Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 3.0 atha dhṛṣṭim ādāya dakṣiṇasya puroḍāśasyāṅgārān apohatīdam ahaṃ senāyā abhītvaryai mukham apohāmīti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 2, 26.0 prāgapavargāṇy udagapavargāṇi vā prāṅmukhaḥ pradakṣiṇaṃ yajñopavītī daivāni karmāṇi karoti //
BaudhŚS, 2, 6, 23.2 prajāpatinā yajñamukhena saṃmitās tisras trivṛdbhir mithunāḥ prajātyā iti //
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 4, 5, 1.0 athaitaṃ paśuṃ palpūlitam antareṇa cātvālotkarau prapādyāgreṇa yūpaṃ purastātpratyaṅmukham upasthāpayati //
BaudhŚS, 4, 7, 5.0 athainām antareṇa yūpaṃ cāhavanīyaṃ copātihṛtya tāṃ dakṣiṇata udaṅmukhaḥ pratiprasthātā śrapayati //
BaudhŚS, 16, 27, 24.0 tena haitena rauhiṇeyaḥ krothuniḥ kaulāśvo yāska ṛtumukheṣu vihṛteneje //
BaudhŚS, 18, 1, 20.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 3, 6.0 sapta havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty agnimukhād vyṛddhir ity etāni //
BaudhŚS, 18, 3, 10.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 4, 9.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 5, 12.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 6, 12.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 7, 8.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 8, 10.0 athaitāṃś caturo varṇān dakṣiṇata udaṅmukhān upaveśayati //
BaudhŚS, 18, 9, 5.1 atha yajamāno mukhaṃ vimṛṣṭe tejasvad astu me mukham tejasvacchiro astu me /
BaudhŚS, 18, 9, 5.1 atha yajamāno mukhaṃ vimṛṣṭe tejasvad astu me mukham tejasvacchiro astu me /
BaudhŚS, 18, 9, 12.1 atha yajamāno mukhaṃ vimṛṣṭe ojasvad astu me mukham ojasvacchiro astu me /
BaudhŚS, 18, 9, 12.1 atha yajamāno mukhaṃ vimṛṣṭe ojasvad astu me mukham ojasvacchiro astu me /
BaudhŚS, 18, 9, 19.1 atha yajamāno mukhaṃ vimṛṣṭe payasvad astu me mukham payasvacchiro astu me /
BaudhŚS, 18, 9, 19.1 atha yajamāno mukhaṃ vimṛṣṭe payasvad astu me mukham payasvacchiro astu me /
BaudhŚS, 18, 9, 26.1 atha yajamāno mukhaṃ vimṛṣṭe āyuṣmad astu me mukham āyuṣmacchiro astu me /
BaudhŚS, 18, 9, 26.1 atha yajamāno mukhaṃ vimṛṣṭe āyuṣmad astu me mukham āyuṣmacchiro astu me /
BaudhŚS, 18, 10, 10.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 12, 20.0 sa yadi mukhena pāpakṛn manyeta trivṛtaṃ kurvīta //
BaudhŚS, 18, 12, 21.0 eṣa ha vai mukhena pāpaṃ karoti yo 'nūcānasya vā muner vā duravagatam avagacchati //