Occurrences

Vasiṣṭhadharmasūtra

Vasiṣṭhadharmasūtra
VasDhS, 3, 41.1 dantavad dantasakteṣu yaccāntarmukhe bhaven nigirann eva tacchucir iti //
VasDhS, 3, 46.1 prasāritaṃ ca yat paṇyaṃ ye doṣāḥ strīmukheṣu ca //
VasDhS, 4, 2.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
VasDhS, 4, 13.1 savyetarābhyāṃ pāṇibhyām udakakriyāṃ kurvīrann ayugmāsu dakṣiṇāmukhāḥ //
VasDhS, 6, 10.1 ubhe mūtrapurīṣe divā kuryād udaṅmukhaḥ /
VasDhS, 6, 13.2 yathāsukhamukhaḥ kuryāt prāṇabādhābhayeṣu ca //
VasDhS, 12, 13.1 pariveṣṭitaśirā bhūmim ayajñiyais tṛṇair antardhāya mūtrapurīṣe kuryād udaṅmukhaś cāhani naktaṃ dakṣiṇāmukhaḥ sandhyām āsītottaram //
VasDhS, 12, 13.1 pariveṣṭitaśirā bhūmim ayajñiyais tṛṇair antardhāya mūtrapurīṣe kuryād udaṅmukhaś cāhani naktaṃ dakṣiṇāmukhaḥ sandhyām āsītottaram //
VasDhS, 12, 18.1 prāṅmukho 'nnāni bhuñjīta //
VasDhS, 12, 27.1 nāgniṃ mukhenopadhamet //
VasDhS, 14, 26.1 mārjāramukhasaṃspṛṣṭaṃ śuci eva hi tad bhavet //
VasDhS, 17, 1.2 pitā putrasya jātasya paśyeccej jīvato mukham //
VasDhS, 20, 13.1 gurutalpagaḥ savṛṣaṇaṃ śiśnam uddhṛtyāñjalāv ādhāya dakṣiṇāmukho gacched yatraiva pratihanyāt tatra tiṣṭhed ā pralayam //
VasDhS, 28, 9.1 ajāśvā mukhato medhyā gāvo medhyās tu sarvataḥ //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
VasDhS, 30, 6.3 vedendhanasamṛddheṣu hutaṃ vipramukhāgniṣu //
VasDhS, 30, 7.2 variṣṭham agnihotrāt tu brāhmaṇasya mukhe hutam //