Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 8, 20.0 vrīhiyavāgodhūmopavākatilapriyaṅguśyāmākā iti miśradhānyāni //
KauśS, 2, 1, 10.0 dhānāḥ sarpirmiśrāḥ sarvahutāḥ //
KauśS, 2, 1, 11.0 tilamiśrā hutvā prāśnāti //
KauśS, 2, 2, 6.0 brahmacāribhyo 'nnaṃ dhānās tilamiśrāḥ prayacchati //
KauśS, 2, 2, 14.0 savyāt pāṇihṛdayāl lohitaṃ rasamiśram aśnāti //
KauśS, 2, 2, 18.0 maiśradhānye mantha opya dadhimadhumiśram aśnāti //
KauśS, 2, 3, 16.0 kīlālamiśraṃ kṣatriyaṃ kīlālam itarān //
KauśS, 2, 8, 24.0 madhumiśraṃ brāhmaṇān bhojayati //
KauśS, 3, 1, 13.0 jīrṇe vīriṇa upasamādhāya ayaṃ te yonir iti jaratkoṣṭhād vrīhīñ śarkarāmiśrān āvapati //
KauśS, 3, 2, 6.0 manthaṃ vā dadhimadhumiśram //
KauśS, 3, 2, 15.0 gṛṣṭeḥ pīyūṣaṃ śleṣmamiśram aśnāti //
KauśS, 3, 2, 30.0 sahahutān ājyamiśrān hutvā paścād agner vāgyataḥ saṃviśati //
KauśS, 3, 5, 1.0 ṛdhaṅmantro tad id āsa iti maiśradhānyaṃ bhṛṣṭapiṣṭaṃ lohitālaṃkṛtaṃ rasamiśram aśnāti //
KauśS, 3, 5, 6.0 yat kṣetraṃ kāmayate tasmin kīlālaṃ dadhimadhumiśram //
KauśS, 3, 5, 7.0 saṃvatsaraṃ striyam anupetya śuktyāṃ reta ānīya taṇḍulamiśraṃ saptagrāmam //
KauśS, 3, 5, 10.0 niśāyām āgrayaṇataṇḍulān udakyān madhumiśrān nidadhāty ā yavānāṃ paṅkteḥ //
KauśS, 3, 7, 2.0 ājyamiśrān yavān urvarāyāṃ kṛṣṭe phālenoduhyānvṛcaṃ kāśīn ninayati nivapati //
KauśS, 3, 7, 5.0 somamiśreṇa saṃpātavantam aśnāti //
KauśS, 4, 1, 30.0 vīriṇatūlamiśram iṅgiḍaṃ prapuṭe juhoti //
KauśS, 4, 2, 14.0 anu sūryam iti mantroktasya lomamiśram ācamayati //
KauśS, 4, 3, 14.0 indrasya yā mahī iti khalvaṅgānalāṇḍūnhananān ghṛtamiśrāñjuhoti //
KauśS, 4, 4, 13.0 kuṣṭhaliṅgābhir navanītamiśreṇāpratīhāraṃ pralimpati //
KauśS, 4, 5, 23.0 śigrubhir navanītamiśraiḥ pradegdhi //
KauśS, 10, 4, 16.0 yavānām ājyamiśrāṇāṃ pūrṇāñjaliṃ juhoti //