Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 135.2 aṣṭākṣarasvarūpeṇa mukheṣu parivartate //
HBhVil, 1, 173.2 tayor aikyasamudbhūtir mukhaveṣṭanavarṇakaḥ //
HBhVil, 2, 80.2 pidadhyāt tanmukhaṃ śakravallīcūtādipallavaiḥ //
HBhVil, 2, 97.3 kaumāratejāś ca tathā viśvadevamukhāhvayau //
HBhVil, 2, 120.2 vidhivat kumbham uddhṛtya tanmukhasthān suradrumān /
HBhVil, 3, 23.2 sthiracaravṛjinaghnaḥ susmita śrīmukhena vrajapuravanitānāṃ vardhayan kāmadevam //
HBhVil, 3, 98.2 āsīta prāṅmukho bhūtvā śuddhasthāne śubhāsane //
HBhVil, 3, 99.3 āsane prāṅmukho bhūtvā vihite copaviśya vai //
HBhVil, 3, 144.1 śrīhastāṅghrimukhāmbhojakṣālanāya ca tadgṛhe /
HBhVil, 3, 145.2 salilaṃ ca punar dadyād vāso 'pi mukhamārjanam //
HBhVil, 3, 161.1 udaṅmukho divotsargaṃ viparītamukho niśi /
HBhVil, 3, 161.1 udaṅmukho divotsargaṃ viparītamukho niśi /
HBhVil, 3, 163.2 nidhāya dakṣiṇe karṇe brahmasūtram udaṅmukhaḥ /
HBhVil, 3, 165.1 nadīṃ jyotīṃṣi vīkṣitvā na vāyvagnimukho 'pi vā /
HBhVil, 3, 167.2 viṇmūtre visṛjen maunī niśāyāṃ dakṣiṇāmukhaḥ //
HBhVil, 3, 170.1 yathāsukhamukho rātrau divā chāyāndhakārayoḥ /
HBhVil, 3, 187.3 saṃvṛttāṅguṣṭhamūlena dviḥ pramṛjyāt tato mukham //
HBhVil, 3, 205.1 vāsudevaṃ mukhe saṅkarṣaṇaṃ pradyumnam ity ubhau /
HBhVil, 3, 210.2 atho mukhaviśuddhyarthaṃ gṛhṇīyād dantadhāvanam /
HBhVil, 3, 222.2 mukhe paryuṣite yasmād bhaved aśucibhāg naraḥ /
HBhVil, 3, 233.2 na dakṣiṇāmukho nordhvaṃ kuryāt keśaprasādhanam /
HBhVil, 3, 309.2 prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanam ācaret //
HBhVil, 3, 310.3 sāvitrīṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ //
HBhVil, 4, 110.1 divyacandanaliptāṅgaṃ cārahāsamukhāmbujam /
HBhVil, 5, 18.1 tatra kṛṣṇārcakaḥ prāyo divase prāṅmukho bhavet /
HBhVil, 5, 18.2 udaṅmukho rajanyāṃ tu sthiramūrtiś ca sammukhaḥ //
HBhVil, 5, 77.3 śrīviṣṇuḥ kumbhake jñeyo dhyānasthānaṃ guror mukhāt //
HBhVil, 5, 89.2 pañcāśallipibhir vibhaktamukhadoḥpanmadhyavakṣaḥsthalīṃ bhāvanmaulinibaddhacandraśakalām āpīnatuṅgastanīm /
HBhVil, 5, 91.2 lalāṭamukhabimbākṣiśrutighrāṇeṣu gaṇḍayoḥ /
HBhVil, 5, 119.2 mukhe hṛdi ca guhye ca pādayoś ca yathākramam //
HBhVil, 5, 123.2 yakāreṇa mukhe saṅkarṣaṇaṃ nyaset pumanvitam //
HBhVil, 5, 170.13 vikāsisumanorasāsvādanamañjulaiḥ saṃcaracchilīmukhamukhodgatair mukharitāntaraṃ jhaṅkṛtaiḥ /
HBhVil, 5, 185.1 gobhir mukhāmbujavilīnavilocanābhir ūdhobharaskhalitamantharamandagābhiḥ /
HBhVil, 5, 197.1 skhalitalalitapādāmbhojamandābhidhānakvaṇitamaṇitulākoṭyākulāśāmukhānām /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
HBhVil, 5, 211.1 veṇuṃ gṛhītvā hastābhyāṃ mukhe saṃyojya saṃsthitam /
HBhVil, 5, 239.1 tato mukhe'rcayed veṇuṃ vanamālāṃ ca vakṣasi /
HBhVil, 5, 241.2 dhūpaṃ dīpaṃ ca naivedyaṃ mukhavāsādi cārpayet //
HBhVil, 5, 319.2 ūrdhvaṃ mukhaṃ vijānīyāt dvāre ca harirūpiṇam //
HBhVil, 5, 326.2 yasya dīrghaṃ mukhaṃ pūrvakathitair lakṣaṇair yutam /
HBhVil, 5, 336.2 aśvākṛti mukhaṃ yasya sākṣamālaṃ śiras tathā /
HBhVil, 5, 344.2 uparyadhaś ca cakre dve nātidīrghaṃ mukhe bilam /