Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 2, 27.1 mukhādagniśca saṃjajñe taṃ devaṃ cintayāmyaham /
GarPur, 1, 4, 9.1 brahmā caturmukho bhūtvā rajomātrādhikaḥ sadā /
GarPur, 1, 4, 24.1 sattvodriktāstu mukhataḥ sambhūtā brahmaṇo hara /
GarPur, 1, 4, 34.2 pūrvādibhyo mukhebhyastu ṛgvedādyāḥ prajajñire //
GarPur, 1, 15, 146.1 rāhuḥ keturgraho grāho gajendramukhamelakaḥ /
GarPur, 1, 18, 11.2 parameśamukhodīritaṃ yo jānāti sa pūjakaḥ //
GarPur, 1, 19, 15.2 vadhepsurnāganāgānāṃ mukhe 'tha praṇavaṃ nyaset //
GarPur, 1, 19, 27.1 nyasya haṃsaṃ vāmakare nāsāmukhanirodhakṛt /
GarPur, 1, 35, 7.1 stanayorhṛdi kaṇṭhauṣṭhamukhe tāluni cāṃsayoḥ /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 39, 3.6 oṃ aṃ paramamukhāya namaḥ /
GarPur, 1, 50, 14.2 udaṅmukhaḥ prāṅmukho vā bhakṣayeddantadhāvanam //
GarPur, 1, 50, 14.2 udaṅmukhaḥ prāṅmukho vā bhakṣayeddantadhāvanam //
GarPur, 1, 50, 21.1 prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanamācaret /
GarPur, 1, 50, 26.1 gāyattrīṃ vai japedvidvānprāṅmukhaḥ prayataḥ śuciḥ /
GarPur, 1, 59, 21.1 anurādhā mṛgo jyeṣṭhā ete pārśvamukhāḥ smṛtāḥ /
GarPur, 1, 59, 24.1 vāruṇaṃ śravaṇaṃ caiva nava cordhvamukhāḥ smṛtāḥ /
GarPur, 1, 60, 23.1 skandhasthite dhanapatirmukhe miṣṭānnamāpnuyāt /
GarPur, 1, 64, 1.2 yasyāstu kuñcitāḥ keśā mukhaṃ ca parimaṇḍalam /
GarPur, 1, 65, 57.2 mahāduḥkhaṃ durbhagāṇāṃ strīmukhaṃ putramāpnuyāt //
GarPur, 1, 65, 99.2 āraktāvadharau śreṣṭhau māṃsalaṃ vartulaṃ mukham //
GarPur, 1, 69, 6.1 ye kambavaḥ śārṅgamukhāvamarśapītasya śaṅkhapravarasya gotre /
GarPur, 1, 77, 4.1 kākāśvarāsabhasṛgālavṛkograrūpairgṛdhraiḥ samāṃsarudhirārdramukhairupetāḥ /
GarPur, 1, 83, 23.2 śreṣṭhaṃ tathā phalgutīrthaṃ tanmukhaṃ ca surasya hi //
GarPur, 1, 84, 23.1 piṇḍāndehi mukhe vyāse pañcāgnau ca padatraye /
GarPur, 1, 86, 5.2 muṇḍapṛṣṭhasya pādeṣu yato brahmasaromukhāḥ //
GarPur, 1, 94, 3.1 divā sandhyāsu karṇasthabrahmasūtra udaṅmukhaḥ /
GarPur, 1, 94, 5.1 antarjānuḥ śucau deśa upaviṣṭa udaṅmukhaḥ /
GarPur, 1, 97, 4.1 bhaikṣyaṃ yoṣinmukhaṃ paśyanpunaḥ pākānmahīmayam /
GarPur, 1, 98, 9.1 yāvadvatsasya dvau pādau mukhaṃ yonyāṃ pradṛśyate /
GarPur, 1, 105, 8.1 rajasvalāmukhāsvādaḥ surāpānasamāni tu /
GarPur, 1, 107, 35.1 ure niḥkṣipya dṛṣadaṃ taṇḍulājyatilānmukhe /
GarPur, 1, 107, 36.1 karṇe netre mukhe ghrāṇe hiraṇyaśakalān kṣipet /
GarPur, 1, 112, 16.2 viṣaṃ mahāherviṣamasya durvacaḥ saduḥsahaṃ saṃnipatet sadā mukhe //
GarPur, 1, 113, 16.1 dātā balir yācako murārirdānaṃ mahī vipramukhasya madhye /
GarPur, 1, 114, 61.1 kecinmṛgamukhā vyāghrāḥ kecidvyāghramukhā mṛgāḥ /
GarPur, 1, 114, 61.1 kecinmṛgamukhā vyāghrāḥ kecidvyāghramukhā mṛgāḥ /
GarPur, 1, 115, 77.1 mukhabhaṅgaḥ svaro dīno gātrasvedo mahadbhayam /
GarPur, 1, 123, 5.2 snāpayitvātha karpūramukhaiścaivānulepayet //
GarPur, 1, 127, 16.2 mukhaṃ sarvātmane pūjyaṃ lalāṭaṃ prabhavāya ca //
GarPur, 1, 136, 8.1 śrīdharāya mukhaṃ tadvatkaṇṭhaṃ kṛṣṇāya vai namaḥ /
GarPur, 1, 147, 7.1 lālāpraseko hṛllāsaḥ kṣunnāśo rasadaṃ mukham /
GarPur, 1, 147, 86.1 deho laghurvyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavamavyathatvam /
GarPur, 1, 150, 17.1 śleṣmāvṛtamukhaśrotraḥ kruddhagandhavahārditaḥ /
GarPur, 1, 151, 6.2 pariṇāmānmukhe vṛddhiṃ pariṇāme ca gacchati //
GarPur, 1, 152, 6.2 mukhāni srotasāṃ ruddhvā tathaivātivisṛjya vā //
GarPur, 1, 152, 8.1 praseko mukhamādhuryaṃ mārdavaṃ vahnidehayoḥ /
GarPur, 1, 152, 18.1 dāho 'tisāro 'sṛkchardir mukhagandho jvaro madaḥ /
GarPur, 1, 152, 20.1 srotomukheṣu ruddheṣu dhātuṣu svalpakeṣu ca /
GarPur, 1, 152, 26.1 limpanniva kaphaiḥ kaṇṭhaṃ mukhaṃ ghuraghurāyate /
GarPur, 1, 153, 2.2 kaṣāyatiktamadhuraṃ vātādiṣu mukhaṃ kramāt //
GarPur, 1, 153, 9.1 mukhaśvayathumādhuryatandrāhṛllāsakāsavān /
GarPur, 1, 154, 11.1 mukhaśoṣo jalātṛptirannadveṣaḥ svarakṣayaḥ /
GarPur, 1, 156, 9.1 antarmukhāni pāṇḍūni dāruṇopadravāṇi ca /
GarPur, 1, 156, 35.1 pittottarā nīlamukhā raktapītāsitaprabhāḥ /
GarPur, 1, 158, 2.2 adhomukho 'pi bastirhi mūtravāhiśirāmukhaiḥ //
GarPur, 1, 158, 6.2 yadā vāyurmukhaṃ bastervyāvartya pariśoṣayan //
GarPur, 1, 158, 20.2 mūtrasaṃdhāraṇaṃ kuryātkruddho bastermukhe marut //
GarPur, 1, 158, 31.2 antarvastimukhe tṛṣṇā sthirālpaṃ sahasā bhavet //
GarPur, 1, 160, 17.2 nābherūrdhvamukhātpakvātpradravantyapare gudāt //
GarPur, 1, 160, 42.2 gātre mukhe pade śothaḥ hyagnimāndyaṃ tathaiva ca //
GarPur, 1, 161, 12.2 nātimātraṃ bhavellaulyaṃ narasya virasaṃ mukham //
GarPur, 1, 161, 13.1 tatravātodare śothaḥ pāṇipānmukhakukṣiṣu /
GarPur, 1, 161, 14.2 śyāmāruṇatvagāditvaṃ mukhe ca rasavaddhitā //
GarPur, 1, 161, 41.2 pākā dravā dravīkuryuḥ sandhisrotomukhānyapi //
GarPur, 1, 162, 17.1 hāridramūtranetratvaṃ mukhaṃ raktaṃ śakṛttathā /
GarPur, 1, 167, 49.1 hṛdrogo mukhaśoṣaśca prāṇenāpāna āvṛte /