Occurrences

Rasahṛdayatantra

Rasahṛdayatantra
RHT, 5, 18.2 śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca //
RHT, 5, 24.2 dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe //
RHT, 5, 39.1 kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām /
RHT, 11, 13.1 chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām /
RHT, 14, 12.1 mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena /
RHT, 14, 14.1 bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam /
RHT, 15, 3.2 drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati //
RHT, 15, 9.2 vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam //
RHT, 16, 6.1 paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām /
RHT, 16, 7.1 mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena /
RHT, 16, 11.1 kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca /
RHT, 16, 11.2 tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā //
RHT, 16, 13.2 mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā //
RHT, 16, 17.1 kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām /
RHT, 16, 18.2 nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā //
RHT, 16, 19.1 vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /
RHT, 16, 20.2 uttānāyāṃ mūṣāyāṃ tasyāṃ bījaṃ samāvṛtya //
RHT, 16, 23.1 mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam /
RHT, 16, 29.2 samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ //
RHT, 18, 32.2 mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam //
RHT, 18, 33.1 athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām /
RHT, 18, 34.2 aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā //
RHT, 18, 50.1 taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām /
RHT, 18, 58.2 paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya //