Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Utt., 21, 8.1 mīnakukkuṭalāvānāṃ māṃsajaiḥ payasāpi vā /