Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, 2, 10.1 tāmrabhūmivalayaṃ vibhūdharaṃ yan mṛgendramukhasaṃkulaṃ kulam /
RājNigh, Guḍ, 122.2 mukhakaṇṭhotthadoṣaghnī śleṣmaśuddhikarī parā //
RājNigh, Guḍ, 146.1 palāśī laghuramyā ca mukhadoṣavināśanī /
RājNigh, Parp., 144.2 vargaṃ vidhāya mukhamaṇḍanam enam uccair uccāṭanāya ca rujāṃ prabhuras tu vaidyaḥ kṣudhaṃ rānti janasyoccais tasmāt kṣudrāḥ prakīrtitāḥ /
RājNigh, Pipp., 55.2 kulañjaḥ kaṭutiktoṣṇo dīpano mukhadoṣanut //
RājNigh, Pipp., 113.2 tṛṣṇādāhaviṣaghnī ca mukhavaimalyakāriṇī //
RājNigh, Pipp., 118.2 mukhavaiśadyajanano galagaṇḍādidoṣanut //
RājNigh, Pipp., 175.2 vastikaṇḍūtidoṣaghnaṃ mukhamastakaśodhanam //
RājNigh, Śat., 22.1 nadyāmraḥ kaṭur uṣṇaś ca rucyo mukhaviśodhanaḥ /
RājNigh, Śat., 107.1 mahārāṣṭrī kaṭus tīkṣṇā kaṣāyā mukhaśodhanī /
RājNigh, Śat., 168.2 mukharukkuṣṭhakaṇḍūtijantuśūlavraṇāpaham //
RājNigh, Śālm., 82.1 sthūlo 'nyaḥ sthūlaśaro mahāśaraḥ sthūlasāyakamukhākhyaḥ /
RājNigh, Prabh, 21.2 ugradāhaharo rucyo mukharogaśamapradaḥ //
RājNigh, Kar., 79.2 mukhasphoṭaharā rucyā surabhiḥ pittadāhanut //
RājNigh, Kar., 203.1 puṣpadravaḥ surabhiśītakaṣāyagaulyo dāhaśramātivamimohamukhāmayaghnaḥ /
RājNigh, Kar., 205.2 vācoyuktisthiraparimalaṃ vargam enaṃ paṭhitvā nityāmodair mukhasarasijaṃ vāsayatv āśu vaidyaḥ //
RājNigh, Āmr, 236.2 pathyā ca kaphavātaghnī sārikā mukhadoṣanut //
RājNigh, Āmr, 244.1 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
RājNigh, Āmr, 249.1 syād amlavāṭī kaṭukāmlatiktā tīkṣṇā tathoṣṇā mukhapākakartrī /
RājNigh, Āmr, 252.1 nāmnānyāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharā sudīpanakarī balyā mukhāmodinī /
RājNigh, Āmr, 255.1 sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam /
RājNigh, Āmr, 258.1 anidhāya mukhe parṇaṃ pūgaṃ khādate yo naraḥ /
RājNigh, 12, 48.1 kastūrī surabhis tiktā cakṣuṣyā mukharogajit /
RājNigh, 12, 136.2 nāsāmukharujājīrṇakrimidoṣavināśanaḥ //
RājNigh, 13, 153.2 rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam //
RājNigh, Māṃsādivarga, 11.1 gajakhaḍgamukhā mahāmṛgā nijagatyaiva vilambitāḥ smṛtāste /
RājNigh, Manuṣyādivargaḥ, 33.2 cikurāḥ karuhāś cātha tadveṣṭāḥ kavarīmukhāḥ //
RājNigh, Manuṣyādivargaḥ, 40.0 tuṇḍamāsyaṃ mukhaṃ vaktraṃ vadanaṃ lapanānane //
RājNigh, Siṃhādivarga, 37.1 āraṭṭasindhujavanāyujapārasīkakāmbojabāhlikamukhā vividhās turaṅgāḥ /
RājNigh, Rogādivarga, 4.2 netrāmayo netrarogo mukharogo mukhāmayaḥ //
RājNigh, Rogādivarga, 4.2 netrāmayo netrarogo mukharogo mukhāmayaḥ //
RājNigh, Rogādivarga, 27.1 sa dāho mukhatālvoṣṭhe davathuścakṣurādiṣu /
RājNigh, Rogādivarga, 83.2 atisevanataḥ pramehaśaityaṃ jaḍatāmāndyamukhānkaroti doṣān //
RājNigh, Sattvādivarga, 19.2 śīte vasante ca bhṛśaṃ niśāmukhe pūrve 'hni bhuktopari ca prakupyati //
RājNigh, Sattvādivarga, 44.2 sāyaṃ pitṛprasūścātha pradoṣaḥ syān niśāmukham //