37, 33.1 triphalātiviṣāmūrvātrivṛccitrakavāsakaiḥ /
Su, Cik., 38, 60.2 sārivābṛhatīpāṭhāmūrvāragvadhavatsakaiḥ //
Su, Cik., 38, 67.2 daśamūlabalāmūrvāyavakolaniśāchadaiḥ //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Utt., 39, 189.1 kuṣṭhamindrayavān mūrvāṃ paṭolaṃ cāpi sādhitam /
Su, Utt., 39, 204.2 nalavetasayor mūle mūrvāyāṃ devadāruṇi //
Su, Utt., 39, 246.1 citrakatrivṛtāmūrvāpaṭolāriṣṭabālakaiḥ /
Su, Utt., 39, 256.1 lākṣāviśvaniśāmūrvāmañjiṣṭhāsvarjikāmayaiḥ /
Su, Utt., 40, 39.1 mūrvā nirdahanī pāṭhā tryūṣaṇaṃ gajapippalī /
Su, Utt., 41, 45.1 mūrvāharidrākhadiradrumāṇāṃ kṣīrasya bhāgastvaparo ghṛtasya /
Su, Utt., 44, 25.2 mūrvāharidrāmalakaṃ ca lihyāt sthitaṃ gavāṃ saptadināni mūtre //
Su, Utt., 52, 35.1 raktāharidrāñjanavahnipāṭhāmūrvopakulyā vilihet samāṃśāḥ /
Su, Utt., 55, 24.1 bhadradāru ghanaṃ mūrvā haridrā madhukaṃ tathā /
Su, Utt., 57, 9.1 drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāmalakendravṛkṣaiḥ /
Su, Utt., 58, 36.1 mustābhayādevadārumūrvāṇāṃ madhukasya ca /
Su, Utt., 61, 34.1 daśamūlendravṛkṣatvaṅmūrvābhārgīphalatrikaiḥ /
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 65.1 pīluparṇī madhurasā mūrvā cātirasā smṛtā /
AṣṭNigh, 1, 143.1 vatsakamūrvābhārṅgīkaṭukā marīcaṃ ghuṇapriyā ca gaṇḍīram /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 12.1 mūrvā madhurasā devī pṛthakparṇī triparṇyapi /
DhanvNigh, 1, 13.1 mūrvā svādurasā coṣṇā hṛdrogakaphavātajit /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 106.1 mūrvā madhurasā devī pṛthakparṇī triparṇyapi /
MPālNigh, Abhayādivarga, 108.2 gopavallī tejanī ca mūrvā vṛṣyā balapradā /
MPālNigh, Abhayādivarga, 222.1 mūrvā devī madhurasā devaśreṇī madhusravā /
MPālNigh, Abhayādivarga, 223.1 mūrvā sarā guruḥ svādustiktā pittāsramehanut /
Rasaprakāśasudhākara
RPSudh, 9, 15.2 paṭolī śaṭhikā mūrvā pāṭalā jalamūlakā //
Rasaratnākara
RRĀ, R.kh., 3, 35.1 varṣābhūḥ kañcukī mūrvā padmakotpalaciñcikā /
RRĀ, V.kh., 3, 8.1 mūrvā kāñcānanaṃ kanyā peṭārī sūryavartakaḥ /
RRĀ, V.kh., 17, 17.1 maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam /
Rasendracūḍāmaṇi
RCūM, 7, 6.2 vārāhī bṛhatī mūrvā sarpākṣī sadacitrikā //
RCūM, 8, 3.2 mahābalā nāgabalā mūrvā rāsnā kuriṅginī //
Rasendrasārasaṃgraha
RSS, 1, 91.2 balā nāgabalā mūrvā cakramardakarañjakau /
RSS, 1, 98.2 tilabhekaparṇidūrvā mūrvā ca harītakī tulasī //
RSS, 1, 326.2 karañjadvitayaṃ mūrvā śobhāñjanaśirīṣakau //
Rasādhyāya
RAdhy, 1, 98.2 varṣābhūḥ kañcukī mūrvā mācīkotpalaciñcikam //
RAdhy, 1, 105.2 aprasūtagavāṃ mūtraiḥ piṣṭā mūrvāṃ niyāmakāḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 1.1 guḍūcī cātha mūrvā ca paṭolo 'raṇyajas tathā /
RājNigh, Guḍ, 19.1 mūrvā divyalatā mirā madhurasā devī triparṇī madhuśreṇī bhinnadalāmarī madhumatī tiktā pṛthakparṇikā /
RājNigh, Guḍ, 21.1 mūrvā tiktakaṣāyoṣṇā hṛdrogakaphavātahṛt /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 31.2 tejovatyāṃ tu mūrvāyāṃ cāṅgerīloṇaśākayoḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 9.0 mūrvā pīluparṇī //
Yogaratnākara
YRā, Dh., 148.2 mūrvāsattvayutaṃ vyoma vraṇānāṃ ca vināśanam //