Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Vim., 3, 45.2 tadyathā anapavādapratīkārasyādhanasyāparicārakasya vaidyamāninaścaṇḍasyāsūyakasya tīvrādharmārucer atikṣīṇabalamāṃsaśoṇitasyāsādhyarogopahatasya mumūrṣuliṅgānvitasya ceti /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Indr., 1, 24.2 mumūrṣuriti taṃ vidyānnaro dhīro gatāyuṣam //
Ca, Indr., 4, 23.2 spṛśyān spṛṣṭvā tato 'nyatvaṃ mumūrṣusteṣu manyate //
Ca, Indr., 5, 19.2 vidyāddhīro mumūrṣuṃ tamunmādenātipātinā //
Ca, Indr., 6, 21.2 kṣīṇamāṃsabalāhāro mumūrṣuracirānnaraḥ //
Ca, Indr., 8, 23.2 viśleṣaṇaṃ ca sandhīnāṃ mumūrṣorupajāyate //
Ca, Indr., 8, 26.2 lalāṭaprasrutasvedo mumūrṣuścyutabandhanaḥ //
Ca, Indr., 8, 27.2 imāni liṅgāni nareṣu buddhimān vibhāvayetāvahito mumūrṣuṣu /
Ca, Indr., 12, 35.2 durbalāni ca sevante mumūrṣorvaiśmikā janāḥ //
Mahābhārata
MBh, 1, 8, 15.2 padā cainaṃ samākrāman mumūrṣuḥ kālacoditā //
MBh, 1, 9, 3.4 mumūrṣur api me prāṇān ādāyāśu gamiṣyati /
MBh, 1, 39, 32.3 kṛmikaṃ prāhasat tūrṇaṃ mumūrṣur naṣṭacetanaḥ //
MBh, 1, 67, 14.16 mumūrṣuṃ madanāśliṣṭaṃ trāhi māṃ śubhacāriṇam /
MBh, 1, 110, 15.1 na jijīviṣuvat kiṃcin na mumūrṣuvad ācaran /
MBh, 2, 55, 1.3 mumūrṣor auṣadham iva na rocetāpi te śrutam //
MBh, 2, 68, 44.1 tān dhārtarāṣṭrān durvṛttānmumūrṣūn kālacoditān /
MBh, 3, 225, 29.2 anyatra kālopahatān anekān samīkṣamāṇas tu kurūn mumūrṣūn //
MBh, 3, 229, 27.1 yūyaṃ mumūrṣavaś cāpi mandaprajñā na saṃśayaḥ /
MBh, 3, 254, 5.1 ākhyātavyaṃ tveva sarvaṃ mumūrṣor mayā tubhyaṃ pṛṣṭayā dharma eṣaḥ /
MBh, 5, 52, 12.2 pāṇḍavāgnim anāvāryaṃ mumūrṣur mūḍhacetanaḥ //
MBh, 5, 64, 8.2 mumūrṣavaḥ pāṇḍavāgnau pradīpte samānītā dhārtarāṣṭreṇa sūta //
MBh, 5, 132, 3.2 naiva samprāpnuvanti tvāṃ mumūrṣum iva bheṣajam //
MBh, 6, 4, 25.2 bhavanti viparītāni mumūrṣūṇāṃ janādhipa //
MBh, 6, 94, 12.1 mumūrṣur hi naraḥ sarvān vṛkṣān paśyati kāñcanān /
MBh, 6, 114, 98.3 tasmāt prāṇān dhārayiṣye mumūrṣur udagāyane //
MBh, 7, 17, 5.1 paśyaitān devakīmātar mumūrṣūn adya saṃyuge /
MBh, 7, 21, 26.2 arakṣyamāṇaṃ śalabhā yathā dīpaṃ mumūrṣavaḥ /
MBh, 7, 52, 9.2 sīdantīva ca me 'ṅgāni mumūrṣor iva pārthivāḥ //
MBh, 7, 102, 48.2 prayāsye tatra yatrāsau mumūrṣuḥ saindhavaḥ sthitaḥ /
MBh, 7, 123, 10.1 mumūrṣur yuyudhānena viratho 'si visarjitaḥ /
MBh, 9, 4, 5.2 na māṃ prīṇāti tat sarvaṃ mumūrṣor iva bheṣajam //
MBh, 12, 9, 24.1 na jijīviṣuvat kiṃcinna mumūrṣuvad ācaran /
MBh, 12, 29, 137.2 na cenmoghaṃ vipralaptaṃ mayedaṃ pathyaṃ mumūrṣor iva samyag uktam //
MBh, 12, 126, 17.2 tayā parītagātro 'haṃ mumūrṣur nātra saṃśayaḥ //
MBh, 12, 173, 7.1 tathā mumūrṣum āsīnam akūjantam acetasam /
MBh, 14, 77, 3.2 tataḥ provāca kaunteyo mumūrṣūñ ślakṣṇayā girā //
MBh, 16, 8, 50.1 nivartadhvam adharmajñā yadi stha na mumūrṣavaḥ /
Rāmāyaṇa
Rām, Ār, 51, 16.1 mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate /
Rām, Yu, 31, 51.1 bhraṣṭaśrīka gataiśvarya mumūrṣo naṣṭacetana /
Rām, Yu, 45, 42.2 vivṛddhavegāṃ ca viveśa tāṃ camūṃ yathā mumūrṣuḥ śalabho vibhāvasum //
Saundarānanda
SaundĀ, 5, 39.2 naivāsti moktuṃ matirālayaṃ te deśaṃ mumūrṣoriva sopasargam //
SaundĀ, 9, 2.1 yathā hi vaidyasya cikīrṣataḥ śivaṃ vaco na gṛhṇāti mumūrṣurāturaḥ /
SaundĀ, 10, 54.2 asūn vimokṣyāmi vimuktamānasa prayaccha vā vāgamṛtaṃ mumūrṣave //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 109.2 viśleṣaṇaṃ ca saṃdhīnāṃ mumūrṣorupajāyate //
Divyāvadāna
Divyāv, 8, 333.0 api tu ahaṃ mahāvyādhinā grasto mumūrṣuḥ //
Kāmasūtra
KāSū, 6, 6, 16.2 śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṃsyācca gamanaṃ dharmo 'dharma iti saṃśayaḥ /
Matsyapurāṇa
MPur, 170, 9.2 dīptau mumūrṣū saṃkruddhau roṣavyākulitekṣaṇau //
Nāradasmṛti
NāSmṛ, 2, 1, 14.1 dadyād aputrā vidhavā niyuktā yā mumūrṣuṇā /
NāSmṛ, 2, 1, 139.2 mṛtāntaro 'rthini prete mumūrṣuśrāvitād ṛte //
Suśrutasaṃhitā
Su, Sū., 28, 4.2 gṛhyante nodgatānyajñair mumūrṣor na tvasaṃbhavāt //
Su, Sū., 28, 11.2 sagandhā divyagandhāś ca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ //
Tantrākhyāyikā
TAkhy, 2, 206.1 aham api mumūrṣuḥ kathamapi nivṛttaḥ //
Viṣṇupurāṇa
ViPur, 5, 38, 19.2 nivartadhvam adharmajñā yadi na stha mumūrṣavaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 39.2 bhagavati ratirastu me mumūrṣor yam iha nirīkṣya hatā gatāḥ svarūpam //
BhāgPur, 10, 2, 41.2 mābhūdbhayaṃ bhojapatermumūrṣorgoptā yadūnāṃ bhavitā tavātmajaḥ //
Bhāratamañjarī
BhāMañj, 5, 499.1 anunīto 'pi bahuśo mumūrṣurdhṛtarāṣṭrajaḥ /
BhāMañj, 8, 64.1 mumūrṣuriva niṣputro draviṇaṃ cirasaṃbhṛtam /
BhāMañj, 9, 20.2 mumūrṣordaṇḍamudyamya tasthau kāla ivāgrataḥ //
BhāMañj, 13, 487.2 pūjyeṣu vimukhā mohātsarvathā hi mumūrṣavaḥ //
Hitopadeśa
Hitop, 2, 111.28 tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate /
Hitop, 3, 10.4 tasya gardabho 'tibhāravahanād durbalo mumūrṣur ivābhavat /
Kathāsaritsāgara
KSS, 3, 1, 14.2 gulmākrāntaśca śokena sa mumūrṣurabhūnnṛpaḥ //
KSS, 3, 3, 78.2 dāpayatyapi putrāya sa kanyāṃ tāṃ mumūrṣave //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 1.2 tatastvekārṇave tasmin mumūrṣurahamāturaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 13.2 bhramato 'tra mamārtasya mumūrṣoḥ prahatasya //