Occurrences

Āryāsaptaśatī

Āryāsaptaśatī
Āsapt, 1, 6.2 gaurīmukhārpitamanā vijayāhasitaḥ śivo jayati //
Āsapt, 1, 7.1 pratibimbitagaurīmukhavilokanotkampaśithilakaragalitaḥ /
Āsapt, 1, 11.2 dinamukhanabha iva kaustubhavibhākaro yad vibhūṣayati //
Āsapt, 2, 13.1 anyamukhe durvādo yaḥ priyavadane sa eva parihāsaḥ /
Āsapt, 2, 28.1 aśrauṣīr aparādhān mama tathyaṃ kathaya manmukhaṃ vīkṣya /
Āsapt, 2, 65.2 unnatapūrvādrimukhaḥ kūrmaḥ sandhyāsram udvamati //
Āsapt, 2, 81.2 magnāpi pariṇayāpadi jāramukhaṃ vīkṣya hasitaiva //
Āsapt, 2, 172.1 kajjalatilakakalaṅkitamukhacandre galitasalilakaṇakeśi /
Āsapt, 2, 198.2 mukhabandhamātrasindhura labodara kiṃ madaṃ vahasi //
Āsapt, 2, 236.2 tasyāḥ smarāmi jalakaṇalulitāñjanam alasadṛṣṭi mukham //
Āsapt, 2, 237.1 jāgaritvā puruṣaṃ paraṃ vane sarvato mukhaṃ harasi /
Āsapt, 2, 256.1 tṛṇamukham iva na khalu tvāṃ tyajanty amī hariṇa vairiṇaḥ śabarāḥ /
Āsapt, 2, 264.2 kiṃ kurmaḥ so 'pi sakhe sthito mukhaṃ mudrayitvaiva //
Āsapt, 2, 275.1 dṛṣṭyaiva virahakātaratārakayā priyamukhe samarpitayā /
Āsapt, 2, 282.1 dayitaprārthitadurlabhamukhamadirāsārasekasukumāraḥ /
Āsapt, 2, 291.1 dīrghagavākṣamukhāntarnipātinas taraṇiraśmayaḥ śoṇāḥ /
Āsapt, 2, 292.1 daratarale'kṣaṇi vakṣasi daronnate tava mukhe ca darahasite /
Āsapt, 2, 342.1 pratibimbasambhṛtānanam ādarśaṃ sumukha mama sakhīhastāt /
Āsapt, 2, 349.2 mukhalagnayāpi yo 'yaṃ na lajjate dagdhakālikayā //
Āsapt, 2, 357.1 puṃsāṃ darśaya sundari mukhendum īṣat trpām apākṛtya /
Āsapt, 2, 387.2 cumbati mṛtasya vadanaṃ bhūtamukholkekṣitaṃ bālā //
Āsapt, 2, 397.2 tajjāyayā janānāṃ mukham īkṣitam āvṛtasmitayā //
Āsapt, 2, 419.2 tanmukham ajātatṛptis tathā tathā vallabhaḥ pibati //
Āsapt, 2, 420.2 arthaḥ satām iva hato mukhavailakṣyeṇa māno 'yam //
Āsapt, 2, 446.2 kṛtamukhabhaṅgāpi rasaṃ dadāsi mama sarid ivāmbhodheḥ //
Āsapt, 2, 460.1 yat khalu khalamukhahutavahavinihitam api śuddhim eva parameti /
Āsapt, 2, 488.2 pathike tasminn añcalapihitamukho roditīva sakhi //
Āsapt, 2, 490.1 liptaṃ na mukhaṃ nāṅgaṃ na pakṣatī na caraṇāḥ parāgeṇa /
Āsapt, 2, 502.2 harmyaharimukham iva tvām ubhayoḥ sādhāraṇaṃ vedmi //
Āsapt, 2, 538.1 vakṣaḥsthalasupte mama mukham upadhātuṃ na maulim ālabhase /
Āsapt, 2, 549.2 kṛntati dayitāhṛdayaṃ śokaḥ smaraviśikhatīkṣṇamukhaḥ //
Āsapt, 2, 575.2 jānūpanihitahastanyastamukhaṃ dakṣiṇaprakṛteḥ //
Āsapt, 2, 583.1 satatam aruṇitamukhe sakhi nigirantī garalam iva girāṃ gumpham /
Āsapt, 2, 593.2 khala iva durlakṣyas tava vinatamukhasyopari sthitaḥ kopaḥ //
Āsapt, 2, 607.1 sakhi na khalu nimalānāṃ vidadhaty abhidhānam api mukhe malināḥ /
Āsapt, 2, 613.1 sucirāyāte gṛhiṇī niśi bhuktā dinamukhe vidagdheyam /
Āsapt, 2, 626.1 sā sarvathaiva raktā rāgaṃ guñjeva na tu mukhe vahati /