Occurrences

Hiraṇyakeśigṛhyasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 5.0 apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 6, 9.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminprāṅmukha upaviśati rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 16.0 yatkṣureṇa marcayatā supeśasā vaptarvapasi keśaśmaśru varcayā mukhaṃ mā na āyuḥ pramoṣīr iti vaptāraṃ samīkṣate //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 11, 1.2 lakṣmī rāṣṭrasya yā mukhe tayā mā saṃsṛjāmasīti kuṇḍale pratiharate dakṣiṇe karṇe dakṣiṇaṃ savye savyam //
HirGS, 1, 11, 4.1 śubhike śubhamāroha śobhayantī mukhaṃ mama /
HirGS, 1, 11, 4.2 mukhaṃ ca mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
HirGS, 1, 12, 17.1 tasminprāṅmukha upaviśati /
HirGS, 1, 15, 3.2 yatta etanmukhe mataṃ rarāṭam ud iva vidhyasi /
HirGS, 1, 16, 4.1 tasya tantumācchidya mukhavātena pradhvaṃsayet //
HirGS, 1, 20, 1.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyāt pratyaṅmukhaḥ prāṅmukhyā vā /
HirGS, 1, 20, 1.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyāt pratyaṅmukhaḥ prāṅmukhyā vā /
HirGS, 1, 22, 9.1 tasmin prāṅmukhāv udaṅmukhau vopaviśataḥ /
HirGS, 1, 22, 9.1 tasmin prāṅmukhāv udaṅmukhau vopaviśataḥ /
HirGS, 1, 24, 6.1 athāsyai mukhena mukhamīpsate /
HirGS, 1, 24, 6.1 athāsyai mukhena mukhamīpsate /
HirGS, 1, 24, 6.3 mukhe me sāraghaṃ madhu datsu saṃvananaṃ kṛtaṃ cākravākaṃ saṃvananaṃ yannadībhya udāhṛtam /
HirGS, 2, 6, 2.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāpareṇāgniṃ prāṅmukhaḥ kumāra upaviśati //
HirGS, 2, 8, 11.1 svasti naḥ pūrṇamukhaṃ parikrāmantu /
HirGS, 2, 11, 4.2 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.5 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi /
HirGS, 2, 11, 4.8 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 16, 6.1 udakumbhaṃ darbhamuṣṭiṃ cādāya prāṅmukho niṣkramya prāco darbhān saṃstīrya teṣu caturo balīnharati /