Occurrences

Gautamadharmasūtra
Kauśikasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Rasahṛdayatantra
Bhāvaprakāśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 2, 6, 15.4 vārdhrīṇasena māṃsena kālaśākachāgalohakhaḍgamāṃsair madhumiśraiś cānantyam //
Kauśikasūtra
KauśS, 4, 5, 23.0 śigrubhir navanītamiśraiḥ pradegdhi //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 3.1 sarvauṣadhiphalottamaiḥ surabhimiśraiḥ saśiraskāṃ kanyām āplāvya raktam ahataṃ vā vāsaḥ paridhāya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 20, 31.1 viḍaṅgacūrṇamiśrair vā piṣṭair bhakṣyān prakalpayet /
AHS, Utt., 16, 17.2 koṣṇam āścyotanaṃ miśrair bheṣajaiḥ sāṃnipātike //
Kāmasūtra
KāSū, 7, 1, 3.1 dhattūrakamaricapippalīcūrṇair madhumiśrair liptaliṅgasya prayogo vaśīkaraṇam /
KāSū, 7, 2, 30.0 snuhīkaṇṭakacūrṇaiḥ punarnavāvānarapurīṣalāṅgalikāmūlamiśrair yām avakiret sā nānyaṃ kāmayeta //
Liṅgapurāṇa
LiPur, 2, 50, 35.1 raktavastrasamaṃ miśrairhemadravyairviśeṣataḥ /
Suśrutasaṃhitā
Su, Sū., 12, 26.1 tindukītvakkapālair vā ghṛtamiśraiḥ pralepayet /
Su, Sū., 35, 4.3 ebhir lakṣaṇair viparītair alpāyuḥ miśrair madhyamāyur iti //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 18, 7.1 tilaiḥ sapañcāṅgulapatramiśraiḥ saṃśodhayet saindhavasamprayuktaiḥ /
Su, Cik., 18, 19.1 prakṣālya mūtreṇa tilaiḥ supiṣṭaiḥ suvarcikādyair haritālamiśraiḥ /
Su, Cik., 18, 36.2 mūtraistu kākādanimūlamiśraiḥ kṣārapradigdhair athavā pradihyāt //
Su, Cik., 20, 51.2 śyāmāmūlaiḥ sapalalaiḥ śaktumiśraiḥ pralepayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Ka., 8, 112.2 madhumiśraiḥ salāmajjair agadastatra kīrtitaḥ //
Su, Utt., 24, 29.2 śrīparṇīrajanīmiśraiḥ kṣīre daśaguṇe pacet //
Garuḍapurāṇa
GarPur, 1, 167, 52.1 miśraiḥ pittādibhistadvanmiśrāṇyapitvanekadhā /
Rasahṛdayatantra
RHT, 2, 6.2 tasmād ebhir miśrair vārān saṃmūrchayetsapta //
Bhāvaprakāśa
BhPr, 7, 3, 165.2 tasmād ebhir miśrair vārān saṃmūrchayetsapta //
Mugdhāvabodhinī
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 25, 3.1 tarpayitvā pitṝñ śrāddhe tilamiśrairjalairapi /
Uḍḍāmareśvaratantra
UḍḍT, 10, 8.1 taddaśāṃśaṃ madhupayomiśraiḥ padmaiś ca homayet /