Occurrences

Rasaratnasamuccayabodhinī

Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 37.2, 2.0 koṣṭhikāyantrāgrabhāgaparyantam aṅgārairāpūrya dhmāpanavaśāt māraṇīyadravyaiḥ mūṣākaṇṭhaparyantamāgataiḥ upalakṣito yat karma ekakolīsakākhyaḥ kriyāviśeṣo mataḥ //
RRSBoṬ zu RRS, 8, 85.2, 2.0 viḍaḥ vakṣyamāṇalakṣaṇalakṣitaḥ yantraṃ koṣṭhikādikaṃ tadādiyogataḥ atrādipadena mūṣāpuṭādīnāṃ grahaṇaṃ drutasya garbhe taralitasya grāsasya svarṇādeḥ parīṇāmaḥ paripākaḥ svātmani abhedarūpeṇa pariṇamanam //
RRSBoṬ zu RRS, 8, 88.2, 6.0 asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam //
RRSBoṬ zu RRS, 8, 88.2, 6.0 asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 30.2, 4.0 atra vāraṃ vāramiti padaṃ peṣayitvā tathā punaḥ punariti padaṃ mūṣālepamityanena yojanīyam //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 9, 65.3, 1.0 grastayantramāha mūṣāmiti //
RRSBoṬ zu RRS, 10, 8.2, 1.0 mūṣārthaṃ praśastamṛttikāmāha mṛttiketi //
RRSBoṬ zu RRS, 10, 8.2, 15.0 mūṣikāmṛdā mūṣārthagrāhyamṛttikayā sahetyarthaḥ //
RRSBoṬ zu RRS, 10, 11.2, 6.0 dagdhāṅgārādiviḍāntaṃ sarvamekatra saṃnīya mūṣāṃ viracayya viḍena liptvā śuṣkīkṛtya gṛhṇīyāditi //
RRSBoṬ zu RRS, 10, 13.2, 1.0 vajradrāvaṇopayogimūṣāmāha gāreti //
RRSBoṬ zu RRS, 10, 13.2, 4.0 mūṣāmṛt pūrvoktaśarkarāvālmīkikaulālyādīnām anyatamā //
RRSBoṬ zu RRS, 10, 21.2, 1.0 pūrvoktavajradrāvaṇopayogimūṣāyāḥ prakārāntaramāha gāreti //
RRSBoṬ zu RRS, 10, 22.2, 1.0 mūṣāpyāyanamāha drave iti //
RRSBoṬ zu RRS, 10, 22.2, 2.0 dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ //
RRSBoṬ zu RRS, 10, 24.2, 2.0 vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt //
RRSBoṬ zu RRS, 10, 28.2, 4.0 madhyasthitapuṭanadravyā samyaṅniruddhānanā golākṛtimūṣā golamūṣā bodhyā //
RRSBoṬ zu RRS, 10, 31.2, 1.0 muṣalamūṣāmāha mūṣeti //
RRSBoṬ zu RRS, 10, 45.3, 1.0 gārakoṣṭhikāyāṃ vaṅkanālam ityuktaṃ kiṃ tat vaṅkanālam ityāśaṃsāyāmāha mūṣāmṛdbhiriti //
RRSBoṬ zu RRS, 10, 45.3, 2.0 śarkarādīnām anyatamābhiḥ mūṣopayogimṛdbhiḥ aratnipramitaṃ dṛḍhaṃ nālaṃ kṛtvā tanmukhe pañcāṅgulapramāṇam adhomukhaṃ nālam ekaṃ yojayet dṛḍhadhmānāya tad vaṅkanālaṃ veditavyam //
RRSBoṬ zu RRS, 10, 57.2, 1.0 baddhvā mūṣāyāṃ ruddhvetyarthaḥ //
RRSBoṬ zu RRS, 10, 62.2, 1.0 vahnimitrāḥ mūṣāḥ dīrghakālaṃ vahninā sahāvasthānāt asyā vahnimitratvaṃ jñātavyam //