Occurrences

Rasādhyāya

Rasādhyāya
RAdhy, 1, 7.2 tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //
RAdhy, 1, 28.2 daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //
RAdhy, 1, 66.2 sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe //
RAdhy, 1, 82.2 rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā //
RAdhy, 1, 109.2 pratyahaṃ mātuliṅgaiś ca navyair bhavyabhavan mukham //
RAdhy, 1, 117.2 palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham //
RAdhy, 1, 118.1 mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā /
RAdhy, 1, 126.2 hemakriyā hemamukhe tāre tāramukhaṃ kṛtam //
RAdhy, 1, 126.2 hemakriyā hemamukhe tāre tāramukhaṃ kṛtam //
RAdhy, 1, 130.1 atha vaikṛtakasparśād divyauṣadhimukhaṃ prati /
RAdhy, 1, 142.1 tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe /
RAdhy, 1, 158.1 mukhe koḍīyakaṃ dadyād adhovaktraṃ pidhānake /
RAdhy, 1, 164.1 mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam /
RAdhy, 1, 174.2 kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //
RAdhy, 1, 340.2 gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe //
RAdhy, 1, 342.2 mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ //
RAdhy, 1, 385.2 tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām //
RAdhy, 1, 476.2 aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram //