Occurrences

Taittirīyabrāhmaṇa

Taittirīyabrāhmaṇa
TB, 1, 1, 2, 1.6 mukhaṃ vā etan nakṣatrāṇām /
TB, 1, 1, 2, 6.10 mukhaṃ vā etad ṛtūnām //
TB, 1, 1, 2, 8.11 mukhata eva saṃvatsarasyāgnim ādhāya /
TB, 1, 1, 6, 10.1 agnimukhān evartūn prīṇāti /
TB, 1, 1, 9, 4.10 prajāpatinā yajñamukhena saṃmitāḥ //
TB, 1, 2, 1, 8.2 prajāpatinā yajñamukhena saṃmitāḥ /
TB, 2, 2, 2, 6.6 yajñamukhaṃ vā ātithyaṃ /
TB, 2, 2, 2, 6.7 mukhata eva yajñaṃ saṃbhṛtya pratanute /
TB, 2, 2, 9, 8.6 sa mukhād devān asṛjata /
TB, 2, 2, 10, 6.6 tā mukhaṃ purastāt paśyantīḥ /
TB, 2, 2, 10, 6.9 tā mukhaṃ purastāt paśyantīḥ /
TB, 2, 2, 10, 6.10 mukhaṃ dakṣiṇataḥ //
TB, 2, 2, 10, 7.3 tā mukhaṃ purastāt paśyantīḥ /
TB, 2, 2, 10, 7.4 mukhaṃ dakṣiṇataḥ /
TB, 2, 2, 10, 7.5 mukhaṃ paścāt /
TB, 2, 2, 10, 7.8 tā mukhaṃ purastāt paśyantīḥ /
TB, 2, 2, 10, 7.9 mukhaṃ dakṣiṇataḥ /
TB, 2, 2, 10, 7.10 mukham uttarataḥ /
TB, 2, 2, 11, 5.1 padbhir mukhena /
TB, 2, 3, 2, 2.8 prāyaścittī vāgghotety ṛtumukhaṛtumukhe juhoti /
TB, 2, 3, 2, 2.8 prāyaścittī vāgghotety ṛtumukhaṛtumukhe juhoti /
TB, 2, 3, 10, 2.10 sambhāraiś ca patnibhiś ca mukhe 'laṃkṛtya //
TB, 2, 3, 10, 4.8 sambhāraiś ca patnibhiś ca mukhe 'laṃkṛtya /