Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kṛṣiparāśara
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 7, 17.2 mīnaiḥ samaṃ kecid apo vigāhya vasanti kūrmollikhitaiḥ śarīraiḥ //
BCar, 13, 11.2 mayodyato hyeṣa śaraḥ sa eva yaḥ śūrpake mīnaripau vimuktaḥ //
BCar, 13, 19.1 varāhamīnāśvakharoṣṭravaktrā vyāghrarkṣasiṃhadviradānanāśca /
Mahābhārata
MBh, 1, 57, 47.2 mīnabhāvam anuprāptā babhūva yamunācarī //
MBh, 1, 57, 57.59 mīnabhāvam anuprāptā tvāṃ janitvā gatā divam /
MBh, 3, 34, 27.2 kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye //
MBh, 3, 108, 8.2 samudbhrāntamahāvartā mīnagrāhasamākulā //
MBh, 3, 170, 46.1 mīnakūrmasamūhānāṃ nānāśastrāsipāṇinām /
MBh, 3, 268, 3.1 agādhatoyāḥ parikhā mīnanakrasamākulāḥ /
MBh, 5, 110, 8.1 samīnanāganakraṃ ca kham ivāropyate jalam /
MBh, 6, 99, 34.2 rathahradā śarāvartā hayamīnā durāsadā //
MBh, 7, 20, 32.2 gajavājimahāgrāhām asimīnāṃ durāsadām //
MBh, 7, 20, 34.3 manuṣyaśīrṣapāṣāṇāṃ śaktimīnāṃ gadoḍupām //
MBh, 7, 131, 121.1 śaramīnāṃ mahāraudrāṃ prāsaśaktyugraḍuṇḍubhām /
MBh, 8, 55, 39.2 naramīnām aśvanakrāṃ keśaśaivalaśādvalām //
MBh, 10, 10, 17.2 śaktyṛṣṭimīnadhvajanāganakraṃ śarāsanāvartamaheṣuphenam //
MBh, 12, 52, 21.2 bhīṣma drakṣyasi tattvena jale mīna ivāmale //
MBh, 12, 160, 19.1 patatrimṛgamīnāśca plavaṃgāśca mahoragāḥ /
MBh, 12, 164, 4.2 ye caranti mahāmīnāstāṃśca tasyānvakalpayat //
MBh, 12, 164, 5.1 vahniṃ cāpi susaṃdīptaṃ mīnāṃścaiva supīvarān /
MBh, 12, 289, 38.2 pāpaṃ hanteva mīnānāṃ padam āpnoti so 'jaram //
MBh, 12, 290, 62.1 tamaḥkūrmaṃ rajomīnaṃ prajñayā saṃtarantyuta /
MBh, 13, 112, 59.2 viśvāsahartā tu naro mīno jāyati durmatiḥ //
MBh, 13, 112, 60.1 bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyati bhārata /
MBh, 13, 112, 88.2 hato mṛgastato mīnaḥ so 'pi jālena badhyate //
MBh, 16, 6, 8.1 tāṃ sa vṛṣṇyandhakajalāṃ hayamīnāṃ rathoḍupām /
Manusmṛti
ManuS, 11, 68.2 saṃkarīkaraṇaṃ jñeyaṃ mīnāhimahiṣasya ca //
Rāmāyaṇa
Rām, Bā, 42, 12.1 śiṃśumāroragagaṇair mīnair api ca cañcalaiḥ /
Rām, Ay, 53, 6.2 saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ //
Rām, Ay, 74, 20.2 śītalāmalapānīyāṃ mahāmīnasamākulām //
Rām, Ay, 106, 4.2 līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva //
Rām, Ār, 22, 13.1 saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ /
Rām, Ār, 50, 33.1 nalinyo dhvastakamalās trastamīnajalecarāḥ /
Rām, Ār, 52, 9.1 sambhramāt parivṛttormī ruddhamīnamahoragaḥ /
Rām, Ār, 59, 15.1 saritaṃ vāpi samprāptā mīnavañjulasevitām /
Rām, Ki, 39, 26.2 āmamīnāśanās tatra kirātā dvīpavāsinaḥ //
Rām, Su, 27, 2.2 prāspandataikaṃ nayanaṃ sukeśyā mīnāhataṃ padmam ivābhitāmram //
Rām, Su, 54, 17.2 dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam //
Rām, Su, 55, 2.1 punarvasumahāmīnaṃ lohitāṅgamahāgraham /
Rām, Yu, 3, 14.2 agādhā grāhavatyaśca parikhā mīnasevitāḥ //
Rām, Yu, 4, 64.2 kūrmamīnasamākīrṇam apaśyat salilāśayam //
Rām, Yu, 14, 10.1 saśaṅkhaśuktikājālaṃ samīnamakaraṃ śaraiḥ /
Rām, Yu, 46, 26.2 bhinnakāyaśiromīnām aṅgāvayavaśāḍvalām //
Rām, Yu, 55, 125.2 grāhānmahāmīnacayān bhujaṃgamān mamarda bhūmiṃ ca tathā viveśa //
Rām, Yu, 57, 60.2 narāntako vānararājasainyaṃ mahārṇavaṃ mīna ivāviveśa //
Rām, Utt, 6, 41.1 makaraiḥ kacchapair mīnair vihaṃgair garuḍopamaiḥ /
Rām, Utt, 7, 7.1 niśācaraistudyamāno mīnair iva mahātimiḥ /
Rām, Utt, 31, 27.2 līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā //
Rām, Utt, 32, 6.1 samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ /
Rām, Utt, 32, 34.2 sanakramīnamakarasamudrasyeva nisvanaḥ //
Saundarānanda
SaundĀ, 8, 44.1 śvapacaṃ kila senajitsutā cakame mīnaripuṃ kumudvatī /
SaundĀ, 11, 61.1 antarjālagatāḥ pramattamanaso mīnāstaḍāge yathā jānanti vyasanaṃ na rodhajanitaṃ svasthāścarantyambhasi /
Amarakośa
AKośa, 1, 275.2 pṛthuromā jhaṣo matsyo mīno vaisāriṇo 'ṇḍajaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 309.1 mīnakūrmakulīrādivṛṣyavāricarāmiṣaiḥ /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
Kirātārjunīya
Kir, 8, 27.1 atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatiḥ /
Kir, 8, 30.1 vibhinnaparyantagamīnapaṅktayaḥ puro vigāḍhāḥ sakhibhir marutvataḥ /
Kir, 8, 45.1 parisphuranmīnavighaṭṭitoravaḥ surāṅganās trāsaviloladṛṣṭayaḥ /
Kumārasaṃbhava
KumSaṃ, 8, 26.2 khe vyagāhata taraṅgiṇīm umā mīnapaṅktipunaruktamekhalā //
Kūrmapurāṇa
KūPur, 2, 17, 37.2 vādhrīṇasaṃ bakaṃ bhakṣyaṃ mīnahaṃsaparājitāḥ //
KūPur, 2, 43, 38.2 kūṭāṅgāranibhāścānye kecinmīnakulodvahāḥ /
Liṅgapurāṇa
LiPur, 1, 82, 76.1 dhanuś ca makaraścaiva kuṃbho mīnastathaiva ca /
Matsyapurāṇa
MPur, 43, 34.1 cūrṇīkṛtamahāvīcilīnamīnamahātimim /
MPur, 53, 44.2 śaivaṃ padamavāpnoti mīne copāgate ravau //
MPur, 121, 70.1 hradāḥ kuruṣu vikhyātāḥ padmamīnakulākulāḥ /
Meghadūta
Megh, Uttarameghaḥ, 35.2 tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā mīnakṣobhāc calakuvalayaśrītulām eṣyatīti //
Suśrutasaṃhitā
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Utt., 21, 8.1 mīnakukkuṭalāvānāṃ māṃsajaiḥ payasāpi vā /
Tantrākhyāyikā
TAkhy, 1, 147.1 nihatā anena durātmanā prajñāpūrvakaṃ te mīnāḥ //
Viṣṇupurāṇa
ViPur, 2, 8, 28.2 tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija //
ViPur, 4, 2, 40.1 tatra cāntarjale matsyaḥ saṃmado nāmātibahuprajo 'tipramāṇo mīnādhipatir āsīt /
Viṣṇusmṛti
ViSmṛ, 63, 32.1 bhṛṅgāroddhṛtorvarābaddhaikapaśukumārīmīnāṃśca dṛṣṭvā prayāyād iti //
Śatakatraya
ŚTr, 1, 61.1 mṛgamīnasajjanānāṃ tṛṇajalasantoṣavihitavṛttīnām /
ŚTr, 3, 19.1 ajānan dāhātmyaṃ patatu śalabhas tīvradahane sa mīno 'py ajñānād baḍiśayutam aśnātu piśitam /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 19.1 samuddhṛtāśeṣamṛṇālajālakaṃ vipannamīnaṃ drutabhītasārasam /
Ṭikanikayātrā
Ṭikanikayātrā, 5, 6.1 mīne kuṭilo mārgo bhavati tadasenyaśaśilagne /
Ṭikanikayātrā, 9, 12.2 sitavṛṣakusumāmbarāṇi mīnā dvijagaṇikāptajanāś ca cāruveṣāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 143.1 ketanaṃ mīnamakarau bāṇāḥ pañca ratiḥ priyā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 359.1 mīno matsyo 'ṇḍajaścaiva jalaukā jalaśāyanaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 8.2 ye saṃvasanto na vidur hariṃ mīnā ivoḍupam //
BhāgPur, 3, 28, 30.2 mīnadvayāśrayam adhikṣipad abjanetraṃ dhyāyen manomayam atandrita ullasadbhru //
BhāgPur, 11, 7, 34.1 madhuhā hariṇo mīnaḥ piṅgalā kuraro 'rbhakaḥ /
BhāgPur, 11, 8, 19.2 mṛtyum ṛcchaty asadbuddhir mīnas tu baḍiśair yathā //
Bhāratamañjarī
BhāMañj, 1, 205.2 śāpacyutāpsarā mīnabhāvaṃ prāptā nipīya tat //
BhāMañj, 13, 1799.2 niḥsyandamīnamakarā kṣaṇaṃ mandākinī babhau //
Garuḍapurāṇa
GarPur, 1, 13, 11.1 akūpāra namastubhyaṃ mahāmīna namo 'stu te /
GarPur, 1, 60, 9.2 mīnaḥ suraguroścaiva grahakṣetraṃ prakīrtitam //
GarPur, 1, 61, 17.2 tulayā saha mīnastu kumbhena sahakarkaṭaḥ //
GarPur, 1, 65, 48.1 yugamīnāṅkitanaro bhavetsatraprado naraḥ /
GarPur, 1, 69, 7.2 pāṭhīnapṛṣṭhasya samānavarṇaṃ mīnātsuvṛttaṃ laghu cātisūkṣmam //
GarPur, 1, 69, 10.2 bhaujaṃgamaṃ mīnaviśuddhavṛttaṃ saṃsthānato 'tyujjvalavarṇaśobham //
Gītagovinda
GītGov, 1, 5.2 keśava dhṛtamīnaśarīra jaya jagadīśa hare //
Kṛṣiparāśara
KṛṣiPar, 1, 37.1 mīnavṛścikayormadhye yadi varṣati vāsavaḥ /
KṛṣiPar, 1, 127.1 vṛṣe mīne ca kanyāyāṃ yugme dhanuṣi vṛścike /
KṛṣiPar, 1, 242.2 mīnalagne śubhe ṛkṣe dhānyasthāpanamuttamam //
Mātṛkābhedatantra
MBhT, 8, 20.2 asmiṃs tantre haviṣyānnaṃ tāmbūlaṃ mīnam uttamam //
Rasamañjarī
RMañj, 3, 62.2 ūrṇā sarjarasaṃ caiva kṣudramīnasamanvitam //
RMañj, 6, 91.2 samīnapittajaipālāstulyā ekatra marditāḥ //
Rasaprakāśasudhākara
RPSudh, 5, 37.2 lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam //
Rasaratnasamuccaya
RRS, 11, 132.1 udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam /
Rasaratnākara
RRĀ, R.kh., 7, 43.2 ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca //
RRĀ, Ras.kh., 8, 17.1 tasmin kuṇḍe vinikṣipya tāni mīnā bhavanti vai /
Rasendracintāmaṇi
RCint, 4, 43.2 ūrṇā sarjarasaścaiva kṣudramīnasamanvitam //
Rasādhyāya
RAdhy, 1, 397.2 mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet //
RAdhy, 1, 399.2 dahyate ṭaṃkaṇakṣāro mīṇe dhrāte dṛḍhe sati //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 403.2, 7.0 tāṃ ca pīṭhīṃ piṣṭvā tato mīṇapūpādvayaṃ kṛtvaikasyāṃ pūpāyāṃ pīṭhīṃ kṣiptvā dvitīyāṃ copari dattvā veḍhinikāṃ kṛtvā tato yāvanmātrā sā pīṭhī tāvanmātraṃ śuddharūpyaṃ vajramūṣāyāṃ gālayitvopari veḍhanī kṣipyate //
RAdhyṬ zu RAdhy, 403.2, 8.0 tato'dho dṛḍhaṃ dhmāte mīṇaṭaṃkaṇakṣāraśca dahyate //
Rājanighaṇṭu
RājNigh, 13, 156.1 mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /
RājNigh, Siṃhādivarga, 87.1 matsyo vaisāriṇo mīnaḥ pṛthuromā jhaṣo'ṇḍajaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 34.1 granthilo gokṣure bilve kaṭukā mīnapittayoḥ /
RājNigh, Ekārthādivarga, Caturarthāḥ, 5.1 mīnākhyāyāṃ mahārāṣṭryāṃ kākamācyāṃ tataḥ param /
Skandapurāṇa
SkPur, 7, 12.2 nānāpakṣigaṇākīrṇaṃ mīnasaṃkṣobhitodakam /
Smaradīpikā
Smaradīpikā, 1, 47.2 śaṅkhinī mīnagandhā ca madagandhā ca hastinī //
Smaradīpikā, 1, 49.2 śaṅkhinī mīnabandhena gajabandhena hastinī //
Tantrāloka
TĀ, 4, 267.1 yugakrameṇa kūrmādyā mīnāntā siddhasaṃtatiḥ /
TĀ, 6, 119.2 catuṣkaṃ kila mīnādyamantikaṃ cottarottaram //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 38.2 rudrasaṃkhyaṃ japenmantramācchādya mīnamudrayā //
ToḍalT, Caturthaḥ paṭalaḥ, 30.2 māṃsaṃ mīnaṃ śodhayitvā mudrāśodhanamācaret //
Ānandakanda
ĀK, 1, 12, 25.2 kuṇḍe tasmiṃstadā tāni sthūlamīnā bhavanti ca //
ĀK, 1, 19, 41.1 prahṛṣṭamīnahaṃsālīlīlālolataraṅgikāḥ /
ĀK, 2, 8, 17.1 mātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā /
Āryāsaptaśatī
Āsapt, 2, 95.2 karṣati mano madīyaṃ hradamīnaṃ baḍiśarajjur iva //
Āsapt, 2, 244.2 ghanajālaruddhamīnā nadīva sā nīramātreṇa //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 76.2 lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 11.3 mīnajaṃ vaṃśajaṃ caiva phaṇijaṃ śuktijaṃ tathā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 9.0 matsyo mīnaḥ sāmānyatvena parijñātamatsyo grāhyaḥ sa ca rohitastādṛśaścānyo'pi //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 85.2 tulāmāse mīnalagne viśākhāyāṃ pratiṣṭhitam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 5.0 mīnāḥ kṣudramatsyāḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 5.2 cauraṅgīmīnagorakṣavirūpākṣabileśayāḥ //
Kokilasaṃdeśa
KokSam, 2, 52.1 mohādvaitaṃ viharati dhṛtirlīyate jāḍyamīne bhātyunmādo bhramati matirityādi so 'haṃ na vedmi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 28.1 nadīṃ kāmagamāṃ puṇyāṃ jhaṣamīnasamākulām /
SkPur (Rkh), Revākhaṇḍa, 9, 36.1 mīnarūpadharo devo loḍayāmāsa cārṇam /
SkPur (Rkh), Revākhaṇḍa, 18, 4.1 kecinmahāparvatakalparūpāḥ kecinmahāmīnakulopamāśca /
SkPur (Rkh), Revākhaṇḍa, 151, 8.2 mīno bhūtvā purā kalpe prītyarthaṃ brahmaṇo vibhuḥ /