Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 3.0 cirataram iva vā itareṣv ājyeṣv agnim āgacchanty atheha mukhata evāgnim āgacchanti mukhato 'nnādyam aśnute mukhataḥ pāpmānam apaghnate //
AĀ, 1, 1, 2, 3.0 cirataram iva vā itareṣv ājyeṣv agnim āgacchanty atheha mukhata evāgnim āgacchanti mukhato 'nnādyam aśnute mukhataḥ pāpmānam apaghnate //
AĀ, 1, 1, 2, 3.0 cirataram iva vā itareṣv ājyeṣv agnim āgacchanty atheha mukhata evāgnim āgacchanti mukhato 'nnādyam aśnute mukhataḥ pāpmānam apaghnate //
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 3, 1, 3.0 yad eva hiṅkāreṇa pratipadyatā3i vṛṣā vai hiṅkāro yoṣark tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 2, 1, 2, 8.0 tasya mukham evokthaṃ yathā pṛthivī tathā //
AĀ, 5, 1, 2, 2.0 pradakṣiṇam agniṃ niṣkramyāgreṇa yūpaṃ purastāt pratyaṅmukhas tiṣṭhann agneḥ śira upatiṣṭhate namas te gāyatrāya yat te śira iti //
AĀ, 5, 1, 2, 3.0 tenaiva yathetaṃ pratyetya dakṣiṇam udaṅmukhaḥ pakṣaṃ namas te rāthantarāya yas te dakṣiṇaḥ pakṣa iti //
AĀ, 5, 1, 2, 4.0 apareṇāgnipuccham atikramya prāṅmukha uttaraṃ namas te bṛhate yas ta uttaraḥ pakṣa iti //
Aitareyabrāhmaṇa
AB, 1, 4, 8.0 agnir mukham prathamo devatānām agniś ca viṣṇo tapa uttamam maha ity āgnāvaiṣṇavasya haviṣo yājyānuvākye bhavataḥ //
AB, 1, 8, 11.0 pathyāṃ yajati yat pathyāṃ yajati vācam eva tad yajñamukhe saṃbharati //
AB, 1, 9, 5.0 maruto vai devānāṃ viśas tā evaitad yajñamukhe 'cīkᄆpat //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 25, 15.0 tad u ha smāhopāvir jānaśruteya upasadāṃ kila vai tad brāhmaṇe yasmād apy aślīlasya śrotriyasya mukhaṃ vy eva jñāyate tṛptam iva rebhatīvety ājyahaviṣo hy upasado grīvāsu mukham adhyāhitaṃ tasmāddha sma tad āha //
AB, 1, 25, 15.0 tad u ha smāhopāvir jānaśruteya upasadāṃ kila vai tad brāhmaṇe yasmād apy aślīlasya śrotriyasya mukhaṃ vy eva jñāyate tṛptam iva rebhatīvety ājyahaviṣo hy upasado grīvāsu mukham adhyāhitaṃ tasmāddha sma tad āha //
AB, 2, 15, 13.0 nirṛter vā etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ //
AB, 2, 22, 7.0 atho brūyān mukham asi mukham bhūyāsam iti //
AB, 2, 22, 7.0 atho brūyān mukham asi mukham bhūyāsam iti //
AB, 2, 22, 8.0 mukhaṃ vā etad yajñasya yad bahiṣpavamānaḥ //
AB, 2, 22, 9.0 mukhaṃ sveṣu bhavati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 35, 3.0 samasyaty uttare pade tasmāt pumān ūrū samasyati tan mithunam mithunam eva tad ukthamukhe karoti prajātyai //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 26, 2.0 sā patitvā somapālān bhīṣayitvā padbhyāṃ ca mukhena ca somaṃ rājānaṃ samagṛbhṇād yāni cetare chandasī akṣarāṇy ajahitāṃ tāni copasamagṛbhṇāt //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 5, 3, 10.0 mukhataḥ prātaranuvāke nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 10.0 mukhataḥ prātaranuvāke nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 10.0 mukhataḥ prātaranuvāke nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 12.0 mukhato madhyaṃdine nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 12.0 mukhato madhyaṃdine nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 12.0 mukhato madhyaṃdine nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 27, 5.0 athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 33, 3.0 tasyābhyagnir aitaśāyana etyākāle 'bhihāya mukham apyagṛhṇād adṛpan naḥ piteti //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 13, 4.0 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati pitā putrasya jātasya paśyec cej jīvato mukham //
AB, 7, 16, 7.0 taṃ varuṇa uvācāgnir vai devānām mukhaṃ suhṛdayatamas taṃ nu stuhy atha tvotsrakṣyāma iti so 'gniṃ tuṣṭāvāta uttarābhir dvāviṃśatyā //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
Aitareyopaniṣad
AU, 1, 1, 4.2 tasyābhitaptasya mukhaṃ nirabhidyata yathāṇḍam /
AU, 1, 1, 4.3 mukhād vāk /
AU, 1, 2, 4.1 agnir vāg bhūtvā mukhaṃ prāviśat /
Atharvaprāyaścittāni
AVPr, 1, 3, 7.0 atha yatraivāvaskannaṃ bhavati taṃ deśam abhivimṛjya vimṛgvarīṃ pṛthivīm āvadāmīti prāṅmukhopaviśyāgnir bhūmyām iti tisṛbhir ālabhyābhimantrayeta //
AVPr, 3, 9, 12.0 prāk sviṣṭakṛto mukhaṃ tu pañcājyāhutīr juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 29, 2.1 yā adharād ācaranti jihmā mukhā karikratīḥ /
AVP, 1, 81, 1.1 yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi /
AVP, 4, 40, 5.1 ṛtumukhe candrabhāgaḥ pātra odanam ud dharāt /
AVP, 5, 14, 1.1 bhūtyā mukham asi satyasya raśmir uccaiḥśloko divaṃ gaccha /
AVP, 10, 2, 7.1 vāñchatu tvā bṛhad rāṣṭraṃ tviṣis te mukha āhitā /
AVP, 10, 7, 7.2 prāṇena viśvatomukhaṃ sūryaṃ devā ajanayan //
AVP, 10, 10, 1.2 mahendro 'si parameṣṭhī sumitra viśvatomukha mā te yuyoma saṃdṛśaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 35, 5.1 yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi /
AVŚ, 4, 3, 3.1 akṣyau ca te mukhaṃ ca te vyāghra jambhayāmasi /
AVŚ, 4, 34, 1.2 chandāṃsi pakṣau mukham asya satyaṃ viṣṭārī jātas tapaso'dhi yajñaḥ //
AVŚ, 5, 23, 13.2 bhinadmy aśmanā śiro dahāmy agninā mukham //
AVŚ, 6, 6, 2.2 vajreṇāsya mukhe jahi sa sampiṣṭo apāyati //
AVŚ, 6, 50, 1.2 yavān ned adān api nahyataṃ mukham athābhayaṃ kṛṇutaṃ dhānyāya //
AVŚ, 6, 106, 2.2 madhye hradasya no gṛhāḥ parācīnā mukhā kṛdhi //
AVŚ, 7, 56, 4.1 ayaṃ yo vakro viparur vyaṅgo mukhāni vakrā vṛjinā kṛṇoṣi /
AVŚ, 7, 64, 2.1 idaṃ yat kṛṣṇaḥ śakunir avāmṛkṣan nirṛte te mukhena /
AVŚ, 7, 100, 1.2 brahmāham antaraṃ kṛṇve parā svapnamukhāḥ śucaḥ //
AVŚ, 7, 114, 1.2 ā te mukhasya saṅkāśāt sarvaṃ te varca ā dade //
AVŚ, 8, 2, 17.2 śubhaṃ mukhaṃ mā na āyuḥ pra moṣīḥ //
AVŚ, 8, 6, 15.1 yeṣām paścāt prapadāni puraḥ pārṣṇīḥ puro mukhā /
AVŚ, 8, 8, 23.1 saṃvatsaro rathaḥ parivatsaro rathopastho virāḍ īṣāgnī rathamukham /
AVŚ, 9, 4, 9.2 sahasraṃ sa ekamukhā dadāti yo brāhmaṇa ṛṣabham ājuhoti //
AVŚ, 10, 2, 6.1 kaḥ sapta khāni vi tatarda śīrṣaṇi karṇāv imau nāsike cakṣaṇī mukham /
AVŚ, 10, 7, 19.1 yasya brahma mukham āhur jihvāṃ madhukaśām uta /
AVŚ, 10, 7, 20.2 sāmāni yasya lomāny atharvāṅgiraso mukhaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 9, 1.1 aghāyatām api nahyā mukhāni sapatneṣu vajram arpayaitam /
AVŚ, 10, 9, 13.1 yat te śiro yat te mukhaṃ yau karṇau ye ca te hanū /
AVŚ, 11, 1, 31.1 babhrer adhvaryo mukham etad vi mṛḍḍhy ājyāya lokaṃ kṛṇuhi pravidvān /
AVŚ, 11, 2, 5.1 mukhāya te paśupate yāni cakṣūṃṣi te bhava /
AVŚ, 11, 3, 1.1 tasyaudanasya bṛhaspatiḥ śiro brahma mukham //
AVŚ, 11, 3, 35.1 tataś cainam anyena mukhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 35.2 mukhatas te prajā mariṣyatīty enam āha /
AVŚ, 11, 3, 35.4 brahmaṇā mukhena /
AVŚ, 11, 8, 14.1 ūrū pādāv aṣṭhīvantau śiro hastāv atho mukham /
AVŚ, 11, 8, 15.1 śiro hastāv atho mukhaṃ jihvāṃ grīvāś ca kīkasāḥ /
AVŚ, 11, 9, 17.1 caturdaṃṣṭrāñchyāvadataḥ kumbhamuṣkāṁ asṛṅmukhān /
AVŚ, 11, 10, 3.1 ayomukhāḥ sūcīmukhā atho vikaṅkatīmukhāḥ /
AVŚ, 11, 10, 3.1 ayomukhāḥ sūcīmukhā atho vikaṅkatīmukhāḥ /
AVŚ, 11, 10, 3.1 ayomukhāḥ sūcīmukhā atho vikaṅkatīmukhāḥ /
AVŚ, 12, 3, 51.2 kṣatreṇātmānaṃ paridhāpayātho 'motaṃ vāso mukham odanasya //
AVŚ, 12, 4, 5.2 anāmanāt saṃśīryante yā mukhenopajighrati //
AVŚ, 12, 4, 20.1 devā vaśām ayācan mukhaṃ kṛtvā brāhmaṇam /
AVŚ, 12, 5, 25.0 śaravyā mukhe 'pinahyamānartir hanyamānā //
AVŚ, 13, 1, 13.1 rohito yajñasya janitā mukhaṃ ca rohitāya vācā śrotreṇa manasā juhomi /
AVŚ, 13, 2, 39.2 rohito yajñānāṃ mukhaṃ rohitaḥ svar ābharat //
AVŚ, 18, 2, 28.1 ye dasyavaḥ pitṛṣu praviṣṭā jñātimukhā ahutādaś caranti /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 1, 8, 25.2 dantavad dantalagneṣu yaccāpyantar mukhe bhavet /
BaudhDhS, 1, 10, 12.1 śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ vā tiraskṛtyāhorātrayor udagdakṣiṇāmukhaḥ pravṛtya śira uccared avamehed vā //
BaudhDhS, 1, 15, 13.0 prāṅmukhaś ced dakṣiṇam aṃsam abhiparyāvarteta //
BaudhDhS, 1, 15, 14.0 pratyaṅmukhaḥ savyam //
BaudhDhS, 1, 21, 11.1 pāṇimukho hi brāhmaṇaḥ //
BaudhDhS, 1, 21, 15.1 tasmād dvināmā dvimukho vipro dviretā dvijanmā ceti //
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
BaudhDhS, 2, 7, 5.2 darbheṣv āsīno darbhān dhārayamāṇaḥ sodakena pāṇinā pratyaṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayet //
BaudhDhS, 2, 7, 10.1 evam eva prātaḥ prāṅmukhas tiṣṭhan //
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 12, 2.1 sarvāvaśyakāvasāne saṃmṛṣṭopalipte deśe prāṅmukha upaviśya tad bhūtam āhriyamāṇam /
BaudhDhS, 2, 12, 7.2 āsīnaḥ prāṅmukho 'śnīyād vāgyato 'nnam akutsayan /
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
BaudhDhS, 2, 14, 7.3 anujñāto 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvānnasyaiva tisra āhutīr juhoti /
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 3, 3, 9.1 pañcaivāpacamānakā unmajjakāḥ pravṛttāśino mukhenādāyinas toyāhārā vāyubhakṣāś ceti //
BaudhDhS, 3, 3, 12.1 mukhenādāyino mukhenādadate //
BaudhDhS, 3, 3, 12.1 mukhenādāyino mukhenādadate //
BaudhDhS, 3, 4, 2.1 antarāgāre 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 7, 10.1 pūrvāhṇe pākayajñikadharmeṇāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 8, 7.1 agnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 3.1 tāsv ahatāni bahuguṇāny uttaradaśāni vāsāṃsy āstīrya teṣvṛtvijaḥ prāṅmukhā upaviśanti //
BaudhGS, 1, 3, 32.1 athāgnimukhaṃ juhoti //
BaudhGS, 1, 4, 4.2 mukhe me sāraghaṃ madhu datsu saṃvananaṃ kṛtam //
BaudhGS, 1, 6, 8.1 paridhānaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti //
BaudhGS, 1, 9, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasāma indra /
BaudhGS, 1, 10, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvāj juhoti //
BaudhGS, 1, 11, 5.0 paridhānaprabhṛtyāgnimukhāt kṛtvā daivatamarcayati //
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 2, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā svastyātreyaṃ juhoti //
BaudhGS, 2, 3, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā annasūktena juhoti /
BaudhGS, 2, 4, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti /
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 2, 5, 38.1 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasmin prāṅmukha ācārya upaviśati /
BaudhGS, 2, 5, 39.1 tasyāgreṇa kumāro darbheṣu pratyaṅmukha upaviśya pādāv anvārabhyāha sāvitrīṃ bho anubrūhi iti //
BaudhGS, 2, 6, 7.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvā madhyaṃdine 'bhyādadhāti //
BaudhGS, 2, 7, 16.1 paridhānaprabhṛty āgnimukhāt kṛtvā daivatam āvāhayati /
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 2, 11, 16.1 sa yadi prāṅmukhān dakṣiṇāpavargaḥ /
BaudhGS, 2, 11, 16.2 yadyudaṅmukhān prāgapavargaḥ //
BaudhGS, 2, 11, 25.1 athābhyanujñātaḥ paridhānaprabhṛtyāgnimukhāt kṛtvā śṛtāyāṃ vapāyāṃ pañca sruvāhutīr juhoti yāḥ prācīḥ sambhavanty āpa uttarataśca yāḥ /
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 2, 11, 48.1 ācamane cāgnimukhe cābhiśrāvaṇe copasaṅgrahaṇe ca paścāddhomeṣu ca yajñopavītam //
BaudhGS, 3, 1, 4.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā catasraḥ pradhānāhutīr juhoti /
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 30.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 4, 19.1 athāsyāhatena vāsasā triḥ pradakṣiṇaṃ samukhaṃ śiro veṣṭayati citaḥ stha paricitaḥ /
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 6, 2.0 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
BaudhGS, 3, 7, 26.1 apareṇāgniṃ prāṅmukha upaviśya vāgyataḥ sthālīpākaṃ sagaṇaḥ prāśnāti /
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 3.0 atha dhṛṣṭim ādāya dakṣiṇasya puroḍāśasyāṅgārān apohatīdam ahaṃ senāyā abhītvaryai mukham apohāmīti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 2, 26.0 prāgapavargāṇy udagapavargāṇi vā prāṅmukhaḥ pradakṣiṇaṃ yajñopavītī daivāni karmāṇi karoti //
BaudhŚS, 2, 6, 23.2 prajāpatinā yajñamukhena saṃmitās tisras trivṛdbhir mithunāḥ prajātyā iti //
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 4, 5, 1.0 athaitaṃ paśuṃ palpūlitam antareṇa cātvālotkarau prapādyāgreṇa yūpaṃ purastātpratyaṅmukham upasthāpayati //
BaudhŚS, 4, 7, 5.0 athainām antareṇa yūpaṃ cāhavanīyaṃ copātihṛtya tāṃ dakṣiṇata udaṅmukhaḥ pratiprasthātā śrapayati //
BaudhŚS, 16, 27, 24.0 tena haitena rauhiṇeyaḥ krothuniḥ kaulāśvo yāska ṛtumukheṣu vihṛteneje //
BaudhŚS, 18, 1, 20.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 3, 6.0 sapta havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty agnimukhād vyṛddhir ity etāni //
BaudhŚS, 18, 3, 10.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 4, 9.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 5, 12.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 6, 12.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 7, 8.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 8, 10.0 athaitāṃś caturo varṇān dakṣiṇata udaṅmukhān upaveśayati //
BaudhŚS, 18, 9, 5.1 atha yajamāno mukhaṃ vimṛṣṭe tejasvad astu me mukham tejasvacchiro astu me /
BaudhŚS, 18, 9, 5.1 atha yajamāno mukhaṃ vimṛṣṭe tejasvad astu me mukham tejasvacchiro astu me /
BaudhŚS, 18, 9, 12.1 atha yajamāno mukhaṃ vimṛṣṭe ojasvad astu me mukham ojasvacchiro astu me /
BaudhŚS, 18, 9, 12.1 atha yajamāno mukhaṃ vimṛṣṭe ojasvad astu me mukham ojasvacchiro astu me /
BaudhŚS, 18, 9, 19.1 atha yajamāno mukhaṃ vimṛṣṭe payasvad astu me mukham payasvacchiro astu me /
BaudhŚS, 18, 9, 19.1 atha yajamāno mukhaṃ vimṛṣṭe payasvad astu me mukham payasvacchiro astu me /
BaudhŚS, 18, 9, 26.1 atha yajamāno mukhaṃ vimṛṣṭe āyuṣmad astu me mukham āyuṣmacchiro astu me /
BaudhŚS, 18, 9, 26.1 atha yajamāno mukhaṃ vimṛṣṭe āyuṣmad astu me mukham āyuṣmacchiro astu me /
BaudhŚS, 18, 10, 10.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 12, 20.0 sa yadi mukhena pāpakṛn manyeta trivṛtaṃ kurvīta //
BaudhŚS, 18, 12, 21.0 eṣa ha vai mukhena pāpaṃ karoti yo 'nūcānasya vā muner vā duravagatam avagacchati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 8.0 apareṇāgniṃ prāṅmukha upaviśya samāv apracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhācchittvādbhir anumṛjya //
BhārGS, 1, 3, 8.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasmin prāṅmukha upaviśati //
BhārGS, 1, 7, 3.0 prāṅmukhaḥ pratyaṅmukhasya hastaṃ gṛhṇīyād ity ekaṃ pratyaṅmukhaḥ prāṅmukhasyetyaparam //
BhārGS, 1, 7, 3.0 prāṅmukhaḥ pratyaṅmukhasya hastaṃ gṛhṇīyād ity ekaṃ pratyaṅmukhaḥ prāṅmukhasyetyaparam //
BhārGS, 1, 7, 3.0 prāṅmukhaḥ pratyaṅmukhasya hastaṃ gṛhṇīyād ity ekaṃ pratyaṅmukhaḥ prāṅmukhasyetyaparam //
BhārGS, 1, 7, 3.0 prāṅmukhaḥ pratyaṅmukhasya hastaṃ gṛhṇīyād ity ekaṃ pratyaṅmukhaḥ prāṅmukhasyetyaparam //
BhārGS, 1, 9, 5.0 purastāt pratyaṅmukhāyaika āhuḥ //
BhārGS, 1, 15, 3.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyād ity ekam //
BhārGS, 1, 15, 4.1 pratyaṅmukhaḥ prāṅmukhyā ityaparam //
BhārGS, 1, 17, 4.5 mukhe me sāraghaṃ madhu datsu saṃvananaṃ kṛtam /
BhārGS, 1, 20, 2.0 athāsyā apavṛttārtho 'pavṛttārthāyai mukhena mukhaṃ saṃnidhāya prāṇity etaṃ prāṇam apānihīti //
BhārGS, 1, 20, 2.0 athāsyā apavṛttārtho 'pavṛttārthāyai mukhena mukhaṃ saṃnidhāya prāṇity etaṃ prāṇam apānihīti //
BhārGS, 2, 6, 1.6 mṛtyor mukhaṃ vidadhāmi svāhā /
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 19, 4.1 vapantaṃ yat kṣureṇa marcayatā supeśasā vaptrā vapasi varcasā mukhaṃ mā na āyuḥ pramoṣīr iti //
BhārGS, 2, 21, 1.1 apareṇāgniṃ prāṅmukha upaviśya sopadhānaṃ maṇiṃ pravayati sapāśaṃ bādaraṃ maṇim //
BhārGS, 2, 21, 6.9 lakṣmī rāṣṭrasya yā mukhe tayā mā saṃsṛjāmasi svāheti //
BhārGS, 2, 22, 3.2 śubhike śira āroha śobhayantī mukhaṃ mama /
BhārGS, 2, 22, 3.3 mukhaṃ hi mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
Bhāradvājaśrautasūtra
BhārŚS, 1, 16, 6.1 prādeśamātryo 'ratnimātryo bāhumātryo vā sruco bhavanti tvagbilā mūladaṇḍā hastyoṣṭhyo vāyasapucchā haṃsamukhaprasecanā vā //
BhārŚS, 1, 25, 9.1 idam ahaṃ senāyā abhītvaryai mukham apohāmīti vedena kapālebhyo 'ṅgārān apohya makhasya śiro 'sīti dakṣiṇaṃ piṇḍam ādāya dakṣiṇe kapālayoge 'dhiśrayati gharmo 'si viśvāyur iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 6.2 sa mukhāc ca yoner hastābhyāṃ cāgnim asṛjata /
BĀU, 1, 5, 2.30 mukhaṃ pratīkaṃ mukhenety etat /
BĀU, 1, 5, 2.30 mukhaṃ pratīkaṃ mukhenety etat /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 5, 14, 8.3 mukhaṃ hy asyāḥ samrāṇ na vidāṃcakāreti hovāca /
BĀU, 5, 14, 8.4 tasyā agnir eva mukham /
BĀU, 5, 15, 1.1 hiraṇmayena pātreṇa satyasyāpihitaṃ mukham /
BĀU, 6, 4, 9.1 sa yām icchet kāmayeta meti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyopastham asyā abhimṛśya japet /
BĀU, 6, 4, 9.1 sa yām icchet kāmayeta meti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyopastham asyā abhimṛśya japet /
BĀU, 6, 4, 10.1 atha yām icchen na garbhaṃ dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyābhiprāṇyāpānyāt /
BĀU, 6, 4, 10.1 atha yām icchen na garbhaṃ dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyābhiprāṇyāpānyāt /
BĀU, 6, 4, 11.1 atha yām icched dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyāpānyābhiprāṇyāt /
BĀU, 6, 4, 11.1 atha yām icched dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyāpānyābhiprāṇyāt /
BĀU, 6, 4, 21.2 tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāya trir enām anulomām anumārṣṭi /
BĀU, 6, 4, 21.2 tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāya trir enām anulomām anumārṣṭi /
Chāndogyopaniṣad
ChU, 2, 24, 3.1 purā prātaranuvākasyopākaraṇāj jaghanena gārhapatyasyodaṅmukha upaviśya sa vāsavaṃ sāmābhigāyati //
ChU, 2, 24, 7.1 purā mādhyaṃdinasya savanasyopākaraṇāj jaghanenāgnīdhrīyasyodaṅmukha upaviśya sa raudraṃ sāmābhigāyati //
ChU, 2, 24, 11.1 purā tṛtīyasavanasyopākaraṇāj jaghanenāhavanīyasyodaṅmukha upaviśya sa ādityaṃ sa vaiśvadevaṃ sāmābhigāyati //
ChU, 3, 6, 1.1 tad yat prathamam amṛtaṃ tad vasava upajīvanty agninā mukhena /
ChU, 3, 6, 3.1 sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 7, 1.1 atha yad dvitīyam amṛtaṃ tad rudrā upajīvantīndreṇa mukhena /
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 8, 1.1 atha yat tṛtīyam amṛtaṃ tad ādityā upajīvanti varuṇena mukhena /
ChU, 3, 8, 3.1 sa ya etad evam amṛtaṃ vedādityānām evaiko bhūtvā varuṇenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 9, 1.1 atha yac caturtham amṛtaṃ tan maruta upajīvanti somena mukhena /
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 10, 1.1 atha yat pañcamam amṛtaṃ tat sādhyā upajīvanti brahmaṇā mukhena /
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 4, 2, 5.1 tasyā ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti /
ChU, 4, 2, 5.1 tasyā ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti /
ChU, 4, 14, 2.2 brahmavida iva somya mukhaṃ bhāti /
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 4.0 aśvaḥ kṛṣṇaḥ pūrvasyāṃ sadaso dvāri pratyaṅmukhas tiṣṭhediti śāṇḍilyaḥ //
DrāhŚS, 7, 1, 5.0 aparasyāṃ prāṅmukha iti dhānañjayyaḥ //
DrāhŚS, 10, 1, 13.0 tata eva pratyaṅmukhā iti dhānaṃjayyaḥ //
DrāhŚS, 10, 1, 15.0 pūrveṇa havirdhāne purastāt pratyaṅmukhāḥ paścāditareṇa //
DrāhŚS, 10, 1, 18.0 antarvedi pratyaṅmukhā gārhapatyamiti dhānaṃjayyaḥ //
DrāhŚS, 10, 2, 5.0 pūrveṇa patnīśālām udgātā gatvā dakṣiṇe vedyante prāco darbhān saṃstīrya teṣvenaṃ prāṅmukham upaveśayet //
DrāhŚS, 10, 4, 9.1 tāṃ mukhenorasā bāhubhyāmiti spṛṣṭvārohed vasavas tvā gāyatreṇa chandasārohantu /
DrāhŚS, 11, 3, 1.0 brāhmaṇo 'bhigaraḥ pūrvasyāṃ sadaso dvāri pratyaṅmukha upaviśed vṛṣalo 'pagaro 'parasyāṃ prāṅmukhaḥ //
DrāhŚS, 11, 3, 1.0 brāhmaṇo 'bhigaraḥ pūrvasyāṃ sadaso dvāri pratyaṅmukha upaviśed vṛṣalo 'pagaro 'parasyāṃ prāṅmukhaḥ //
DrāhŚS, 11, 3, 4.0 dakṣiṇena mārjālīyam aryo 'ntarvedi dakṣiṇāmukhas tiṣṭhet //
DrāhŚS, 11, 3, 5.0 bahirvedi śūdra udaṅmukhaḥ //
DrāhŚS, 11, 3, 8.0 pūrveṇāgnīdhrīyaṃ brahmacāry antarvedy udaṅmukhas tiṣṭhed bahirvedi puṃścalī dakṣiṇāmukhī //
DrāhŚS, 12, 1, 2.0 udaṅmukhaḥ kuryāddhomebhyo 'nyat //
DrāhŚS, 13, 1, 20.0 tasyā havīṃṣi nirvapsyatsu dakṣiṇayā dvārā prapadya paścāt prāṅmukha upaviśet //
DrāhŚS, 13, 1, 22.0 ājyabhāgayor hatayor dakṣiṇenāgniṃ parikramya purastāt pratyaṅmukha upaviśed yajamānaśca //
Gautamadharmasūtra
GautDhS, 1, 1, 36.0 prāṅmukha udaṅmukho vā śaucam ārabheta //
GautDhS, 1, 1, 36.0 prāṅmukha udaṅmukho vā śaucam ārabheta //
GautDhS, 1, 1, 57.0 anujñāta upaviśet prāṅmukho dakṣiṇataḥ śiṣya udaṅmukho vā //
GautDhS, 1, 1, 57.0 anujñāta upaviśet prāṅmukho dakṣiṇataḥ śiṣya udaṅmukho vā //
GautDhS, 1, 9, 41.1 ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ //
GautDhS, 3, 2, 4.1 dāsaḥ karmakaro vāvakarād amedhyapātram ānīya dāsīghaṭāt pūrayitvā dakṣiṇāmukho yadā viparyasyed amukam anudakaṃ karomi iti nāmagrāham //
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 14.0 teṣāṃ purastāt pratyaṅmukhas tiṣṭhan savyasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyā brahmāsanāt tṛṇam abhisaṃgṛhya dakṣiṇāparam aṣṭamaṃ deśaṃ nirasyati nirastaḥ parāvasur iti //
GobhGS, 1, 7, 4.0 atha paścāt prāṅmukho 'vahantum upakramate dakṣiṇottarābhyāṃ pāṇibhyām //
GobhGS, 2, 1, 13.0 atha janyānām eko dhruvāṇām apāṃ kalaśaṃ pūrayitvā sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate //
GobhGS, 2, 2, 2.0 anupṛṣṭhaṃ patiḥ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate vadhvañjaliṃ gṛhītvā //
GobhGS, 2, 7, 21.0 jātarūpeṇa vādāya kumārasya mukhe juhoti medhāṃ te mitrāvaruṇāv ityetayarcā sadasaspatim adbhutam iti ca //
GobhGS, 3, 8, 21.0 ācāntodakāḥ pratyabhimṛśeran mukhaṃ śiro 'ṅgānīty anulomam amo 'sīti //
GobhGS, 4, 2, 33.0 śucau deśe brāhmaṇān anindyān ayugmān udaṅmukhān upaveśya //
Gopathabrāhmaṇa
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 22, 12.0 tad etad akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukho vāgyato barhiṣy upaviśya sahasrakṛtva āvartayet //
GB, 1, 1, 23, 7.0 bhavatā mukhenemān asurāñ jayemeti //
GB, 1, 2, 2, 23.0 iti veti vā mukhaṃ viparidhāpayet //
GB, 1, 2, 4, 2.0 dvau pṛthagghastayor mukhe hṛdaya upastha eva pañcamaḥ //
GB, 1, 2, 4, 5.0 yan mukhena tenāgnipraskandinām //
GB, 1, 2, 8, 1.0 prāṇāpānau janayann iti śaṅkhasya mukhe maharṣer vasiṣṭhasya putra etāṃ vācaṃ sasṛje śītoṣṇāv ihotsau prādurbhaveyātām iti //
GB, 1, 5, 2, 24.0 tasya ha pitā mukham udīkṣyovāca vettha nu tvam āyuṣmant saṃvatsarasya gādhapratiṣṭhe iti //
GB, 1, 5, 3, 36.0 mukhaṃ mahāvratam //
GB, 1, 5, 4, 48.0 mukhaṃ mahāvratam //
GB, 2, 1, 4, 15.0 agnimukhān evartūn prīṇāti //
GB, 2, 1, 11, 9.0 yajñamukham eva pūrvayālabhate yajata uttarayā //
GB, 2, 1, 19, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī mukham uttare phālgunyau pucchaṃ pūrve //
GB, 2, 1, 19, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī mukham uttare phālgunyau pucchaṃ pūrve //
GB, 2, 1, 19, 5.0 tad yat phālgunyāṃ paurṇamāsyāṃ cāturmāsyair yajate mukhata evaitat saṃvatsaraṃ prayuṅkte //
GB, 2, 1, 20, 1.0 atha yad agnīṣomau prathamaṃ devatānāṃ yajaty agnīṣomau vai devānāṃ mukham //
GB, 2, 1, 20, 2.0 mukhata eva tad devān prīṇāti //
GB, 2, 1, 23, 4.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajaty agnir vai devānāṃ mukham //
GB, 2, 1, 23, 5.0 mukhata eva tad devān prīṇāti //
GB, 2, 1, 26, 19.0 tasya mukham eva vaiśvadevam //
GB, 2, 2, 8, 8.0 tān agninā mukhenānvavāyan //
GB, 2, 2, 8, 9.0 yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti //
GB, 2, 2, 9, 1.0 atha yatrāhādhvaryur agnīd devapatnīr vyācakṣva subrahmaṇya subrahmaṇyām āhvayeti tad apareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 2, 16, 14.0 tasmād dakṣiṇāmukhas tiṣṭhann agnīt pratyāśrāvayati //
GB, 2, 3, 13, 9.0 pra vo mitrāya gāyatety ukthamukham //
GB, 2, 3, 14, 11.0 ayam u tvā vicarṣaṇa ity ukthamukham //
GB, 2, 3, 15, 9.0 indrāgnī apasas parīty ukthamukham //
GB, 2, 3, 16, 1.0 atha śaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścatur āhvayante //
GB, 2, 3, 18, 2.0 yajñamukhaṃ vā agnīt //
GB, 2, 3, 18, 3.0 yajñamukhenaiva tad yajñamukhaṃ samardhayati //
GB, 2, 3, 18, 3.0 yajñamukhenaiva tad yajñamukhaṃ samardhayati //
GB, 2, 4, 1, 4.0 sadyo ha jāto vṛṣabhaḥ kanīna ity ukthamukham //
GB, 2, 4, 2, 9.0 indraḥ pūrbhid ātirad dāsam arkair ity ukthamukham //
GB, 2, 4, 3, 4.0 bhūya id vāvṛdhe vīryāyety ukthamukham //
GB, 2, 4, 4, 1.0 athādhvaryo śaṃsāvom iti stotriyāyānurūpāya pragāthāyokthamukhāya paridhānīyāyā iti pañcakṛtva āhvayante //
GB, 2, 4, 13, 5.0 dve dve ukthamukhe bhavatas tad yad dve dve //
GB, 2, 4, 14, 4.0 dve dve ukthamukhe bhavataḥ //
GB, 2, 4, 15, 4.0 carṣaṇīdhṛtaṃ maghavānam ukthyam ity ukthamukham //
GB, 2, 4, 16, 4.0 pra maṃhiṣṭhāya bṛhate bṛhadraya ity ukthamukham //
GB, 2, 4, 17, 4.0 ṛtur janitrī tasyā apas parīty ukthamukham //
GB, 2, 4, 18, 1.0 athādhvaryo śaṃśaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścaturāhvayante //
GB, 2, 5, 6, 7.0 tasya mukhāt prāṇebhyaḥ śrīr yaśāṃsy ūrdhvāny udakrāman //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 5.0 apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 6, 9.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminprāṅmukha upaviśati rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 16.0 yatkṣureṇa marcayatā supeśasā vaptarvapasi keśaśmaśru varcayā mukhaṃ mā na āyuḥ pramoṣīr iti vaptāraṃ samīkṣate //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 11, 1.2 lakṣmī rāṣṭrasya yā mukhe tayā mā saṃsṛjāmasīti kuṇḍale pratiharate dakṣiṇe karṇe dakṣiṇaṃ savye savyam //
HirGS, 1, 11, 4.1 śubhike śubhamāroha śobhayantī mukhaṃ mama /
HirGS, 1, 11, 4.2 mukhaṃ ca mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
HirGS, 1, 12, 17.1 tasminprāṅmukha upaviśati /
HirGS, 1, 15, 3.2 yatta etanmukhe mataṃ rarāṭam ud iva vidhyasi /
HirGS, 1, 16, 4.1 tasya tantumācchidya mukhavātena pradhvaṃsayet //
HirGS, 1, 20, 1.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyāt pratyaṅmukhaḥ prāṅmukhyā vā /
HirGS, 1, 20, 1.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyāt pratyaṅmukhaḥ prāṅmukhyā vā /
HirGS, 1, 22, 9.1 tasmin prāṅmukhāv udaṅmukhau vopaviśataḥ /
HirGS, 1, 22, 9.1 tasmin prāṅmukhāv udaṅmukhau vopaviśataḥ /
HirGS, 1, 24, 6.1 athāsyai mukhena mukhamīpsate /
HirGS, 1, 24, 6.1 athāsyai mukhena mukhamīpsate /
HirGS, 1, 24, 6.3 mukhe me sāraghaṃ madhu datsu saṃvananaṃ kṛtaṃ cākravākaṃ saṃvananaṃ yannadībhya udāhṛtam /
HirGS, 2, 6, 2.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāpareṇāgniṃ prāṅmukhaḥ kumāra upaviśati //
HirGS, 2, 8, 11.1 svasti naḥ pūrṇamukhaṃ parikrāmantu /
HirGS, 2, 11, 4.2 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.5 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi /
HirGS, 2, 11, 4.8 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 16, 6.1 udakumbhaṃ darbhamuṣṭiṃ cādāya prāṅmukho niṣkramya prāco darbhān saṃstīrya teṣu caturo balīnharati /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 13.2 tena me vājinīvati mukham aṅdhi sarasvatīti //
JaimGS, 1, 12, 8.0 athainaṃ paścād agneḥ prāṅmukham upaveśya yajñopavītinam ācārya ācāmayati //
JaimGS, 1, 12, 10.0 athainaṃ paścād agneḥ prāṅmukham upaveśyottarata ācāryo 'nvārabdhe juhuyānmahāvyāhṛtibhir hutvā devāhutibhiśca //
JaimGS, 1, 12, 16.0 athainaṃ paścād agneḥ prāṅmukham avasthāpya purastād ācāryaḥ pratyaṅmukhaḥ //
JaimGS, 1, 12, 16.0 athainaṃ paścād agneḥ prāṅmukham avasthāpya purastād ācāryaḥ pratyaṅmukhaḥ //
JaimGS, 1, 13, 2.0 śucau deśe darbheṣvāsīno darbhān dhārayamāṇaḥ pratyaṅmukho vāgyataḥ saṃdhyāṃ manasā dhyāyed ā nakṣatrāṇām udayāt //
JaimGS, 1, 13, 7.0 etayaivāvṛtā prātaḥ prāṅmukhas tiṣṭhann athādityam upatiṣṭhata ud vayaṃ tamasas parīti //
JaimGS, 1, 17, 15.0 upotthāyācāryo 'hatena vāsasā mukham asya pariṇahyet pradakṣiṇam //
JaimGS, 1, 19, 3.0 erakām āstīryāhatena vāsasodagdaśena pracchādya tatrainaṃ prāṅmukham upaveśya daṇḍam apsu pādayed dviṣatāṃ vajro 'sīti //
JaimGS, 1, 19, 65.0 tasmai prāṅmukhāyāsīnāya madhuparkam āharet //
JaimGS, 1, 20, 7.0 purastād agner brāhmaṇo vāgyataḥ pratyaṅmukha udakumbhaṃ dhārayaṃstiṣṭhet //
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
JaimGS, 2, 5, 12.0 kṛtodakaṃ dakṣiṇāmukham āsīnaṃ tam anugantāra upaviśanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 7.2 om ity etenākṣareṇāmum ādityam mukha ādhatte /
JUB, 1, 54, 4.1 atho āhur udgātur mukhe sambhavataḥ /
JUB, 1, 54, 4.2 udgātur eva mukhaṃ nekṣeteti //
JUB, 1, 54, 5.1 tad u vā āhuḥ kāmam evodgātur mukham īkṣeta /
JUB, 3, 8, 1.1 tasya ha jñātikā aśrumukhā ivāsur anyatarāṃ vā ayam upāgād iti //
JUB, 3, 33, 8.1 sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam /
JUB, 4, 8, 1.1 yo vai gāyatryai mukhaṃ vedeti hovāca taṃ dakṣiṇā pratigṛhītā na hiṃsantīti //
JUB, 4, 8, 2.1 agnir ha vāva rājan gāyatrīmukham /
JUB, 4, 11, 5.1 so 'bravīd ahaṃ devānām mukham asmy aham anyāsām prajānām /
Jaiminīyabrāhmaṇa
JB, 1, 6, 16.0 atho haitad ahorātre evaṃ mukhaṃ saṃdhattaḥ //
JB, 1, 6, 18.0 annādyam evaitad ahorātrayor mukhato 'pidadhāti //
JB, 1, 6, 21.0 annādyam evaitad ahorātrayor mukhato 'pidhāyaitau punarmṛtyū atimucyate yad ahorātre //
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
JB, 1, 68, 4.0 sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum //
JB, 1, 68, 6.0 tasmād u mukhaṃ prajānāṃ mukhāddhyenam asṛjata //
JB, 1, 68, 6.0 tasmād u mukhaṃ prajānāṃ mukhāddhyenam asṛjata //
JB, 1, 73, 2.0 so 'gnim api mukhād asisṛkṣata //
JB, 1, 73, 3.0 so 'gnir mukhād bībhatsamāna ūrdhva uddrutya mastiṣkam uddihyāsṛjyata //
JB, 1, 77, 2.0 vācam evaitan mukhato 'varundhate //
JB, 1, 85, 11.0 prastotā dvitīyaḥ sarpati mukhaṃ sāmnaḥ //
JB, 1, 129, 8.0 sa yaṃ dviṣyād bṛhadrathantarayor enaṃ mukhe 'pidadhyāt //
JB, 1, 129, 12.0 bṛhadrathantarayor evainaṃ mukhe 'pidadhāti //
JB, 1, 129, 16.0 tasya bahiṣpavamānam eva rathamukhaṃ bṛhadrathantare aśvāv ājyāni yoktrāṇy abhīśū pavamānau pakṣasī //
JB, 1, 130, 9.0 bṛhad eva tad rathantarasya mukhato yunakti //
JB, 1, 130, 11.0 rathantaram eva tad bṛhato mukhato yunakti //
JB, 1, 175, 9.0 atha yad o yirā yirā cā dākṣāsā ity āha annaṃ vā irā annādyam eva tad agner vaiśvānarasya mukhato 'pidadhāti //
JB, 1, 176, 4.0 tasyā etad annādyam eva mukhato 'pidhāya svasty atyeti //
JB, 1, 220, 26.0 śanair iva śanakair ivendrāyendo pari sravety evāsyai mukhāt somaṃ niradhayat //
JB, 1, 220, 27.0 somapītha iva ha vā asya sa bhavati ya evaṃ vidvān striyai mukham upajighrati //
JB, 1, 246, 33.0 tasya hartava eva mukhāni //
JB, 1, 247, 3.0 ṣaḍ u mṛtyor mukhāny ṛtava eva //
JB, 1, 247, 4.0 atha ha vā etāni mṛtyor mukhāni bṛhaty eva prativibhavitum arhati nānyac chandaḥ //
JB, 1, 247, 5.0 sa bṛhatyaivartor mukham apidadhāti bṛhatyartor bṛhatyartoḥ //
JB, 1, 284, 12.0 atha horjo jānāyanaḥ kapivanaṃ bhauvāyanaṃ papraccha yad gāyatraṃ prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam atha keyam anuṣṭub ayātayāmnī savanamukhāny upāpataty āntād yajñaṃ vahatīti //
JB, 1, 284, 15.0 tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
JB, 1, 284, 16.0 pratikūlānīva vā etāni yat savanamukhāni //
JB, 1, 288, 4.0 sā nānaiva hastābhyāṃ dve savane samagṛhṇād imāni cānayor akṣarāṇi mukhenaikaṃ savanam //
JB, 1, 288, 6.0 tad etad āhur dhītam iva vai tṛtīyasavanaṃ mukhena hi tad āharad iti //
JB, 1, 322, 1.0 athaitad āmahīyavaṃ prājāpatyaṃ savanamukhe kriyate //
JB, 1, 322, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 1, 328, 6.0 sa yad bhā bhā iti stobdhy etam eva tad ādityaṃ mukha ādhāya gāyati //
JB, 1, 330, 1.0 tat pūrṇamukhenāpradhūnvan kṣipraṃ gāyet //
JB, 1, 336, 1.0 athaitat saṃhitaṃ brahma savanamukhe kriyate //
JB, 1, 336, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 1, 346, 17.0 abhihvātāraṃ vāva mukha ṛcchanti //
JB, 2, 153, 2.0 tasya ha trīṇi mukhāny āsus somapānam ekaṃ surāpānam ekam annādanam ekam //
Jaiminīyaśrautasūtra
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
JaimŚS, 11, 2.0 purastāt prastotā pratyaṅmukhaḥ //
JaimŚS, 11, 3.0 paścāt pratihartā dakṣiṇāmukhaḥ //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
JaimŚS, 19, 5.0 pūtabhṛto mukhe pavitraṃ vitanoti pavitraṃ te vitataṃ brahmaṇaspata ity etenaiva //
JaimŚS, 23, 2.0 yajñopavītaṃ kṛtvāpa ācamyottareṇa vihāradeśaṃ parītyāpareṇa gārhapatyāyatanaṃ prāṅmukhas tiṣṭhann araṇyor nihito jātaveda iti //
Kauśikasūtra
KauśS, 1, 1, 11.0 prāṅmukha upāṃśu karoti //
KauśS, 1, 6, 13.0 tejo 'si iti mukhaṃ vimārṣṭi //
KauśS, 1, 6, 18.0 vīrapatny ahaṃ bhūyāsam iti mukhaṃ vimārṣṭi //
KauśS, 2, 1, 24.0 prātar agniṃ girāv aragarāṭeṣu divaspṛthivyāḥ iti saṃhāya mukhaṃ vimārṣṭi //
KauśS, 3, 1, 22.0 nāvyayoḥ sāṃvaidye paścād agner bhūmiparilekhe kīlālaṃ mukhenāśnāti //
KauśS, 3, 2, 13.0 tān udāvrajann udapātrasyodapātreṇābhiplāvayati mukhaṃ vimārṣṭi //
KauśS, 4, 3, 10.0 prāṅmukhaṃ vyādhitam pratyaṅmukham avyādhitaṃ śākhāsūpaveśya vaitase camasa upamanthanībhyāṃ tṛṣṇāgṛhītasya śirasi mantham upamathyātṛṣitāya prayacchati //
KauśS, 4, 3, 10.0 prāṅmukhaṃ vyādhitam pratyaṅmukham avyādhitaṃ śākhāsūpaveśya vaitase camasa upamanthanībhyāṃ tṛṣṇāgṛhītasya śirasi mantham upamathyātṛṣitāya prayacchati //
KauśS, 5, 6, 19.0 nir lakṣmyam iti pāpalakṣaṇāyā mukham ukṣatyanvṛcaṃ dakṣiṇāt keśastukāt //
KauśS, 5, 8, 3.0 paścād agneḥ prāṅmukha upaviśyānvārabdhāyai śāntyudakaṃ karoti //
KauśS, 5, 8, 18.0 udapātreṇa patnyabhivrajya mukhādīni gātrāṇi prakṣālayate //
KauśS, 5, 8, 19.0 mukhaṃ śundhasva devayajyāyā iti //
KauśS, 5, 10, 9.0 paro 'pehi yo na jīva iti svapnaṃ dṛṣṭvā mukhaṃ vimārṣṭi //
KauśS, 6, 1, 6.0 dakṣiṇāpravaṇe iriṇe dakṣiṇāmukhaḥ prayuṅkte //
KauśS, 7, 1, 5.0 diṣṭyā mukhaṃ vimāya saṃviśati //
KauśS, 7, 2, 11.0 bhūtyai vaḥ puṣṭyai va iti prathamajayor mithunayor mukham anakti //
KauśS, 7, 4, 6.0 paścād agneḥ prāṅmukha upaviśyānvārabdhāya śāntyudakaṃ karoti //
KauśS, 7, 4, 11.0 tat suhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 7, 6, 7.0 soṣṇodakaṃ śāntyudakaṃ pradakṣiṇam anupariṇīya purastād agneḥ pratyaṅmukham avasthāpya //
KauśS, 8, 3, 5.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 6, 1.1 aghāyatām ity atra mukham apinahyamānam anumantrayate //
KauśS, 8, 6, 14.1 agneṣ ṭvāsyena prāśnāmi bṛhaspater mukhena /
KauśS, 8, 9, 21.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 9, 2, 1.6 apāsmat tama ucchatv apa hrītamukho jahy apa durhārddiśo jahi /
KauśS, 11, 2, 6.0 kaṇṭhe dhruvāṃ mukhe 'gnihotrahavanīṃ nāsikayoḥ sruvam //
KauśS, 11, 2, 25.0 agner varmeti vapayā saptachidrayā mukhaṃ pracchādayanti //
KauśS, 11, 3, 1.1 yavīyaḥprathamāni karmāṇi prāṅmukhānāṃ yajñopavītināṃ dakṣiṇāvṛtām //
KauśS, 12, 1, 14.1 tasmin pratyaṅmukha upaviśati //
KauśS, 12, 1, 18.2 annānāṃ mukham asi mukham ahaṃ śreṣṭhaḥ samānānāṃ bhūyāsam /
KauśS, 12, 1, 18.2 annānāṃ mukham asi mukham ahaṃ śreṣṭhaḥ samānānāṃ bhūyāsam /
KauśS, 12, 2, 3.1 ayuto 'ham devasya tvā savitur iti pratigṛhya puromukhaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 13, 1, 36.0 māṃsamukhe nipatati //
KauśS, 13, 12, 2.1 ya āsurā manuṣyā āttadhanvaḥ puruṣamukhāś carān iha /
KauśS, 13, 30, 3.1 sa yaṃ dviṣyāt tasyāśāyāṃ lohitaṃ te prasiñcāmīti dakṣiṇāmukhaḥ prasiñcet //
KauśS, 13, 37, 1.1 atha yatraitanmāṃsamukho nipatati tatra juhuyāt //
KauśS, 13, 43, 9.13 mukhaṃ devānām iha yo babhūva yo jānāti vayunānāṃ samīpe /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 3.0 uttareṇāgniṃ prāgagreṣu kuśeṣu prāṅmukha upaviśyāpohiṣṭhīyābhis tisṛbhir abhiṣiñcet //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 16.0 dvyaṅgule vā idaṃ mukhasyānnaṃ dhīyate //
KauṣB, 3, 7, 15.0 agnir vai devānāṃ mukham //
KauṣB, 4, 4, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī //
KauṣB, 4, 9, 9.0 indrāgnī vai devānāṃ mukham //
KauṣB, 4, 9, 10.0 mukhata eva taddevān prīṇāti //
KauṣB, 5, 1, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī //
KauṣB, 5, 1, 4.0 mukham uttare phalgū //
KauṣB, 5, 1, 9.0 mukhata eva tat saṃvatsaraṃ prīṇāti //
KauṣB, 5, 6, 7.0 agnir vai devānāṃ mukham //
KauṣB, 5, 6, 8.0 mukhata eva taddevān prīṇāti //
KauṣB, 6, 10, 3.0 tasya mukham eva vaiśvadevam //
KauṣB, 11, 2, 11.0 mukham eva gāyatrī //
KauṣB, 11, 2, 14.0 mukhe tad vācaṃ dadhāti //
KauṣB, 11, 2, 15.0 mukhena vai vācaṃ vadati //
Kaṭhopaniṣad
KaṭhUp, 1, 11.2 sukhaṃ rātrīḥ śayitā vītamanyus tvāṃ dadṛśivān mṛtyumukhāt pramuktam //
KaṭhUp, 3, 15.2 anādy anantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tan mṛtyumukhāt pramucyate //
Khādiragṛhyasūtra
KhādGS, 1, 1, 14.0 prāṅmukhasya pratīyāt //
KhādGS, 1, 1, 23.0 dakṣiṇato 'gner udaṅmukhastūṣṇīmāste brahmāhomāt prāgagreṣu //
KhādGS, 1, 3, 5.1 brāhmaṇaḥ sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ gatvodaṅmukhas tiṣṭhet //
KhādGS, 2, 4, 8.0 uttarato 'gneḥ pratyaṅmukham avasthāpyāñjaliṃ kārayet //
KhādGS, 3, 1, 2.0 udaṅmukha ācāryaḥ prāgagreṣu //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 13.0 cāturmāsyeṣu cartumukhaśruteḥ //
KātyŚS, 1, 3, 37.0 bāhumātryaḥ srucaḥ pāṇimātrapuṣkarās tvagbilā haṃsamukhaprasekā mūladaṇḍā bhavanti //
KātyŚS, 5, 10, 4.0 udaṅmukhaḥ sarvam //
KātyŚS, 6, 1, 2.0 āvṛttimukhayor vā //
KātyŚS, 6, 4, 5.0 audumbaraṃ yajamānamukhamātram //
KātyŚS, 6, 5, 18.0 saṃgṛhya mukhaṃ tamayanty avāśyamānam //
KātyŚS, 6, 6, 3.0 mukhaṃ nāsike cakṣuṣī karṇau nābhiṃ meḍhraṃ pāyuṃ pādānt saṃhṛtya vācaṃ te śundhāmīti pratimantram //
KātyŚS, 6, 9, 11.0 prativaṣaṭkāraṃ hutvā mano ma iti mukhopasparśanam //
KātyŚS, 10, 8, 8.0 mukhāny ālabhante //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 2.0 śuddhapakṣasya puṇyāhe parvaṇi vodagagrān darbhān āstīrya teṣūpaviśataḥ prāṅmukhaḥ pratigrahītā sāmātyaḥ pratyaṅmukhaḥ pradātā //
KāṭhGS, 15, 2.0 śuddhapakṣasya puṇyāhe parvaṇi vodagagrān darbhān āstīrya teṣūpaviśataḥ prāṅmukhaḥ pratigrahītā sāmātyaḥ pratyaṅmukhaḥ pradātā //
KāṭhGS, 34, 5.0 agner āyur asīti hiraṇyena mukhaṃ medhyaṃ kṛtvā pāṇinā mukham adbhiḥ saṃspṛśya prakṣālya stanāv anumantrayate madhu vāta ṛtāyata iti tisṛbhiḥ pratyṛcam ubhā uttamayā //
KāṭhGS, 34, 5.0 agner āyur asīti hiraṇyena mukhaṃ medhyaṃ kṛtvā pāṇinā mukham adbhiḥ saṃspṛśya prakṣālya stanāv anumantrayate madhu vāta ṛtāyata iti tisṛbhiḥ pratyṛcam ubhā uttamayā //
KāṭhGS, 34, 6.0 hiraṇyena saṃpātān saṃnighṛṣya madhu cety eke tanmukhe kṛtvā prapāyayaty āyur dhaya jarāṃ dhaya satyaṃ dhaya śriyaṃ dhayorjaṃ dhaya rāyaspoṣaṃ dhaya brahmavarcasaṃ dhaya //
Kāṭhakasaṃhitā
KS, 6, 7, 71.0 mukhena vā aśnāti //
KS, 8, 1, 67.0 etad vā ṛtūnāṃ mukham //
KS, 8, 1, 68.0 ṛtumukha evainam ādhatte //
KS, 8, 2, 27.0 tasya yāvan mukham āsīt tāvatīṃ mṛdam udaharat //
KS, 8, 8, 29.0 gāyatrī yajñamukham //
KS, 8, 8, 30.0 gāyatrīm eva yajñamukhaṃ nātikrāmati //
KS, 8, 10, 29.0 yajñamukham agnyādheyam //
KS, 8, 10, 30.0 yajñamukham evālabhya paśūn avarunddhe //
KS, 8, 10, 38.0 yajñamukham agnyādheyam //
KS, 8, 10, 39.0 yajñamukham evākramya svārājyam upaiti //
KS, 9, 1, 27.0 yajñamukhaṃ vai prayājāḥ //
KS, 9, 1, 28.0 yat prayājān antariyād yajñamukham antariyāt //
KS, 13, 1, 3.0 mukhata eva tayā tejo dhatte //
KS, 13, 5, 3.0 mukhata eva devatā ālabhate //
KS, 13, 6, 39.0 mukhata eva tena tejo dhatte //
KS, 13, 7, 3.0 mukhata eva tena tejo dhatte //
KS, 13, 7, 65.0 mukhata eva tena tejo dhatte //
KS, 13, 7, 76.0 mukhata eva tena tejo dhatte //
KS, 14, 8, 12.0 atho mithunam eva yajñamukhe dadhāti //
KS, 19, 3, 35.0 yajñamukhe yajñamukhe vai yajñaṃ rakṣāṃsi jighāṃsanti //
KS, 19, 3, 35.0 yajñamukhe yajñamukhe vai yajñaṃ rakṣāṃsi jighāṃsanti //
KS, 19, 6, 27.0 etāvad vai mukham //
KS, 19, 6, 28.0 mukhaṃ devānām agniḥ //
KS, 19, 6, 29.0 mukhena saṃmitām //
KS, 19, 9, 5.0 mukhaṃ vai devānām agniḥ paro 'nto viṣṇuḥ //
KS, 20, 5, 17.0 brahmamukhābhir vai prajāpatiḥ prajābhir ārdhnod ṛddhyai //
KS, 20, 5, 40.0 athaitad vāmadevasya rākṣoghnaṃ yajñamukhe //
KS, 20, 5, 41.0 yajñamukhe vai yajñaṃ rakṣāṃsi jighāṃsanti rakṣasām apahatyai //
KS, 20, 12, 2.0 yajñamukhaṃ vai trivṛt //
KS, 20, 12, 3.0 yajñamukham eva purastād viyātayati //
KS, 20, 12, 17.0 abhipūrvam eva yajñamukhe viyātayati //
KS, 20, 13, 9.0 yajñamukhaṃ vai trivṛt //
KS, 20, 13, 10.0 yajñamukham eva purastād dadhāti //
KS, 20, 13, 21.0 abhipūrvam eva yajñamukhe dadhāti //
KS, 20, 13, 31.0 yajñamukhaṃ vai caturviṃśaḥ //
KS, 20, 13, 32.0 yajñamukham eva purastād dadhāti //
KS, 20, 13, 45.0 vācam eva yajñamukhe dadhāti //
KS, 21, 1, 2.0 yajñamukhaṃ vā agniḥ //
KS, 21, 1, 3.0 yajñamukhaṃ dīkṣā //
KS, 21, 1, 4.0 yajñamukhaṃ trivṛt //
KS, 21, 1, 5.0 yajñamukham eva purastād dadhāti //
KS, 21, 1, 23.0 yajñamukhaṃ vai vasavaḥ //
KS, 21, 1, 24.0 yajñamukhaṃ rudrāḥ //
KS, 21, 1, 25.0 yajñamukhaṃ caturviṃśaḥ //
KS, 21, 1, 26.0 yajñamukham eva purastād dadhāti //
KS, 21, 1, 44.0 yajñamukhaṃ vai catuṣṣṭomaḥ //
KS, 21, 1, 45.0 yajñamukham eva purastād dadhāti //
KS, 21, 4, 21.0 agnimukhān prajāpatiḥ paśūn asṛjata //
KS, 21, 4, 65.0 tenaiva mukhenānnam atti //
KS, 21, 5, 55.0 mukhaṃ devānām agniḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 7, 19.0 viṣṇumukhā vai devā asurān ebhyo lokebhyaḥ praṇudya svargaṃ lokam āyan //
MS, 1, 4, 7, 20.0 tad viṣṇumukho vā etad yajamāno bhrātṛvyam ebhyo lokebhyaḥ praṇudya svargaṃ lokam eti //
MS, 1, 4, 12, 16.0 mukhata evāsya prāṇaṃ dadhāti //
MS, 1, 5, 1, 9.2 surabhi no mukhā karat pra nā āyūṃṣi tāriṣat //
MS, 1, 5, 6, 4.0 prāṇāpānau vā etan mukhato yajñasya dhīyete //
MS, 1, 6, 1, 3.2 niṃsānaṃ juhvo mukhe //
MS, 1, 6, 4, 33.0 yajñamukhaṃ vā agnīt //
MS, 1, 6, 4, 34.0 yajñamukhenaiva yajñamukhaṃ samardhayati //
MS, 1, 6, 4, 34.0 yajñamukhenaiva yajñamukhaṃ samardhayati //
MS, 1, 6, 5, 10.0 yavo vai pūrva ṛtumukhe pacyate //
MS, 1, 6, 9, 2.0 phalgunīpūrṇamāso vā ṛtūnāṃ mukham agnir devatānāṃ brāhmaṇo manuṣyāṇām //
MS, 1, 7, 3, 26.0 yajñamukhaṃ vai prayājāḥ //
MS, 1, 7, 3, 27.0 yat prayājān antariyād yajñamukham antariyāt //
MS, 1, 9, 5, 62.0 yajñamukhaṃ sāmidhenyaḥ //
MS, 1, 9, 5, 63.0 mithunaṃ vāvāsyaitad yajñamukhe dadhāti //
MS, 1, 9, 5, 78.0 yajñamukhaṃ bahiṣpavamānam //
MS, 1, 9, 5, 79.0 mithunaṃ vāvāsyaitad yajñamukhe dadhāti //
MS, 1, 10, 10, 29.0 prāṇāpānau vā etan mukhataḥ prajānāṃ dhīyate //
MS, 2, 2, 5, 24.0 brahmaṇaivaināṃ purastān mukhato jityai saṃśyati //
MS, 2, 5, 6, 47.0 mukhato 'smiṃs tejo dadhāti //
MS, 2, 5, 6, 57.0 mukhato 'smiṃs tejo dadhāti //
MS, 2, 5, 8, 7.0 atho brahmaṇaivainān purastān mukhato jityai saṃśyati //
MS, 2, 5, 10, 7.0 yal lalāmā ālabhyanta mukhato 'smiṃs tais tejo 'dadhāt //
MS, 2, 5, 10, 10.0 yal lalāmā ālabhyante mukhato 'smiṃs tais tejo dadhāti //
MS, 2, 9, 2, 9.2 praśīrya śalyānāṃ mukhaṃ śivo naḥ sumanā bhava //
MS, 2, 9, 9, 7.2 tāsām īśāno maghavan parācīnā mukhā kṛdhi //
MS, 3, 2, 10, 2.0 trivṛd vai yajñamukham //
MS, 3, 2, 10, 3.0 mukhato vā etad yajñamukhaṃ dadhāti //
MS, 3, 2, 10, 15.0 trivṛd vai yajñamukham //
MS, 3, 2, 10, 16.0 mukhato vā etad yajñamukhaṃ dadhāti //
MS, 3, 11, 8, 2.20 śiro me śrīr yaśo mukhaṃ tviṣiḥ keśāś ca śmaśrūṇi /
MS, 3, 11, 9, 9.1 mukhaṃ sadasya śirā it satena jihvā pavitram aśvināsant sarasvatī /
MS, 3, 11, 9, 12.2 yavair na barhir bhruvi kesarāṇi karkandhu jajñe madhu sāraghaṃ mukhe //
MS, 3, 11, 9, 13.1 ātmann upasthe na vṛkasya loma mukhe śmaśrūṇi na vyāghraloma /
MS, 3, 16, 1, 2.1 yan nirṇijā rekṇasā prāvṛtasya rātiṃ gṛbhītāṃ mukhato nayanti /
MS, 3, 16, 2, 6.1 antarā mitrāvaruṇā carantī mukhaṃ yajñānām abhi saṃvidāne /
Mānavagṛhyasūtra
MānGS, 1, 1, 18.3 iti mukhaṃ vimṛṣṭe //
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
MānGS, 1, 9, 25.1 prāṇāpānau me tarpaya samānavyānau me tarpaya udānarūpe me tarpaya sucakṣā ahamakṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrutkarṇābhyāṃ bhūyāsamiti yathāliṅgam aṅgāni saṃspṛśati //
MānGS, 1, 10, 15.2 prāṅmukhyāḥ pratyaṅmukha ūrdhvas tiṣṭhann āsīnāyā dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 21, 14.1 aditiḥ śmaśru vapatv ity ūhena śmaśru pravapati śunddhi mukhamiti ca //
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 2, 13, 2.1 śuklapakṣasya pañcamyāṃ pratyaṅmukho haviṣyam annam aśnīta //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 17.0 dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ surabhi no mukhā karat pra na āyūṃṣi tāriṣat //
PB, 4, 1, 6.0 yaj jyotiṣṭomo bhavati yajñamukhaṃ tad ṛdhnuvanti yad uktho yajñakrator anantarayāya yad rātriḥ sarvasyāptyai //
PB, 4, 2, 17.0 atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante //
PB, 4, 2, 17.0 atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 4, 6, 14.0 bhrājābhrāje pavamānamukhe bhavato mukhata evāsya tābhyāṃ tamo 'paghnanti //
PB, 4, 6, 14.0 bhrājābhrāje pavamānamukhe bhavato mukhata evāsya tābhyāṃ tamo 'paghnanti //
PB, 5, 1, 9.0 annaṃ vā arko brahmavarcasaṃ gāyatry annādyaṃ caivaibhyo brahmavarcasaṃ ca mukhato dadhāti //
PB, 5, 4, 15.0 yat parokṣaṃ nidhanam upeyur hrītamukhaṃ pratimuñceran pratyakṣam upayanti hrītamukham evāpajayanti //
PB, 5, 4, 15.0 yat parokṣaṃ nidhanam upeyur hrītamukhaṃ pratimuñceran pratyakṣam upayanti hrītamukham evāpajayanti //
PB, 5, 8, 7.0 okonidhanaṃ ṣaḍahamukhe bhavati //
PB, 5, 8, 8.0 parāṃ vā ete parāvataṃ gacchanti ye ṣaḍahasyāntaṃ gacchanti yad okonidhanaṃ ṣaḍahamukhe bhavati prajñātyai //
PB, 5, 9, 8.0 mukhaṃ vā etat saṃvvatsarasya yat phālguno mukhata eva tat saṃvvatsaram ārabhya dīkṣante //
PB, 5, 9, 8.0 mukhaṃ vā etat saṃvvatsarasya yat phālguno mukhata eva tat saṃvvatsaram ārabhya dīkṣante //
PB, 5, 9, 11.0 cakṣur vā etat saṃvvatsarasya yaccitrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti //
PB, 5, 9, 11.0 cakṣur vā etat saṃvvatsarasya yaccitrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 7.0 karoti mukhena vīryaṃ ya evaṃ veda //
PB, 6, 8, 1.0 sa tu vai yajñena yajetety āhur yasya virājaṃ yajñamukhe dadhyur iti //
PB, 6, 8, 2.0 navabhiḥ stuvanti hiṅkāro daśamo daśākṣarā virāḍ virājam evāsya yajñamukhe dadhāti //
PB, 6, 8, 5.0 prajāpatir vai hiṅkāra striyo bahiṣpavamānyo yaddhiṃkṛtya prastauti mithunam evāsya yajñamukhe dadhāti prajananāya //
PB, 7, 3, 7.0 ātmā vai yajñasya pavamāno mukhaṃ gāyatrī prāṇo gāyatraṃ yad gāyatryāṃ gāyatreṇa stuvanti mukhata eva tat prāṇān dadhati //
PB, 7, 3, 7.0 ātmā vai yajñasya pavamāno mukhaṃ gāyatrī prāṇo gāyatraṃ yad gāyatryāṃ gāyatreṇa stuvanti mukhata eva tat prāṇān dadhati //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 4.0 te 'gniṃ mukhaṃ kṛtvā sākam aśvenābhyakrāman yat sākam aśvenābhyakrāmaṃs tasmāt sākamaśvam //
PB, 9, 1, 10.0 tama iva vā ete praviśanti ye rātrim upayanti yad oko nidhanaṃ rātrer mukhe bhavati prajñātyai //
PB, 9, 2, 1.0 pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ vā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya //
PB, 9, 4, 4.0 atho khalv āhuḥ savanamukhe savanamukhe kāryā savanamukhāt savanamukhād evaiṣām indraṃ vṛṅkte //
PB, 9, 4, 4.0 atho khalv āhuḥ savanamukhe savanamukhe kāryā savanamukhāt savanamukhād evaiṣām indraṃ vṛṅkte //
PB, 9, 4, 4.0 atho khalv āhuḥ savanamukhe savanamukhe kāryā savanamukhāt savanamukhād evaiṣām indraṃ vṛṅkte //
PB, 9, 4, 4.0 atho khalv āhuḥ savanamukhe savanamukhe kāryā savanamukhāt savanamukhād evaiṣām indraṃ vṛṅkte //
PB, 10, 5, 1.0 trayo vā ete trirātrā yad eṣa dvādaśāho gāyatramukhaḥ prathamo gāyatramadhyo dvitīyo gāyatrottamas tṛtīyaḥ //
PB, 10, 5, 2.0 yasmād gāyatramukhaḥ prathamas tasmād ūrdhvo 'gnir dīdāya yasmād gāyatramadhyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate yasmād gāyatrottamastṛtīyastasmād arvāṅādityastapati //
PB, 12, 10, 7.0 prastāvaṃ prastutya viṣṭambhān viṣṭabhnoti mukhata eva tad annādyaṃ dhatte mukhaṃ hi sāmnaḥ prastāvaḥ //
PB, 12, 10, 7.0 prastāvaṃ prastutya viṣṭambhān viṣṭabhnoti mukhata eva tad annādyaṃ dhatte mukhaṃ hi sāmnaḥ prastāvaḥ //
PB, 14, 5, 28.0 annaṃ vai jarābodhīyaṃ mukhaṃ gāyatrī mukha eva tad annaṃ dhatte 'nnam atti //
PB, 14, 5, 28.0 annaṃ vai jarābodhīyaṃ mukhaṃ gāyatrī mukha eva tad annaṃ dhatte 'nnam atti //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 17.0 triḥ kṣureṇa śiraḥ pradakṣiṇaṃ pariharati samukhaṃ keśānte //
PārGS, 2, 1, 19.0 mukhamiti ca keśānte //
PārGS, 2, 3, 3.0 athāsmai sāvitrīm anvāhottarato 'gneḥ pratyaṅmukhāyopaviṣṭāyopasannāya samīkṣamāṇāya samīkṣitāya //
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
PārGS, 2, 6, 17.3 sa me mukhaṃ pramārkṣyate yaśasā ca bhagena ceti //
PārGS, 2, 6, 18.0 utsādya punaḥ snātvānulepanaṃ nāsikayormukhasya copagṛhṇīte prāṇāpānau me tarpaya cakṣurme tarpaya śrotraṃ me tarpayeti //
PārGS, 2, 6, 19.2 sucakṣā ahamakṣībhyāṃ bhūyāsaṃ suvarcā mukhena /
PārGS, 2, 10, 18.0 prāśanānte pratyaṅmukhebhya upaviṣṭebhya oṃkāram uktvā triśca sāvitrīm adhyāyādīn prabrūyāt //
PārGS, 3, 10, 20.0 dakṣiṇāmukhā nimajjanti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 7.1 gaurānt sarṣapāṃs tiṣyeṇa cūrṇaṃ kārayitvendrehi matsyandhasa ity etena saṃyūya tair mukhaṃ pāṇī ca sarvāṇi cāṅgāni sarvāṃś ca saṃśleṣānutsādayann alakṣmīṃ nudate //
SVidhB, 3, 7, 9.1 aṣṭarātropoṣito 'māvāsyāyāṃ mukha ājyaṃ kṛtvā agniṃ nara ity etayoḥ pūrvaṃ manasānudrutyānte svāhākāreṇāgnau juhuyāt /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 1.6 mukhaṃ vā etan nakṣatrāṇām /
TB, 1, 1, 2, 6.10 mukhaṃ vā etad ṛtūnām //
TB, 1, 1, 2, 8.11 mukhata eva saṃvatsarasyāgnim ādhāya /
TB, 1, 1, 6, 10.1 agnimukhān evartūn prīṇāti /
TB, 1, 1, 9, 4.10 prajāpatinā yajñamukhena saṃmitāḥ //
TB, 1, 2, 1, 8.2 prajāpatinā yajñamukhena saṃmitāḥ /
TB, 2, 2, 2, 6.6 yajñamukhaṃ vā ātithyaṃ /
TB, 2, 2, 2, 6.7 mukhata eva yajñaṃ saṃbhṛtya pratanute /
TB, 2, 2, 9, 8.6 sa mukhād devān asṛjata /
TB, 2, 2, 10, 6.6 tā mukhaṃ purastāt paśyantīḥ /
TB, 2, 2, 10, 6.9 tā mukhaṃ purastāt paśyantīḥ /
TB, 2, 2, 10, 6.10 mukhaṃ dakṣiṇataḥ //
TB, 2, 2, 10, 7.3 tā mukhaṃ purastāt paśyantīḥ /
TB, 2, 2, 10, 7.4 mukhaṃ dakṣiṇataḥ /
TB, 2, 2, 10, 7.5 mukhaṃ paścāt /
TB, 2, 2, 10, 7.8 tā mukhaṃ purastāt paśyantīḥ /
TB, 2, 2, 10, 7.9 mukhaṃ dakṣiṇataḥ /
TB, 2, 2, 10, 7.10 mukham uttarataḥ /
TB, 2, 2, 11, 5.1 padbhir mukhena /
TB, 2, 3, 2, 2.8 prāyaścittī vāgghotety ṛtumukhaṛtumukhe juhoti /
TB, 2, 3, 2, 2.8 prāyaścittī vāgghotety ṛtumukhaṛtumukhe juhoti /
TB, 2, 3, 10, 2.10 sambhāraiś ca patnibhiś ca mukhe 'laṃkṛtya //
TB, 2, 3, 10, 4.8 sambhāraiś ca patnibhiś ca mukhe 'laṃkṛtya /
Taittirīyasaṃhitā
TS, 1, 6, 8, 17.0 yo vai daśa yajñāyudhāni veda mukhato 'sya yajñaḥ kalpate //
TS, 1, 6, 8, 20.0 ya evaṃ veda mukhato 'sya yajñaḥ kalpate //
TS, 1, 6, 10, 16.0 yajñamukhaṃ vā agnihotram brahmaitā vyāhṛtayaḥ //
TS, 1, 6, 10, 17.0 yajñamukha eva brahma kurute //
TS, 1, 6, 10, 21.0 yajñamukhaṃ vai darśapūrṇamāsau cāturmāsyāni brahmaitā vyāhṛtayaḥ //
TS, 1, 6, 10, 22.0 yajñamukha eva brahma kurute //
TS, 1, 7, 5, 40.1 viṣṇumukhā vai devāś chandobhir imāṁ lokān anapajayyam abhyajayan //
TS, 2, 1, 10, 2.1 bhavati mukhata evāsmin tejo dadhāti /
TS, 3, 4, 8, 2.3 rathamukha ojaskāmasya hotavyā ojo vai rāṣṭrabhṛta ojo ratha ojasaivāsmā ojo 'varunddha ojasvy eva bhavati /
TS, 4, 5, 1, 14.2 niśīrya śalyānām mukhā śivo naḥ sumanā bhava //
TS, 5, 1, 1, 18.1 eti vā eṣa yajñamukhād ṛddhyā yo 'gner devatāyā eti //
TS, 5, 1, 1, 22.1 tenaiva yajñamukhād ṛddhyā agner devatāyai naiti //
TS, 5, 1, 1, 24.1 trivṛtam eva yajñamukhe viyātayati //
TS, 5, 1, 3, 39.1 yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 5, 1, 3, 39.1 yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 5, 1, 3, 40.1 etarhi khalu vā etad yajñamukhaṃ yarhy enad āhutir aśnute //
TS, 5, 1, 6, 50.1 prajāpatinā yajñamukhena saṃmitām //
TS, 5, 1, 8, 34.1 tābhir vai sa mukhata ātmānam āprīṇīta //
TS, 5, 1, 8, 36.1 yajñam evaitābhir mukhata āprīṇāti //
TS, 5, 1, 11, 6.1 antarā mitrāvaruṇā carantī mukhaṃ yajñānām abhi saṃvidāne /
TS, 5, 2, 1, 1.1 viṣṇumukhā vai devāś chandobhir imāṃllokān anapajayyam abhyajayan /
TS, 5, 2, 7, 2.1 brahmamukhā vai prajāpatiḥ prajā asṛjata //
TS, 5, 2, 7, 3.1 brahmamukhā eva tat prajā yajamānaḥ sṛjate //
TS, 5, 2, 7, 47.1 yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 5, 2, 7, 47.1 yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 5, 2, 7, 48.1 yajñamukhaṃ rukmaḥ //
TS, 5, 2, 7, 49.1 yad rukmaṃ vyāghārayati yajñamukhād eva rakṣāṃsy apahanti //
TS, 5, 2, 8, 76.1 prajāpatinā yajñamukhena saṃmitam //
TS, 5, 3, 3, 11.1 yajñamukhaṃ vai trivṛt //
TS, 5, 3, 3, 12.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 3, 27.1 dvau trivṛtāv abhipūrvaṃ yajñamukhe viyātayati //
TS, 5, 3, 3, 41.1 gāyatrī yajñamukham //
TS, 5, 3, 3, 42.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 3, 55.1 yajñamukhaṃ vāc //
TS, 5, 3, 3, 56.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 4, 2.1 yajñamukhaṃ vā agniḥ //
TS, 5, 3, 4, 3.1 yajñamukhaṃ dīkṣā //
TS, 5, 3, 4, 4.1 yajñamukham brahma //
TS, 5, 3, 4, 5.1 yajñamukhaṃ trivṛt //
TS, 5, 3, 4, 6.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 4, 32.1 yajñamukhaṃ vai vasavaḥ //
TS, 5, 3, 4, 33.1 yajñamukhaṃ rudrāḥ //
TS, 5, 3, 4, 34.1 yajñamukhaṃ caturviṃśaḥ //
TS, 5, 3, 4, 35.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 4, 57.1 yajñamukhaṃ vai dhartraḥ //
TS, 5, 3, 4, 58.1 yajñamukhaṃ catuṣṭomaḥ //
TS, 5, 3, 4, 59.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 8, 11.0 teja eva mukhato dhatte //
TS, 5, 4, 5, 2.0 paṅktyāhutyā yajñamukham ārabhate //
TS, 5, 4, 9, 30.0 bhuvanasya pata iti rathamukhe pañcāhutīr juhoti //
TS, 5, 5, 3, 16.0 mukhata evainam āhutaya ṛcchanti //
TS, 6, 1, 4, 8.0 mukhena saṃmito bhavati //
TS, 6, 1, 4, 9.0 mukhata evāsmā ūrjaṃ dadhāti //
TS, 6, 1, 4, 10.0 tasmān mukhata ūrjā bhuñjate //
TS, 6, 1, 6, 31.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī yajñamukham parīyāyeti //
TS, 6, 1, 6, 32.0 yad evādaḥ somam āharat tasmād yajñamukham paryait //
TS, 6, 1, 6, 34.0 padbhyāṃ dve savane samagṛhṇān mukhenaikam //
TS, 6, 1, 6, 35.0 yam mukhena samagṛhṇāt tad adhayat //
TS, 6, 2, 3, 16.0 yad anyām āhutim purastāj juhuyād anyan mukhaṃ kuryāt //
TS, 6, 2, 11, 35.0 prāṇā uparavā hanū adhiṣavaṇe jihvā carma grāvāṇo dantā mukham āhavanīyo nāsikottaravedir udaraṃ sadaḥ //
TS, 6, 2, 11, 36.0 yadā khalu vai jihvayā datsv adhikhādaty atha mukhaṃ gacchati //
TS, 6, 2, 11, 37.0 yadā mukhaṃ gacchaty athodaraṃ gacchati //
TS, 6, 2, 11, 39.0 yo vai virājo yajñamukhe dohaṃ veda duha evainām //
TS, 6, 3, 3, 6.9 aṣṭāśrir bhavaty aṣṭākṣarā gāyatrī tejo gāyatrī gāyatrī yajñamukhaṃ tejasaiva gāyatriyā yajñamukhena saṃmitaḥ //
TS, 6, 3, 3, 6.9 aṣṭāśrir bhavaty aṣṭākṣarā gāyatrī tejo gāyatrī gāyatrī yajñamukhaṃ tejasaiva gāyatriyā yajñamukhena saṃmitaḥ //
TS, 6, 5, 3, 10.0 ubhayatomukham ṛtupātram bhavati //
TS, 6, 5, 3, 11.0 ko hi tad veda yata ṛtūnām mukham //
TS, 6, 6, 1, 42.0 agnimukhān evartūn prīṇāti //
Taittirīyopaniṣad
TU, 3, 10, 1.5 etadvai mukhato 'nnaṃ rāddham /
TU, 3, 10, 1.6 mukhato 'smā annaṃ rādhyate /
Taittirīyāraṇyaka
TĀ, 5, 3, 4.5 prajāpatinā yajñamukhena saṃmitam /
TĀ, 5, 10, 3.6 mukham uttaravediḥ /
TĀ, 5, 10, 3.7 śīrṣṇaiva mukhaṃ saṃdadhāty annādyāya /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 2, 6.0 aṅguṣṭhamadhyamābhyāṃ sarvatīrthairvā mukhaṃ mārṣṭyaṅguṣṭhānāmikābhyāṃ cakṣuṣī aṅguṣṭhapradeśinībhyāṃ nāsikāmaṅguṣṭhakaniṣṭhikābhyāṃ śrotre //
VaikhGS, 1, 2, 10.0 ṛgvedaḥ prīṇātu yajurvedaḥ prīṇātu sāmavedaḥ prīṇātviti trir apaḥ pītvātharvavedaḥ prīṇātvitihāsavedaḥ prīṇātu candramāḥ prīṇātviti tridhā mukhaṃ mārṣṭi //
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 9, 2.0 brāhmaṃ prāṅmukham āsīna eto nvindramityagnyālayaṃ prokṣya mayi devā ityādibhiś caturdiśaṃ darbhānukṣayet //
VaikhGS, 1, 15, 4.0 tadagnimukhamiti brahmavādino vadanti //
VaikhGS, 2, 1, 3.0 tasyā mukhaṃ sarvadevapitṛdaivatyaṃ nāndīmukhamabhyudayaśrāddhaṃ daivikavatkaroti //
VaikhGS, 2, 6, 1.0 tato vidhivadācamanaṃ kārayitvā sadasyānanujñāpya devasya tveti bāhū ālabhyottare prāṅmukhaḥ prāṅmukham upanayīta //
VaikhGS, 2, 6, 1.0 tato vidhivadācamanaṃ kārayitvā sadasyānanujñāpya devasya tveti bāhū ālabhyottare prāṅmukhaḥ prāṅmukham upanayīta //
VaikhGS, 2, 9, 2.0 caturthe pañcame saptame vā puṇye puṃnāmni nakṣatre śiṣyam ācāntaṃ puṇyāhaṃ vācayitvāgniṃ paristīrya prāṅmukham upaveśayati //
VaikhGS, 2, 11, 2.0 citaḥ stha paricitaḥ sthetyādinānuvākena śiro 'hatena vāsasāveṣṭayedyathainamahaḥ sūryo nābhitapenmukham asya //
VaikhGS, 2, 12, 5.0 atha prāṅmukham udaṅmukhaṃ vā brahmāñjaliṃ kārayitvā dakṣiṇam adhyāsīnaṃ vedānvedau vedaṃ vā sūtrasahitam adhyāpayati //
VaikhGS, 2, 12, 5.0 atha prāṅmukham udaṅmukhaṃ vā brahmāñjaliṃ kārayitvā dakṣiṇam adhyāsīnaṃ vedānvedau vedaṃ vā sūtrasahitam adhyāpayati //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 3, 1.0 tataḥ saha snātāyā vadhvā navavastrālaṃkārāyāḥ puṇyāhānte pāṇiṃ gṛhītvā sumaṅgalīr iyaṃ vadhūr ity agniśālām āgatya prāṅmukham āsayitvā tasyai śuddhāmbaraveṣaḥ kūrcaṃ dadāti //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 5, 4.0 tatra prāṅmukham udaṅmukhaṃ vā vadhūmupaveśya patiriha gāvaḥ prajāyadhvamiti paścān niṣīdeta //
VaikhGS, 3, 5, 4.0 tatra prāṅmukham udaṅmukhaṃ vā vadhūmupaveśya patiriha gāvaḥ prajāyadhvamiti paścān niṣīdeta //
VaikhGS, 3, 8, 5.0 suprajāstvāyety upagamanaṃ saṃ no mana ity āliṅganam imāmanuvrateti vadhūmukhekṣaṇam ity eke //
VaikhGS, 3, 15, 7.0 suvarṇaṃ darbheṇa baddhvāntardhāya ghṛtaṃ bhūr ṛca iti prāṅmukhaṃ prāśayati //
VaikhGS, 3, 22, 4.0 prāṅmukhaṃ maṅgalayuktaṃ kumāraṃ viṣṭaramāropya bhūr apām iti pāyasam annaṃ prāśayet //
VaikhGS, 3, 22, 12.0 āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 9.0 amṛtāhutim ity āyatane pratiṣṭhāpayaty agnim agnau svāheti sāyaṃ pratyaṅmukhaḥ sūryam agnau svāheti prātaḥ prāṅmukhaḥ //
VaikhŚS, 2, 1, 9.0 amṛtāhutim ity āyatane pratiṣṭhāpayaty agnim agnau svāheti sāyaṃ pratyaṅmukhaḥ sūryam agnau svāheti prātaḥ prāṅmukhaḥ //
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 10, 8, 5.0 devas tvā savitā madhvānaktv ity agreṇāhavanīyam aniruptenājyena yajamānaḥ prācyāṃ pratyaṅmukhas tiṣṭhan yūpaśakalenānakti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 15, 9.0 antarā yūpam āhavanīyaṃ ca pratiprasthātā vapām āhṛtya dakṣiṇata udaṅmukho vapāṃ śrapayati //
VaikhŚS, 10, 21, 7.0 adhvaryuḥ pratyākramya juhvā triḥ svarum aktvāhavanīye purastāt pratyaṅmukhas tiṣṭhan dyāṃ te dhūmo gacchatv ity anūyājānte juhvā svaruṃ juhoti //
Vaitānasūtra
VaitS, 1, 1, 9.2 sphyasaṃmārgapāṇes tiṣṭhato dakṣiṇāmukhasya //
VaitS, 1, 4, 17.1 yajamāna udapātre 'ñjalāv āsikte saṃ varcaseti mukhaṃ vimārṣṭi //
VaitS, 2, 3, 8.1 samiduttarāṃ srucaṃ mukhasaṃmitām udgṛhyāhavanīyam abhiprakrāmati idam ahaṃ yajamānaṃ svargaṃ lokam unnayāmīti //
VaitS, 2, 5, 12.2 pitryāyāṃ prāṅmukho brahmā hutvā homān purogamān /
VaitS, 3, 5, 3.1 yatrāhādhvaryur agnīd devapatnīr vyācakṣveti tadapareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe /
VaitS, 3, 8, 1.3 pratyaṅmukho hotṛmaitrāvaruṇabrāhmaṇācchaṃsipotṛneṣṭracchāvākānāṃ dhiṣṇyeṣu mārjālīye //
VaitS, 3, 10, 16.1 ahiṅkāram anurūpāyokthamukhāya paridhānīyāyai /
VaitS, 3, 11, 2.1 ayam u tvā vicarṣaṇa ity ukthamukham /
VaitS, 3, 12, 12.1 indraḥ pūrbhid ātirad ity ukthamukhaṃ pacchaḥ prativītatamayā //
VaitS, 4, 1, 7.1 pra maṃhiṣṭhāya bṛhate bṛhadraya ity ukthamukham //
Vasiṣṭhadharmasūtra
VasDhS, 3, 41.1 dantavad dantasakteṣu yaccāntarmukhe bhaven nigirann eva tacchucir iti //
VasDhS, 3, 46.1 prasāritaṃ ca yat paṇyaṃ ye doṣāḥ strīmukheṣu ca //
VasDhS, 4, 2.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
VasDhS, 4, 13.1 savyetarābhyāṃ pāṇibhyām udakakriyāṃ kurvīrann ayugmāsu dakṣiṇāmukhāḥ //
VasDhS, 6, 10.1 ubhe mūtrapurīṣe divā kuryād udaṅmukhaḥ /
VasDhS, 6, 13.2 yathāsukhamukhaḥ kuryāt prāṇabādhābhayeṣu ca //
VasDhS, 12, 13.1 pariveṣṭitaśirā bhūmim ayajñiyais tṛṇair antardhāya mūtrapurīṣe kuryād udaṅmukhaś cāhani naktaṃ dakṣiṇāmukhaḥ sandhyām āsītottaram //
VasDhS, 12, 13.1 pariveṣṭitaśirā bhūmim ayajñiyais tṛṇair antardhāya mūtrapurīṣe kuryād udaṅmukhaś cāhani naktaṃ dakṣiṇāmukhaḥ sandhyām āsītottaram //
VasDhS, 12, 18.1 prāṅmukho 'nnāni bhuñjīta //
VasDhS, 12, 27.1 nāgniṃ mukhenopadhamet //
VasDhS, 14, 26.1 mārjāramukhasaṃspṛṣṭaṃ śuci eva hi tad bhavet //
VasDhS, 17, 1.2 pitā putrasya jātasya paśyeccej jīvato mukham //
VasDhS, 20, 13.1 gurutalpagaḥ savṛṣaṇaṃ śiśnam uddhṛtyāñjalāv ādhāya dakṣiṇāmukho gacched yatraiva pratihanyāt tatra tiṣṭhed ā pralayam //
VasDhS, 28, 9.1 ajāśvā mukhato medhyā gāvo medhyās tu sarvataḥ //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
VasDhS, 30, 6.3 vedendhanasamṛddheṣu hutaṃ vipramukhāgniṣu //
VasDhS, 30, 7.2 variṣṭham agnihotrāt tu brāhmaṇasya mukhe hutam //
Vārāhagṛhyasūtra
VārGS, 2, 1.0 prāṅmukham udaṅmukhaṃ vā sūtikālayaṃ kalpayitvā dhruvaṃ prapadye śubhaṃ prapadya āśāṃ prapadya iti kāle prapādayet //
VārGS, 2, 1.0 prāṅmukham udaṅmukhaṃ vā sūtikālayaṃ kalpayitvā dhruvaṃ prapadye śubhaṃ prapadya āśāṃ prapadya iti kāle prapādayet //
VārGS, 5, 33.0 taṃ mā saṃsṛja varcaseti mukhaṃ parimṛjīta //
VārGS, 5, 35.0 tejasā mā samaṅgdhi varcasā mā samaṅgdhi brahmavarcasena mā samaṅgdhīti mukhaṃ parimṛjīta //
VārGS, 9, 3.3 śundha śiro mukhaṃ māsyāyuḥ pramoṣīḥ /
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
VārGS, 13, 2.1 ājyaśeṣeṇa pāṇī pralipya kanyāyā mukhaṃ saṃmārṣṭi priyāṃ karomi pataye devarāṇāṃ śvaśurāya ca /
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 9.1 prāṅmukhaḥ karma kuryād ā caturthāt karmaṇaḥ prasaṃpaśyan //
VārŚS, 1, 1, 1, 53.1 mukhenāsekaṃ haviṣo vyṛṣan yaṃ dviṣyāt tam āhutiṣu hūyamānāsu manasā dhyāyet //
VārŚS, 1, 1, 4, 12.1 yā sarasvatī veśabhagīneti mukhaṃ vimṛṣṭe //
VārŚS, 1, 1, 4, 20.3 tena me vājinīvati mukham aṅdhi sarasvati varcasā /
VārŚS, 1, 1, 4, 20.4 iti mukhāni vimṛjate //
VārŚS, 1, 2, 3, 5.1 ekapavitram antardhāyāgniṣṭhād adhi caruṇā vrīhīn nirvapati pūrayitvā nimṛjya kṛṣṇājine 'dhyavahanti prāgdakṣiṇamukhā parāpāvam //
VārŚS, 1, 3, 2, 13.1 āhavanīye gārhapatye vā pratyuṣṭaṃ rakṣa iti pratitapyābhyagre sapārśvāgrair mukhāni mūlair daṇḍān //
VārŚS, 1, 3, 5, 6.1 agreṇa havīṃṣi paścārdhena srucaḥ parihṛtya pratyaṅmukha āsīno hotra iḍāṃ prayacchati //
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
VārŚS, 1, 5, 4, 4.1 abhyudāhṛta upaviśya daśahotrābhimṛśyottarām āhutim upotthāyopaprayanto adhvaram iti prāgudaṅmukhaś caturbhir anuvākair āhavanīyam upatiṣṭheta //
VārŚS, 1, 6, 4, 31.1 uro antarikṣety agnimukhās tīrthenodañco vrajanti //
VārŚS, 1, 6, 7, 23.1 uttarato dakṣiṇāmukha upaviśya tasmin pratiprasthātopayajati gudakāṇḍam ekādaśadhā sambhindann avadāya vaṣaṭkārānteṣv anuyājānām ekaikaṃ hastena juhoti //
VārŚS, 1, 7, 4, 44.1 dakṣiṇāmukho dakṣiṇārdhe juhoti //
VārŚS, 2, 2, 3, 1.1 vasavas tvā rudraiḥ paścāt pāntv iti ghṛtena prokṣati purastāt pratyaṅmukhas tiṣṭhann uttaraiḥ paryāyair anukrāman //
VārŚS, 2, 2, 4, 15.1 sa no bhuvanasya pata iti rathamukhe daśa //
VārŚS, 2, 2, 4, 17.1 pratyaṅmukhe prathamaṃ dve dve dikṣv anuparihāraṃ paścātprāṅmukhe dvitīyam //
VārŚS, 3, 1, 1, 11.0 deva savitariti savanamukheṣu juhoti //
VārŚS, 3, 4, 5, 4.1 vi rakṣo vi mṛdho jahīti mukhaṃ vimṛṣṭe //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 8.0 nopajighret striyaṃ mukhena //
ĀpDhS, 1, 8, 2.0 mālyāliptamukha upaliptakeśaśmaśrur akto 'bhyakto veṣṭityupaveṣṭitī kāñcuky upānahī pādukī //
ĀpDhS, 1, 31, 1.1 prāṅmukho 'nnāni bhuñjīta uccared dakṣiṇāmukhaḥ /
ĀpDhS, 1, 31, 1.1 prāṅmukho 'nnāni bhuñjīta uccared dakṣiṇāmukhaḥ /
ĀpDhS, 1, 31, 1.2 udaṅmukhaḥ mūtraṃ kuryāt pratyakpādāvanejanam iti //
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
ĀpDhS, 2, 15, 7.0 keśān prakīrya pāṃsūn opyaikavāsaso dakṣiṇāmukhāḥ sakṛd upamajjyottīryopaviśanti //
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
ĀpDhS, 2, 19, 10.0 na ca mukhaśabdaṃ kuryāt //
Āpastambagṛhyasūtra
ĀpGS, 19, 7.1 navānāṃ sthālīpākaṃ śrapayitvāgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyo hutvā taṇḍulānāṃ mukhaṃ pūrayitvā gīrtvācamyaudanapiṇḍaṃ saṃvṛtyottareṇa yajuṣāgārastūpa udviddhet //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 2, 1.4 prāṅmukhaḥ prātaḥ //
ĀpŚS, 6, 10, 10.1 iṣe tveti sruṅmukhād avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tveti /
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 28, 11.2 yajño bhūtvā yajñam āsīda svāṃ yoniṃ jātavedo bhuva ājāyamānaḥ sa kṣaya ehīti hastaṃ pratāpya mukhāyāharate //
ĀpŚS, 7, 28, 7.0 ṛtuvyāvṛttau sūyavasa āvṛttimukha āvṛttimukhe vā //
ĀpŚS, 7, 28, 7.0 ṛtuvyāvṛttau sūyavasa āvṛttimukha āvṛttimukhe vā //
ĀpŚS, 16, 21, 10.1 prācīm upadadhāti pratīcīm upadadhātīti kartur mukhavādaḥ //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 25, 1.1 madhu vātā ṛtāyata iti tisṛbhir dadhnā madhumiśreṇa kūrmam abhyajya mahī dyauḥ pṛthivī ca na iti purastāt svayamātṛṇṇāyāḥ pratyañcaṃ jīvantaṃ prāṅmukha upadadhāti //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 18, 5, 18.1 mukhato 'bhighnanti //
ĀpŚS, 18, 12, 9.1 prati tyan nāma rājyam adhāyīti vāruṇībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
ĀpŚS, 19, 6, 3.1 tasmin vaidalaṃ śuṇḍāmukham avadadhāti //
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 19, 12, 26.1 jaghanenāgniṃ prāṅmukha upaviśya saṃcitokthyena hotānuśaṃsati bhūr bhuvaḥ svar ity anuvākena //
ĀpŚS, 19, 13, 8.1 tāsāṃ saṃsrāveṇa yajamāno mukhaṃ vimṛṣṭe rājñī virājñīty anuvākena //
ĀpŚS, 19, 25, 20.1 kṛṣṇo 'śvaḥ purastāt pratyaṅmukho 'vasthito bhavati //
ĀpŚS, 20, 20, 7.4 vi manyum indra vṛtrahann amitrasyābhidāsata iti vaimṛdhībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 10, 16.0 tasmāt puruṣasya pratyaṅmukhasyāsīnasya dakṣiṇam akṣy uttaram bhavaty uttaraṃ dakṣiṇam //
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 1, 18, 5.0 śuddhiṃ śiro mukham māsyāyuḥ pramoṣīr iti //
ĀśvGS, 1, 20, 2.0 samanvārabdhe hutvottarato 'gneḥ prāṅmukha ācāryo 'vatiṣṭhate //
ĀśvGS, 1, 20, 3.0 purastāt pratyaṅmukha itaraḥ //
ĀśvGS, 1, 21, 2.1 samidham ādhāyāgnim upaspṛśya mukhaṃ nimārṣṭi tris tejasā mā samanajmīti //
ĀśvGS, 2, 3, 7.1 paścād agneḥ svastaraḥ svāstīrṇas tasminn upaviśya syonā pṛthivi bhaveti japitvā saṃviśet sāmātyaḥ prākśirā udaṅmukhaḥ //
ĀśvGS, 2, 3, 12.1 etāṃ dakṣiṇāmukhāḥ pratyaṅmukhā udaṅmukhāś caturtham //
ĀśvGS, 2, 3, 12.1 etāṃ dakṣiṇāmukhāḥ pratyaṅmukhā udaṅmukhāś caturtham //
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
ĀśvGS, 3, 7, 6.0 prāṅmukhas tiṣṭhann ā maṇḍaladarśanāt //
ĀśvGS, 3, 8, 11.0 anulepanena pāṇī pralipya mukham agre brāhmaṇo 'nulimpet //
ĀśvGS, 4, 3, 20.0 anustaraṇyā vapām utkhidya śiromukhaṃ pracchādayed agner varma pari gobhir vyayasveti //
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā //
ĀśvGS, 4, 7, 15.2 hiraṇyavarṇā yajñiyās tā na āpaḥ śaṃ syonā bhavantv iti saṃsravān samavanīya tābhir adbhiḥ putrakāmo mukham anakti //
ĀśvGS, 4, 7, 22.1 agnimukhā vai devāḥ pāṇimukhāḥ pitara iti ha brāhmaṇam //
ĀśvGS, 4, 7, 22.1 agnimukhā vai devāḥ pāṇimukhāḥ pitara iti ha brāhmaṇam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 8.1 eta evāhitāgnaya iṣṭaprathamayajñā gṛhapatisaptadaśā dīkṣitvā samopyāgnīṃs tanmukhāḥ sattrāṇy āsate //
ĀśvŚS, 4, 1, 11.1 agnir mukham iti ca yājyānuvākyayoḥ //
ĀśvŚS, 4, 2, 3.1 agnir mukhaṃ prathamo devatānāṃ saṃgatānām uttamo viṣṇur āsīt /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 3.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tadyajñamukhād evaitannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 1, 3, 1, 5.2 te 'surarakṣasebhya āsaṃgād bibhayāṃcakrus tad yajñamukhād evaitan nāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 1, 4, 1, 10.2 videgho ha māthavo 'gniṃ vaiśvānaram mukhe babhāra tasya gotamo rāhūgaṇa ṛṣiḥ purohita āsa tasmai ha smāmantryamāṇo na pratiśṛṇoti nenme 'gnirvaiśvānaro mukhān niṣpadyātā iti //
ŚBM, 1, 4, 1, 10.2 videgho ha māthavo 'gniṃ vaiśvānaram mukhe babhāra tasya gotamo rāhūgaṇa ṛṣiḥ purohita āsa tasmai ha smāmantryamāṇo na pratiśṛṇoti nenme 'gnirvaiśvānaro mukhān niṣpadyātā iti //
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 18.2 gotamo rāhūgaṇaḥ kathaṃ nu na āmantryamāṇo na pratyaśrauṣīriti sa hovācāgnirme vaiśvānaro mukhe 'bhūt sa nenme mukhānniṣpadyātai tasmāt te na pratiśrauṣamiti //
ŚBM, 1, 4, 1, 18.2 gotamo rāhūgaṇaḥ kathaṃ nu na āmantryamāṇo na pratyaśrauṣīriti sa hovācāgnirme vaiśvānaro mukhe 'bhūt sa nenme mukhānniṣpadyātai tasmāt te na pratiśrauṣamiti //
ŚBM, 1, 4, 1, 19.2 yatraiva tvaṃ ghṛtasnav īmaha ity abhivyāhārṣīs tadeva me ghṛtakīrtāvagnirvaiśvānaro mukhād udajvālīt taṃ nāśakaṃ dhārayituṃ sa me mukhānnirapādīti //
ŚBM, 1, 4, 1, 19.2 yatraiva tvaṃ ghṛtasnav īmaha ity abhivyāhārṣīs tadeva me ghṛtakīrtāvagnirvaiśvānaro mukhād udajvālīt taṃ nāśakaṃ dhārayituṃ sa me mukhānnirapādīti //
ŚBM, 2, 2, 4, 1.5 so 'gnim eva mukhāj janayāṃcakre /
ŚBM, 2, 2, 4, 1.6 tad yad enam mukhād ajanayata tasmād annādo 'gniḥ /
ŚBM, 3, 2, 1, 34.1 mukhasaṃmito bhavati /
ŚBM, 3, 2, 1, 34.2 etāvadvai vīryaṃ sa yāvadeva vīryaṃ tāvāṃstadbhavati yanmukhasaṃmitaḥ //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 5, 5.1 atha mukhaṃ vimṛṣṭe /
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 5, 4, 2.2 triśīrṣā ṣaḍakṣa āsa tasya trīṇyeva mukhānyāsustadyadevaṃrūpa āsa tasmādviśvarūpo nāma //
ŚBM, 5, 5, 4, 3.1 tasya somapānamevaikam mukhamāsa /
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 2, 2, 18.2 eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate //
ŚBM, 6, 3, 1, 27.2 trivṛddhyagnir aśvābhidhānīkṛtā bhavanti sarvato vā aśvābhidhānī mukham pariśete sarvato yonirgarbham pariśete yonirūpametatkriyate //
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 10, 2, 3, 2.5 vajreṇaivaitad vīryeṇa yajamānaḥ purastād yajñamukhād rakṣāṃsi nāṣṭrā apahanti //
ŚBM, 10, 5, 2, 12.5 tasmād u haitat suṣupuṣaḥ śleṣmaṇam iva mukhaṃ bhavati /
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 8, 2.0 kāya svāhā kasmai svāhā katamasmai svāheti prājāpatyam mukhyaṃ karoti prajāpatimukhābhirevainaṃ devatābhir udyacchati //
ŚBM, 13, 2, 2, 2.0 aśvaṃ tūparaṃ gomṛgamiti tānmadhyame yūpa ālabhate senāmukhamevāsyaitena saṃśyati tasmādrājñaḥ senāmukham bhīṣmam bhāvukam //
ŚBM, 13, 2, 2, 2.0 aśvaṃ tūparaṃ gomṛgamiti tānmadhyame yūpa ālabhate senāmukhamevāsyaitena saṃśyati tasmādrājñaḥ senāmukham bhīṣmam bhāvukam //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 7, 1, 3.3 agnimukhā u vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 8, 3, 11.2 yāvān udbāhuḥ puruṣas tāvat kṣatriyasya kuryān mukhadaghnam brāhmaṇasyopasthadaghnaṃ striyā ūrudaghnam vaiśyasyāṣṭhīvaddaghnaṃ śūdrasya /
ŚBM, 13, 8, 4, 6.5 agnimukhā eva tat pitṛlokāj jīvalokam abhyāyanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 4.1 udite prāṅmukhā gṛhyāḥ pratyaṅmukhā āvahamānā gotranāmānyanukīrtayantaḥ kanyāṃ varayanti //
ŚāṅkhGS, 1, 6, 4.1 udite prāṅmukhā gṛhyāḥ pratyaṅmukhā āvahamānā gotranāmānyanukīrtayantaḥ kanyāṃ varayanti //
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 2.0 gṛbhṇāmi te saubhagatvāya hastam iti dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti sāṅguṣṭham uttānenottānaṃ tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 19, 2.1 gandharvasya viśvāvasor mukham asīty upasthaṃ prajanayiṣyamāṇo 'bhimṛśet //
ŚāṅkhGS, 2, 1, 28.0 hutvā jaghanena agniṃ tiṣṭhataḥ prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 2, 1, 28.0 hutvā jaghanena agniṃ tiṣṭhataḥ prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 2, 5, 9.0 prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 2, 5, 9.0 prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 2, 7, 3.0 prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 2, 7, 3.0 prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 2, 9, 3.0 evaṃ prātaḥ prāṅmukhas tiṣṭhann ā maṇḍaladarśanāt //
ŚāṅkhGS, 2, 12, 4.0 paścād agneḥ purastād ācāryasya prāṅmukhe sthite 'hatena vāsasācāryaḥ pradakṣiṇaṃ mukhaṃ triḥ pariveṣṭya //
ŚāṅkhGS, 2, 12, 4.0 paścād agneḥ purastād ācāryasya prāṅmukhe sthite 'hatena vāsasācāryaḥ pradakṣiṇaṃ mukhaṃ triḥ pariveṣṭya //
ŚāṅkhGS, 2, 12, 11.0 prāgudīcīṃ diśam upaniṣkramya śucau deśe prāṅmukha ācārya upaviśati //
ŚāṅkhGS, 4, 8, 2.0 prāṅ vodaṅ vāsīna ācāryo dakṣiṇata udaṅmukha itaraḥ //
ŚāṅkhGS, 4, 12, 25.0 ahar udaṅmukho naktaṃ dakṣiṇāmukhaḥ //
ŚāṅkhGS, 4, 12, 25.0 ahar udaṅmukho naktaṃ dakṣiṇāmukhaḥ //
ŚāṅkhGS, 6, 3, 2.0 prāṅmukha ācārya upaviśaty udaṅmukhā dakṣiṇata itare yathāpradhānam //
ŚāṅkhGS, 6, 3, 2.0 prāṅmukha ācārya upaviśaty udaṅmukhā dakṣiṇata itare yathāpradhānam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 26.0 yajñamukham aikāhikam eva syāt //
ŚāṅkhĀ, 2, 1, 31.0 so 'yaṃ mukhasya vivaras tena vācaṃ vadati mukhena vai vācaṃ vadati //
ŚāṅkhĀ, 2, 1, 31.0 so 'yaṃ mukhasya vivaras tena vācaṃ vadati mukhena vai vācaṃ vadati //
ŚāṅkhĀ, 4, 9, 2.0 somo rājāsi vicakṣaṇaḥ pañcamukho 'si prajāpatiḥ //
ŚāṅkhĀ, 4, 9, 3.1 brāhmaṇas ta ekaṃ mukhaṃ tena mukhena rājño 'tsi /
ŚāṅkhĀ, 4, 9, 3.1 brāhmaṇas ta ekaṃ mukhaṃ tena mukhena rājño 'tsi /
ŚāṅkhĀ, 4, 9, 3.2 tena mukhena māṃ annādaṃ kuru //
ŚāṅkhĀ, 4, 9, 4.1 rājā ta ekaṃ mukhaṃ tena mukhena viśo 'tsi /
ŚāṅkhĀ, 4, 9, 4.1 rājā ta ekaṃ mukhaṃ tena mukhena viśo 'tsi /
ŚāṅkhĀ, 4, 9, 4.2 tena mukhena māṃ annādaṃ kuru //
ŚāṅkhĀ, 4, 9, 5.1 śyenas ta ekaṃ mukhaṃ tena mukhena pakṣiṇo 'tsi /
ŚāṅkhĀ, 4, 9, 5.1 śyenas ta ekaṃ mukhaṃ tena mukhena pakṣiṇo 'tsi /
ŚāṅkhĀ, 4, 9, 5.2 tena mukhena māṃ annādaṃ kuru //
ŚāṅkhĀ, 4, 9, 6.1 agniṣ ṭa ekaṃ mukhaṃ tena mukhenemaṃ lokam atsi /
ŚāṅkhĀ, 4, 9, 6.1 agniṣ ṭa ekaṃ mukhaṃ tena mukhenemaṃ lokam atsi /
ŚāṅkhĀ, 4, 9, 6.2 tena mukhena māṃ annādaṃ kuru //
ŚāṅkhĀ, 4, 9, 7.1 tvayi pañcamaṃ mukhaṃ tena mukhena sarvāṇi bhūtānyatsi /
ŚāṅkhĀ, 4, 9, 7.1 tvayi pañcamaṃ mukhaṃ tena mukhena sarvāṇi bhūtānyatsi /
ŚāṅkhĀ, 4, 9, 7.2 tena mukhena mām annādaṃ kuru /
ŚāṅkhĀ, 5, 1, 15.0 nāsya pāpaṃ cakruṣo mukhān nīlaṃ vyetīti //
ŚāṅkhĀ, 8, 9, 6.0 tad yathāsyai mukhanāsike akṣiṇī ity evam amuṣyāś chidrāṇi //
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //
Ṛgveda
ṚV, 4, 39, 6.2 surabhi no mukhā karat pra ṇa āyūṃṣi tāriṣat //
ṚV, 6, 75, 15.1 ālāktā yā ruruśīrṣṇy atho yasyā ayo mukham /
ṚV, 8, 43, 10.2 niṃsānaṃ juhvo mukhe //
ṚV, 10, 90, 11.2 mukhaṃ kim asya kau bāhū kā ūrū pādā ucyete //
ṚV, 10, 90, 12.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
ṚV, 10, 90, 13.2 mukhād indraś cāgniś ca prāṇād vāyur ajāyata //
Ṛgvedakhilāni
ṚVKh, 2, 12, 4.2 oṣṭhau ca dantāś ca tathaiva jihvā me taccharīraṃ mukharatnakośam //
ṚVKh, 4, 6, 4.2 lakṣmī rāṣṭrasya yā mukhe tayā mām indra saṃ sṛja //
Arthaśāstra
ArthaŚ, 1, 16, 13.1 taṃ brūyāt dūtamukhā hi rājānaḥ tvaṃ cānye ca //
ArthaŚ, 2, 3, 30.1 mukhasamaḥ saṃkramaḥ saṃhāryo bhūmimayo vā nirudake //
ArthaŚ, 2, 3, 31.1 prākārasamaṃ mukham avasthāpya tribhāgagodhāmukhaṃ gopuraṃ kārayet //
ArthaŚ, 2, 3, 31.1 prākārasamaṃ mukham avasthāpya tribhāgagodhāmukhaṃ gopuraṃ kārayet //
ArthaŚ, 2, 4, 4.1 rājamārgadroṇamukhasthānīyarāṣṭravivītapathāḥ samyānīyavyūhaśmaśānagrāmapathāś cāṣṭadaṇḍāḥ //
ArthaŚ, 2, 4, 7.1 vāstuhṛdayād uttare navabhāge yathoktavidhānam antaḥpuraṃ prāṅmukham udaṅmukhaṃ vā kārayet //
ArthaŚ, 2, 4, 7.1 vāstuhṛdayād uttare navabhāge yathoktavidhānam antaḥpuraṃ prāṅmukham udaṅmukhaṃ vā kārayet //
ArthaŚ, 2, 5, 7.1 koṣṭhāgāre varṣamānam aratnimukhaṃ kuṇḍaṃ sthāpayet //
ArthaŚ, 2, 6, 10.1 mūlyaṃ bhāgo vyājī parighaḥ kᄆptaṃ rūpikam atyayaścāyamukham //
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
ArthaŚ, 2, 7, 1.1 akṣapaṭalam adhyakṣaḥ prāṅmukham udaṅmukhaṃ vā vibhaktopasthānaṃ nibandhapustakasthānaṃ kārayet //
ArthaŚ, 2, 7, 1.1 akṣapaṭalam adhyakṣaḥ prāṅmukham udaṅmukhaṃ vā vibhaktopasthānaṃ nibandhapustakasthānaṃ kārayet //
ArthaŚ, 2, 7, 31.1 vyuṣṭadeśakālamukhotpattyanuvṛttipramāṇadāyakadāpakanibandhakapratigrāhakaiś cāyaṃ samānayet //
ArthaŚ, 2, 7, 32.1 vyuṣṭadeśakālamukhalābhakāraṇadeyayogapramāṇājñāpakoddhārakavidhātṛkapratigrāhakaiś ca vyayaṃ samānayet //
ArthaŚ, 2, 7, 33.1 vyuṣṭadeśakālamukhānuvartanarūpalakṣaṇapramāṇanikṣepabhājanagopāyakaiś ca nīvīṃ samānayet //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 12, 19.1 kṛtabhāṇḍavyavahāram ekamukham atyayaṃ cānyatra kartṛkretṛvikretṝṇāṃ sthāpayet //
ArthaŚ, 2, 12, 36.2 evaṃ sarveṣu paṇyeṣu sthāpayen mukhasaṃgraham //
ArthaŚ, 2, 16, 4.1 svabhūmijānāṃ rājapaṇyānām ekamukhaṃ vyavahāraṃ sthāpayet parabhūmijānām anekamukham //
ArthaŚ, 2, 16, 4.1 svabhūmijānāṃ rājapaṇyānām ekamukhaṃ vyavahāraṃ sthāpayet parabhūmijānām anekamukham //
ArthaŚ, 2, 16, 8.1 bahumukhaṃ vā rājapaṇyaṃ vaidehakāḥ kṛtārghaṃ vikrīṇīran //
ArthaŚ, 2, 16, 14.1 paṇyādhiṣṭhātāraḥ paṇyamūlyam ekamukhaṃ kāṣṭhadroṇyām ekacchidrāpidhānāyāṃ nidadhyuḥ //
ArthaŚ, 2, 18, 7.1 śaktiprāsakuntahāṭakabhiṇḍipālaśūlatomaravarāhakarṇakaṇayakarpaṇatrāsikādīni ca hulamukhāni //
ArthaŚ, 2, 18, 11.1 teṣāṃ mukhāni chedanabhedanatāḍanāny āyasāsthidāravāṇi //
ArthaŚ, 2, 25, 1.1 surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vā vikrayakrayavaśena vā //
ArthaŚ, 2, 25, 1.1 surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vā vikrayakrayavaśena vā //
ArthaŚ, 4, 2, 33.1 paṇyabāhulyāt paṇyādhyakṣaḥ sarvapaṇyānyekamukhāni vikrīṇīta //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 7, 8.1 śyāvapāṇipādadantanakhaṃ śithilamāṃsaromacarmāṇaṃ phenopadigdhamukhaṃ viṣahataṃ vidyāt //
ArthaŚ, 14, 2, 12.1 kṛṣṇasarpamukhe gṛhagolikāmukhe vā saptarātroṣitā guñjāḥ kuṣṭhayogaḥ //
ArthaŚ, 14, 2, 12.1 kṛṣṇasarpamukhe gṛhagolikāmukhe vā saptarātroṣitā guñjāḥ kuṣṭhayogaḥ //
ArthaŚ, 14, 3, 67.1 udakāhibhastrām ucchvāsamṛttikayā striyāḥ puruṣasya vā pūrayennāsikābandhanaṃ mukhagrahaśca //
Avadānaśataka
AvŚat, 1, 5.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 2, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 3, 3.28 so 'py āttamanāttamanāḥ pūrvakāyam atyunnamayya dakṣiṇaṃ bāhum abhiprasārya udānam udānayati apy evāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam /
AvŚat, 3, 9.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 4, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 6, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 7, 8.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 8, 5.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 9, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 10, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 17, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 20, 2.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 21, 2.19 tasya mukhāt padmagandho vāti śarīrācca candanagandhaḥ /
AvŚat, 22, 2.2 dharmatā khalu yasmin samaye bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 23, 4.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
Aṣṭasāhasrikā
ASāh, 3, 7.5 tasyaivaṃ bhavati sacedahaṃ vyāpādamutpādayiṣyāmi tenendriyāṇi me paribhetsyante mukhavarṇaś ca me dhakṣyate /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 9, 7.44 śūnyatānimittāpraṇihitapāramiteyaṃ bhagavan trivimokṣamukhānupalabdhitāmupādāya /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 8.1 mukhanāsikāvacano 'nunāsikaḥ //
Aṣṭādhyāyī, 4, 1, 58.0 nakhamukhāt sañjñāyām //
Aṣṭādhyāyī, 6, 2, 167.0 mukhaṃ svāṅgaṃ //
Buddhacarita
BCar, 1, 31.2 mukhaiḥ praphullaiścakitaiśca dīptaiḥ bhītaprasannaṃ nṛpametya procuḥ //
BCar, 2, 54.2 dṛṣṭvā kathaṃ putramukhaṃ suto me vanaṃ na yāyāditi nāthamānaḥ //
BCar, 3, 19.2 strīṇāṃ virejurmukhapaṅkajāni saktāni harmyeṣviva paṅkajāni //
BCar, 3, 21.2 mukhāni rejuḥ pramadottamānāṃ baddhāḥ kalāpā iva paṅkajānām //
BCar, 4, 31.1 kācittāmrādharoṣṭhena mukhenāsavagandhinā /
BCar, 5, 53.1 maṇikuṇḍaladaṣṭapattralekhaṃ mukhapadmaṃ vinataṃ tathāparasyāḥ /
BCar, 6, 65.1 chandaṃ tataḥ sāśrumukhaṃ visṛjya kāṣāyasambhṛddhṛtikīrtibhṛtsaḥ /
BCar, 7, 1.1 tato visṛjyāśrumukhaṃ rudantaṃ chandaṃ vanacchandatayā nirāsthaḥ /
BCar, 8, 21.1 vilambakeśyo malināṃśukāmbarā nirañjanairbāṣpahatekṣaṇairmukhaiḥ /
BCar, 8, 22.1 araktatāmraiś caraṇair anūpurair akuṇḍalair ārjavakandharair mukhaiḥ /
BCar, 8, 26.1 adhīramanyāḥ patiśokamūrchitā vilocanaprasravaṇairmukhaiḥ striyaḥ /
BCar, 8, 27.1 mukhaiśca tāsāṃ nayanāmbutāḍitai rarāja tadrājaniveśanaṃ tadā /
BCar, 8, 67.1 abhāginī yadyahamāyatekṣaṇaṃ śucismitaṃ bharturudīkṣituṃ mukham /
BCar, 8, 71.2 mahāravindairiva vṛṣṭitāḍitairmukhaiḥ sabāṣpair vanitā vicukruśuḥ //
BCar, 8, 82.2 samadhṛtamidamūcaturyathāvanna ca paritaptamukhau na cāpyaśokau //
BCar, 10, 8.1 bhruvau lalāṭaṃ mukhamīkṣaṇe vā vapuḥ karau vā caraṇau gatiṃ vā /
BCar, 11, 1.1 athaivamukto magadhādhipena suhṛnmukhena pratikūlamartham /
BCar, 11, 7.2 bandhūn priyānaśrumukhānvihāya prāgeva kāmān aśubhasya hetūn //
BCar, 13, 19.2 ekekṣaṇā naikamukhās triśīrṣā lambodarāścaiva pṛṣodarāśca //
BCar, 13, 20.2 karaṅkavaktrā bahumūrtayaśca bhagnārdhavaktrāśca mahāmukhāśca //
BCar, 13, 24.2 prahṛṣṭavaktrā bhṛkuṭīmukhāśca tejoharāścaiva manoharāśca //
BCar, 13, 44.1 athāpare nirjigilur mukhebhyaḥ sarpān vijīrṇebhya iva drumebhyaḥ /
BCar, 14, 28.1 sūcīchidropamamukhāḥ parvatopamakukṣayaḥ /
Carakasaṃhitā
Ca, Sū., 5, 29.2 hanumanyāgrahaḥ kaṇḍūḥ krimayaḥ pāṇḍutā mukhe //
Ca, Sū., 5, 47.1 ghrāṇenāsyena kaṇṭhasthe mukhena ghrāṇapo vamet /
Ca, Sū., 5, 61.2 mukhaṃ prasannopacitaṃ svaraḥ snigdhaḥ sthiro mahān //
Ca, Sū., 7, 42.1 dve adhaḥ sapta śirasi khāni svedamukhāni ca /
Ca, Sū., 7, 59.1 sumukhāḥ sarvabhūtānāṃ praśāntāḥ śaṃsitavratāḥ /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 17, 13.2 pratiśyāmukhanāsākṣikarṇarogaśirobhramāḥ //
Ca, Sū., 17, 69.1 daurbalyaṃ mukhaśoṣaśca pāṇḍutvaṃ sadanaṃ śramaḥ /
Ca, Sū., 17, 71.2 pipāsā bādhate cāsya mukhaṃ ca pariśuṣyati //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 102.1 pakvaprabhinnāsūrdhvajāsu mukhāt srāvaḥ sravati adhojāsu gudāt ubhayatastu nābhijāsu //
Ca, Sū., 18, 16.2 jantoḥ sa ca sukaṣṭaḥ syāt prasṛtaḥ strīmukhācca yaḥ //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 23.2 saṃgrahaḥ prakṛtirdeśo vikāramukhamīraṇam /
Ca, Sū., 22, 36.1 parvabhedo 'ṅgamardaśca kāsaḥ śoṣo mukhasya ca /
Ca, Sū., 24, 11.2 mukhapāko 'kṣirāgaśca pūtighrāṇāsyagandhitā //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 74.2 mukhastho madhuraścāsyaṃ vyāpnuvaṃllimpatīva ca //
Ca, Sū., 26, 75.1 dantaharṣān mukhāsrāvāt svedanānmukhabodhanāt /
Ca, Sū., 26, 76.1 pralīyan kledaviṣyandamārdavaṃ kurute mukhe /
Ca, Sū., 26, 76.2 yaḥ śīghraṃ lavaṇo jñeyaḥ sa vidāhānmukhasya ca //
Ca, Sū., 26, 77.2 vidahanmukhanāsākṣi saṃsrāvī sa kaṭuḥ smṛtaḥ //
Ca, Sū., 26, 78.2 sa tikto mukhavaiśadyaśoṣaprahlādakārakaḥ //
Ca, Sū., 27, 111.1 mukhapriyaṃ ca rūkṣaṃ ca mūtralaṃ trapusaṃ tv ati /
Ca, Sū., 27, 123.2 tadvat piṇḍālukaṃ vidyāt kandatvācca mukhapriyam /
Ca, Sū., 27, 133.1 nātyuṣṇaṃ guru sampakvaṃ svāduprāyaṃ mukhapriyam /
Ca, Sū., 27, 167.1 rocano dīpanas tīkṣṇaḥ sugandhirmukhaśodhanaḥ /
Ca, Sū., 28, 5.1 teṣāṃ tu malaprasādākhyānāṃ dhātūnāṃ srotāṃsyayanamukhāni /
Ca, Sū., 28, 33.1 vṛddhyā viṣyandanāt pākāt srotomukhaviśodhanāt /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 2, 4.2 tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 104.1 karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamehanaṃ snigdharaktavarṇaṃ śrīmadbhrājiṣṇu raktasārāṇām /
Ca, Śār., 7, 14.2 tadyathā nava snāyuśatāni sapta sirāśatāni dve dhamanīśate catvāri peśīśatāni saptottaraṃ marmaśataṃ dve sandhiśate ekonatriṃśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnām aṇuśaḥ pravibhajyamānānāṃ mukhāgraparimāṇaṃ tāvanti caiva keśaśmaśrulomānīti /
Ca, Śār., 8, 42.1 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ saṃghaṭṭanaṃ karṇayor mūle śītodakenoṣṇodakena vā mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta /
Ca, Śār., 8, 58.1 dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṃ paridhāyaindrīṃ brāhmīṃ śatavīryāṃ sahasravīryām amoghām avyathāṃ śivām ariṣṭāṃ vāṭyapuṣpīṃ viṣvaksenakāntāṃ vā bibhratyoṣadhiṃ kumāraṃ prāṅmukhaṃ prathamaṃ dakṣiṇaṃ stanaṃ pāyayet /
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 19.2 mukhārdham anyathā varṇo mukhārdhe'riṣṭamucyate //
Ca, Indr., 1, 19.2 mukhārdham anyathā varṇo mukhārdhe'riṣṭamucyate //
Ca, Indr., 1, 20.1 sneho mukhārdhe suvyakto raukṣyam ardhamukhe bhṛśam /
Ca, Indr., 1, 20.1 sneho mukhārdhe suvyakto raukṣyam ardhamukhe bhṛśam /
Ca, Indr., 1, 20.2 glānirardhe tathā harṣo mukhārdhe pretalakṣaṇam //
Ca, Indr., 1, 21.2 āturasyāśu jāyante mukhe prāṇān mumukṣataḥ //
Ca, Indr., 7, 18.1 kāmalākṣṇormukhaṃ pūrṇaṃ śaṅkhayormuktamāṃsatā /
Ca, Indr., 8, 12.1 mukhaṃ śabdaśravāvoṣṭhau śuklaśyāvātilohitau /
Ca, Indr., 9, 11.1 peyaṃ pātuṃ na śaknoti kaṇṭhasya ca mukhasya ca /
Ca, Indr., 10, 19.1 dantāḥ kardamadigdhābhā mukhaṃ cūrṇakasannibham /
Ca, Indr., 11, 12.1 hastapādaṃ mukhaṃ cobhe viśeṣādyasya śuṣyataḥ /
Ca, Cik., 2, 13.2 pūrvaṃ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet teṣāṃ rasamaṣṭabhāgāvaśeṣaṃ pūtaṃ sapayaskaṃ pibet sarpiṣāntar mukham abhyajya /
Ca, Cik., 3, 101.1 śvāsaḥ kāsaḥ pratiśyāyo mukhaśoṣo 'tipārśvaruk /
Ca, Cik., 3, 135.1 lālāpraseko hṛllāsaḥ kṣunnāśo virasaṃ mukham /
Ca, Cik., 3, 158.2 tadasya mukhavaiśadyaṃ prakāṅkṣāṃ cānnapānayoḥ //
Ca, Cik., 3, 200.1 tṛṣṇārucipraśamanā mukhavairasyanāśanāḥ /
Ca, Cik., 5, 138.2 bhiṣakkumbhe samāvāpya gulmaṃ ghaṭamukhe nyaset //
Ca, Cik., 22, 8.1 prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam /
Ca, Cik., 22, 9.1 mukhaśoṣasvarabhedabhramasaṃtāpapralāpasaṃstambhān /
Ca, Cik., 2, 1, 19.2 bahumūrtir bahumukho bahuvyūho bahukriyaḥ //
Garbhopaniṣat
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 7.5 ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti te tenāvabhāsenāsphuṭa samānā anyonyaṃ saṃjānanti anyonyaṃ paśyanti anyonyamāhuḥ uttiṣṭha bhadramukhāḥ karmāntāni kārayata āpaṇāni prasārayata divā manyāmahe sūryamabhyudgatam /
LalVis, 3, 8.3 tasyāḥ sarvaromakūpebhyaścandanagandhaṃ pravāti mukhāccotpalagandhaṃ pravāti /
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 4, 3.3 vyavalokayata pūrvadakṣiṇapaścimottarāsv adha ūrdhvaṃ samantāddaśadikṣu aprameyāsaṃkhyeyāgaṇanāsamatikrāntān bodhisattvān ye tuṣitavarabhavanasthāḥ sarve caramabhavābhimukhā devagaṇaparivṛtāścyavanākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ saṃprakāśayanti /
LalVis, 4, 4.1 atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante /
LalVis, 4, 4.2 aṣṭottaramidaṃ mārṣā dharmālokamukhaṃ śataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam /
LalVis, 4, 4.3 katamattadaṣṭottaraśatam yaduta śraddhā mārṣā dharmālokamukham abhedyāśayatāyai saṃvartate /
LalVis, 4, 4.4 prasādo dharmālokamukham āvilacittaprasādanatāyai saṃvartate /
LalVis, 4, 4.5 prāmodyaṃ dharmālokamukhaṃ prasiddhyai saṃvartate /
LalVis, 4, 4.6 prītir dharmālokamukhaṃ cittaviśuddhyai saṃvartate /
LalVis, 4, 4.7 kāyasaṃvaro dharmālokamukhaṃ trikāyapariśuddhyai saṃvartate /
LalVis, 4, 4.8 vāksaṃvaro dharmālokamukhaṃ caturvāgdoṣaparivarjanatāyai saṃvartate /
LalVis, 4, 4.9 manaḥsaṃvaro dharmālokamukham abhidhyāvyāpādamithyādṛṣṭiprahāṇāya saṃvartate /
LalVis, 4, 4.10 buddhānusmṛtir dharmālokamukhaṃ buddhadarśanaviśuddhyai saṃvartate /
LalVis, 4, 4.11 dharmānusmṛtir dharmālokamukhaṃ dharmadeśanāviśuddhyai saṃvartate /
LalVis, 4, 4.12 saṃghānusmṛtir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate /
LalVis, 4, 4.13 tyāgānusmṛtir dharmālokamukhaṃ sarvopadhipratiniḥsargāyai saṃvartate /
LalVis, 4, 4.14 śīlānusmṛtir dharmālokamukhaṃ praṇidhānaparipūrtyai saṃvartate /
LalVis, 4, 4.15 devatānusmṛtir dharmālokamukham udāracittatāyai saṃvartate /
LalVis, 4, 4.16 maitrī dharmālokamukhaṃ sarvopadhikapuṇyakriyāvastvabhibhāvanatāyai saṃvartate /
LalVis, 4, 4.17 karuṇā dharmālokamukhaṃ vihiṃsāparamatāyai saṃvartate /
LalVis, 4, 4.18 muditā dharmālokamukhaṃ sarvāratyapakarṣaṇatāyai saṃvartate /
LalVis, 4, 4.19 upekṣā dharmālokamukhaṃ kāmajugupsanatāyai saṃvartate /
LalVis, 4, 4.20 anityapratyavekṣā dharmālokamukhaṃ kāmarūpyārūpyarāgasamatikramāya saṃvartate /
LalVis, 4, 4.21 duḥkhapratyavekṣā dharmālokamukhaṃ praṇidhānasamucchedāya saṃvartate /
LalVis, 4, 4.22 anātmapratyavekṣā dharmālokamukham ātmānabhiniveśanatāyai saṃvartate /
LalVis, 4, 4.23 śāntapratyavekṣā dharmālokamukham anunayāsaṃdhukṣaṇatāyai saṃvartate /
LalVis, 4, 4.24 hrī dharmālokamukham adhyātmopaśamāya saṃvartate /
LalVis, 4, 4.25 apatrāpyaṃ dharmālokamukhaṃ bahirdhāpraśamāya saṃvartate /
LalVis, 4, 4.26 satyaṃ dharmālokamukhaṃ devamanuṣyāvisaṃvādanatāyai saṃvartate /
LalVis, 4, 4.27 bhūtaṃ dharmālokamukham ātmāvisaṃvādanatāyai saṃvartate /
LalVis, 4, 4.28 dharmacaraṇaṃ dharmālokamukhaṃ dharmapratiśaraṇatāyai saṃvartate /
LalVis, 4, 4.29 triśaraṇagamanaṃ dharmālokamukhaṃ tryapāyasamatikramāya saṃvartate /
LalVis, 4, 4.30 kṛtajñatā dharmālokamukhaṃ kṛtakuśalamūlāvipraṇāśāya saṃvartate /
LalVis, 4, 4.31 kṛtaveditā dharmālokamukhaṃ parābhimanyatāyai saṃvartate /
LalVis, 4, 4.32 ātmajñatā dharmālokamukham ātmānutkarṣaṇatāyai saṃvartate /
LalVis, 4, 4.33 sattvajñatā dharmālokamukhaṃ parāpatsamānatāyai saṃvartate /
LalVis, 4, 4.34 dharmajñatā dharmālokamukhaṃ dharmānudharmapratipattyai saṃvartate /
LalVis, 4, 4.35 kālajñatā dharmālokamukham amoghadarśanatāyai saṃvartate /
LalVis, 4, 4.36 nihatamānatā dharmālokamukhaṃ jñānatāparipūrtyai saṃvartate /
LalVis, 4, 4.37 apratihatacittatā dharmālokamukham ātmaparānurakṣaṇatāyai saṃvartate /
LalVis, 4, 4.38 anupanāho dharmālokamukham akaukṛtyāya saṃvartate /
LalVis, 4, 4.39 adhimuktir dharmālokamukham avicikitsāparamatāyai saṃvartate /
LalVis, 4, 4.40 aśubhapratyavekṣā dharmālokamukhaṃ kāmavitarkaprahāṇāya saṃvartate /
LalVis, 4, 4.41 avyāpādo dharmālokamukhaṃ vyāpādavitarkaprahāṇāya saṃvartate /
LalVis, 4, 4.42 amoho dharmālokamukhaṃ sarvājñānavidhamanatāyai saṃvartate /
LalVis, 4, 4.43 dharmārthikatā dharmālokamukham arthapratiśaraṇatāyai saṃvartate /
LalVis, 4, 4.44 dharmakāmatā dharmālokamukhaṃ lokapratilambhāya saṃvartate /
LalVis, 4, 4.45 śrutaparyeṣṭir dharmālokamukhaṃ yoniśodharmapratyavekṣaṇatāyai saṃvartate /
LalVis, 4, 4.46 samyakprayogo dharmālokamukhaṃ samyakpratipattyai saṃvartate /
LalVis, 4, 4.47 nāmarūpaparijñā dharmālokamukhaṃ sarvasaṅgasamatikramāya saṃvartate /
LalVis, 4, 4.48 hetudṛṣṭisamudghāto dharmālokamukhaṃ vidyādhimuktipratilambhāya saṃvartate /
LalVis, 4, 4.49 anunayapratighaprahāṇaṃ dharmālokamukham anunnāmāvanāmanatāyai saṃvartate /
LalVis, 4, 4.50 skandhakauśalyaṃ dharmālokamukhaṃ duḥkhaparijñānatāyai saṃvartate /
LalVis, 4, 4.51 dhātusamatā dharmālokamukhaṃ samudayaprahāṇāya saṃvartate /
LalVis, 4, 4.52 āyatanāpakarṣaṇaṃ dharmālokamukhaṃ mārgabhāvanatāyai saṃvartate /
LalVis, 4, 4.53 anutpādakṣāntir dharmālokamukhaṃ nirodhasākṣātkriyāyai saṃvartate /
LalVis, 4, 4.54 kāyagatānusmṛtir dharmālokamukhaṃ kāyavivekatāyai saṃvartate /
LalVis, 4, 4.55 vedanāgatānusmṛtir dharmālokamukhaṃ sarvaveditapratipraśrabdhyai saṃvartate /
LalVis, 4, 4.56 cittagatānusmṛtir dharmālokamukhaṃ māyopamacittapratyavekṣaṇatāyai saṃvartate /
LalVis, 4, 4.57 dharmagatānusmṛtir dharmālokamukhaṃ vitimirajñānatāyai saṃvartate /
LalVis, 4, 4.58 catvāri samyakprahāṇāni dharmālokamukhaṃ sarvākuśaladharmaprahāṇāya sarvakuśaladharmaparipūrtyai saṃvartate /
LalVis, 4, 4.59 catvāra ṛddhipādā dharmālokamukhaṃ kāyacittalaghutvāya saṃvartate /
LalVis, 4, 4.60 śraddhendriyaṃ dharmālokamukham aparapraṇeyatāyai saṃvartate /
LalVis, 4, 4.61 vīryendriyaṃ dharmālokamukhaṃ suvicintitajñānatāyai saṃvartate /
LalVis, 4, 4.62 smṛtīndriyaṃ dharmālokamukhaṃ sukṛtakarmatāyai saṃvartate /
LalVis, 4, 4.63 samādhīndriyaṃ dharmālokamukhaṃ cittavimuktyai saṃvartate /
LalVis, 4, 4.64 prajñendriyaṃ dharmālokamukhaṃ pratyavekṣaṇajñānatāyai saṃvartate /
LalVis, 4, 4.65 śraddhābalaṃ dharmālokamukhaṃ mārabalasamatikramāya saṃvartate /
LalVis, 4, 4.66 vīryabalaṃ dharmālokamukham avaivartikatāyai saṃvartate /
LalVis, 4, 4.67 smṛtibalaṃ dharmālokamukham asaṃhāryatāyai saṃvartate /
LalVis, 4, 4.68 samādhibalaṃ dharmālokamukhaṃ sarvavitarkaprahāṇāya saṃvartate /
LalVis, 4, 4.69 prajñābalaṃ dharmālokamukham anavamūḍhyatāyai saṃvartate /
LalVis, 4, 4.70 smṛtisaṃbodhyaṅgaṃ dharmālokamukhaṃ yathāvaddharmaprajānatāyai saṃvartate /
LalVis, 4, 4.71 dharmapravicayasaṃbodhyaṅgaṃ dharmālokamukhaṃ sarvadharmaparipūrtyai saṃvartate /
LalVis, 4, 4.72 vīryasaṃbodhyaṅgaṃ dharmālokamukhaṃ suvicitrabuddhitāyai saṃvartate /
LalVis, 4, 4.73 prītisaṃbodhyaṅgaṃ dharmālokamukhaṃ samādhyāyikatāyai saṃvartate /
LalVis, 4, 4.74 praśrabdhisaṃbodhyaṅgaṃ dharmālokamukhaṃ kṛtakaraṇīyatāyai saṃvartate /
LalVis, 4, 4.75 samādhisaṃbodhyaṅgaṃ dharmālokamukhaṃ samatānubodhāya saṃvartate /
LalVis, 4, 4.76 upekṣāsaṃbodhyaṅgaṃ dharmālokamukhaṃ sarvopapattijugupsanatāyai saṃvartate /
LalVis, 4, 4.77 samyagdṛṣṭir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate /
LalVis, 4, 4.78 samyaksaṃkalpo dharmālokamukhaṃ sarvakalpavikalpaparikalpaprahāṇāya saṃvartate /
LalVis, 4, 4.79 samyagvāg dharmālokamukhaṃ sarvākṣararutaghoṣavākyapathapratiśrutkāsamatānubodhanatāyai saṃvartate /
LalVis, 4, 4.80 samyakkarmānto dharmālokamukham akarmāvipākatāyai saṃvartate /
LalVis, 4, 4.81 samyagājīvo dharmālokamukhaṃ sarveṣaṇapratipraśrabdhyai saṃvartate /
LalVis, 4, 4.82 samyagvyāyāmo dharmālokamukhaṃ paratīragamanāya saṃvartate /
LalVis, 4, 4.83 samyaksmṛtir dharmālokamukham asmṛtyamanasikāratāyai saṃvartate /
LalVis, 4, 4.84 samyaksamādhir dharmālokamukham akopyacetaḥsamādhipratilambhāya saṃvartate /
LalVis, 4, 4.85 bodhicittaṃ dharmālokamukhaṃ triratnavaṃśānupacchedāya saṃvartate /
LalVis, 4, 4.86 āśayo dharmālokamukhaṃ hīnayānāspṛhaṇatāyai saṃvartate /
LalVis, 4, 4.87 adhyāśayo dharmālokamukham udārabuddhadharmādyālambanatāyai saṃvartate /
LalVis, 4, 4.88 prayogo dharmālokamukhaṃ sarvakuśaladharmaparipūrtyai saṃvartate /
LalVis, 4, 4.89 dānapāramitā dharmālokamukhaṃ lakṣaṇānuvyañjanabuddhakṣatrapariśuddhyai matsarisattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.90 śīlapāramitā dharmālokamukhaṃ sarvākṣaṇāpāyasamatikramāya duḥśīlasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.91 kṣāntipāramitā dharmālokamukhaṃ sarvavyāpādakhiladoṣamānamadadarpaprahāṇāya vyāpannacittasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.92 vīryapāramitā dharmālokamukhaṃ sarvakuśalamūladharmāraṅgottāraṇāya kuśīdasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.93 dhyānapāramitā dharmālokamukhaṃ sarvajñānābhijñotpādāya vikṣiptacittasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.94 prajñāpāramitā dharmālokamukham avidyāmohatamo'ndhakāropalambhadṛṣṭiprahāṇāya duṣprajñasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.95 upāyakauśalaṃ dharmālokamukhaṃ yathādhimuktasattveryāpathasaṃdarśanāya sarvabuddhadharmāvidhamanatāyai saṃvartate /
LalVis, 4, 4.96 catvāri saṃgrahavastūni dharmālokamukhaṃ sattvasaṃgrahāya saṃbodhiprāptasya ca dharmasaṃpratyavekṣaṇatāyai saṃvartate /
LalVis, 4, 4.97 sattvaparipāko dharmālokamukham ātmasukhānadhyavasānāyāparikhedatāyai saṃvartate /
LalVis, 4, 4.98 saddharmaparigraho dharmālokamukhaṃ sarvasattvasaṃkleśaprahāṇāya saṃvartate /
LalVis, 4, 4.99 puṇyasaṃbhāro dharmālokamukhaṃ sarvasattvopajīvyatāyai saṃvartate /
LalVis, 4, 4.100 jñānasaṃbhāro dharmālokamukhaṃ daśabalapratipūrtyai saṃvartate /
LalVis, 4, 4.101 śamathasaṃbhāro dharmālokamukhaṃ tathāgatasamādhipratilambhāya saṃvartate /
LalVis, 4, 4.102 vidarśanāsaṃbhāro dharmālokamukhaṃ prajñācakṣuḥpratilambhāya saṃvartate /
LalVis, 4, 4.103 pratisaṃvidavatāro dharmālokamukhaṃ dharmacakṣuḥpratilambhāya saṃvartate /
LalVis, 4, 4.104 pratiśaraṇāvatāro dharmālokamukhaṃ buddhacakṣuḥpariśuddhyai saṃvartate /
LalVis, 4, 4.105 dhāraṇīpratilambho dharmālokamukhaṃ sarvabuddhabhāṣitādhāraṇatāyai saṃvartate /
LalVis, 4, 4.106 pratibhānapratilambho dharmālokamukhaṃ sarvasattvasubhāṣitasaṃtoṣaṇāyai saṃvartate /
LalVis, 4, 4.107 ānulomikadharmakṣāntir dharmālokamukhaṃ sarvabuddhadharmānulomanatāyai saṃvartate /
LalVis, 4, 4.108 anutpattikadharmakṣāntir dharmālokamukhaṃ vyākaraṇapratilambhāya saṃvartate /
LalVis, 4, 4.109 avaivartikabhūmir dharmālokamukhaṃ sarvabuddhadharmapratipūrtyai saṃvartate /
LalVis, 4, 4.110 bhūmerbhūmisaṃkrāntijñānaṃ dharmālokamukhaṃ sarvajñajñānābhiṣekatāyai saṃvartate /
LalVis, 4, 4.111 abhiṣekabhūmir dharmālokamukham avakramaṇajanmābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradhvaṃsanabodhivibodhanadharmacakrapravartanamahāparinirvāṇasaṃdarśanatāyai saṃvartate /
LalVis, 4, 4.112 idaṃ tanmārṣā aṣṭottaraṃ dharmālokamukhaśataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam //
LalVis, 4, 5.1 asmin khalu punarbhikṣavo dharmālokamukhaparivarte bodhisattvena nirdiśyamāne tasyāṃ devaparṣadi caturaśīter devaputrasahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittānyutpadyante /
LalVis, 6, 45.3 tāvanmaheśākhyaiśca devaiḥ parivṛto 'bhūd yacchakro devānāmindraḥ sumerau sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā /
LalVis, 6, 57.9 yena ca bodhisattvaḥ pāṇiṃ saṃcārayati sma tanmukhā bodhisattvamātā bhavati sma /
LalVis, 6, 59.8 yena ca bodhisattvaḥ pāṇiṃ saṃcārayati sma tanmukhaiva māyādevī bhavati sma /
LalVis, 6, 61.17 yadā ca māyādevī svaṃ dakṣiṇaṃ pārśvaṃ pratyavekṣate sma tadā paśyati sma bodhisattvaṃ kukṣigataṃ tadyathāpi nāma supariśuddha ādarśamaṇḍale mukhamaṇḍalaṃ dṛśyate /
LalVis, 7, 1.29 utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ sarvavīthīcatvaraśṛṅgāṭakarathyāntarāpaṇamukhāni ca pāṇitalamṛṣṭānīva puṣpābhikīrṇāni virocante sma /
LalVis, 7, 68.3 pañca ca nidhānasahasrāṇi dharaṇītalādutplutya mukhaṃ darśayanti sma /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 8, 2.4 upaśobhyantāṃ vīthicatvaraśṛṅgāṭakāntarāpaṇarathyāmukhāni /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 10, 1.3 yena kapilavastuni mahānagare vīthicatvararathyāntarāpaṇamukheṣv abhyavakīryate sma abhiviśrāmyante /
LalVis, 10, 16.1 iti hi bhikṣavasteṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ bodhisattvānubhāvenaiva pramukhānyasaṃkhyeyāni dharmamukhaśatasahasrāṇi niścaranti sma //
LalVis, 13, 5.1 atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhair bhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti //
LalVis, 13, 144.2 bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṃgītiviniḥsṛtābhirgāthābhiḥ saṃcoditaḥ sa tasyāṃ velāyāṃ pūrveṣāṃ ca bodhisattvānāṃ caramabhavopagatānām antaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma /
LalVis, 13, 144.4 catuḥsaṃgrahavastuprayoganirhāraviśuddhiṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 144.5 triratnavaṃśasādhāraṇābhiprāyo vipraṇāśasarvajñatācittapraṇidhānabalādhānāvaivartyaviṣayaṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 144.6 sarvasattvāparityāgādhyāśayamahākaruṇāvatāratāṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 144.7 sarvabodhipakṣadharmapade prabhedārthābhiniścayajñānasaṃsārabalaviśeṣasamudānayamahāvyūhaṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 144.8 imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṃ tasyāṃ velāyāṃ tathārūpamṛddhyabhisaṃskāramabhisaṃskaroti sma yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tebhyaḥ saṃgītirutebhyo bodhisattvānubhāvenemānyevaṃrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma /
LalVis, 13, 144.8 imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṃ tasyāṃ velāyāṃ tathārūpamṛddhyabhisaṃskāramabhisaṃskaroti sma yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tebhyaḥ saṃgītirutebhyo bodhisattvānubhāvenemānyevaṃrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma /
Mahābhārata
MBh, 1, 1, 1.38 tviṣāṃ patiṃ gaṇapatiṃ bṛhaspatimukhān ṛṣīn /
MBh, 1, 2, 162.2 jayadrathamukhā bālaṃ śūram aprāptayauvanam //
MBh, 1, 3, 70.1 mukhena garbhaṃ labhatāṃ yuvānau gatāsur etat prapadena sūte /
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 7, 10.2 tridaśānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛtaḥ //
MBh, 1, 7, 11.2 manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ /
MBh, 1, 7, 11.3 sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tvaham //
MBh, 1, 7, 16.2 kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā /
MBh, 1, 7, 22.3 devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam //
MBh, 1, 16, 15.2 sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt /
MBh, 1, 16, 27.3 etasminnantare jātaṃ vāsuker mukhaniḥsravāt /
MBh, 1, 17, 8.1 tato vairavinirbandhaḥ kṛto rāhumukhena vai /
MBh, 1, 20, 10.4 tvam indrastvaṃ hayamukhastvaṃ śarastvaṃ jagatpatiḥ /
MBh, 1, 20, 10.5 tvaṃ mukhaṃ padmajo viprastvam agniḥ pavanastathā /
MBh, 1, 24, 12.4 tato niṣādāstvaritāḥ pravavrajur yato mukhaṃ tasya bhujaṃgabhojinaḥ //
MBh, 1, 28, 24.1 tato navatyā navatīr mukhānāṃ kṛtvā tarasvī garuḍo mahātmā /
MBh, 1, 28, 24.2 mukhaṃ sahasraṃ sa cakāra pakṣī /
MBh, 1, 28, 24.6 nadīḥ samāpīya mukhaistatastaiḥ suśīghram āgamya punar javena //
MBh, 1, 36, 15.1 gavāṃ pracāreṣvāsīnaṃ vatsānāṃ mukhaniḥsṛtam /
MBh, 1, 43, 31.1 bāṣpagadgadayā vācā mukhena pariśuṣyatā /
MBh, 1, 47, 8.3 hutāśanamukhaṃ dīptaṃ praviṣṭam iti sattama //
MBh, 1, 47, 19.2 sarpān ājuhuvustatra sarvān agnimukhe tadā //
MBh, 1, 52, 12.4 ete kauravyajā nāgā vibhāvasumukhaṃ gatāḥ //
MBh, 1, 65, 38.1 hutāśanamukhaṃ dīptaṃ sūryacandrākṣitārakam /
MBh, 1, 68, 13.82 mukhena candrasadṛśīṃ śriyā padmālayāsamām /
MBh, 1, 69, 6.1 virūpo yāvad ādarśe nātmanaḥ paśyate mukham /
MBh, 1, 69, 7.1 yadā tu mukham ādarśe vikṛtaṃ so 'bhivīkṣate /
MBh, 1, 77, 6.5 ādarśe mukham udvīkṣya bhartṛdarśanalālasā /
MBh, 1, 82, 9.2 vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam //
MBh, 1, 93, 15.1 svāpīnāṃ ca sudogdhrīṃ ca suvāladhimukhāṃ śubhām /
MBh, 1, 111, 5.1 svargapāraṃ titīrṣan sa śataśṛṅgād udaṅmukhaḥ /
MBh, 1, 111, 5.3 uparyupari gacchantaḥ śailarājam udaṅmukhāḥ //
MBh, 1, 116, 22.47 yudhiṣṭhiramukhāḥ sarve pāṇḍavā vedapāragāḥ /
MBh, 1, 117, 28.1 taṃ citāgatam ājñāya vaiśvānaramukhe hutam /
MBh, 1, 119, 38.26 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ /
MBh, 1, 119, 43.91 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ /
MBh, 1, 123, 19.1 tadā tasyātha bhaṣataḥ śunaḥ sapta śarān mukhe /
MBh, 1, 135, 17.1 cakre ca veśmanastasya madhye nātimahan mukham /
MBh, 1, 135, 18.1 purocanabhayāccaiva vyadadhāt saṃvṛtaṃ mukham /
MBh, 1, 139, 5.2 snehasravān prasravati jihvā paryeti me mukham //
MBh, 1, 143, 27.18 kāmāṃśca mukhavāsādīn ānayiṣyati bhojanam /
MBh, 1, 145, 34.6 yasya jātasya pitaro mukhaṃ dṛṣṭvā divaṃ gatāḥ /
MBh, 1, 155, 35.2 avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca /
MBh, 1, 158, 1.5 samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ //
MBh, 1, 163, 23.9 purohitamukhā yūyaṃ bhuṅkṣadhvaṃ pṛthivīm imām //
MBh, 1, 176, 29.19 alakaiḥ kuṭilaistasyā mukhaṃ vikasitaṃ babhau /
MBh, 1, 176, 29.24 aṅgulībhyām upādāya tilakaṃ vidadhe mukhe /
MBh, 1, 176, 29.42 prālambam akarod aṃse sācīkṛtamukhāmbujam /
MBh, 1, 176, 29.43 lilekha pīṭhaṃ pādena haimaṃ tiryaṅ mukhatviṣā /
MBh, 1, 178, 17.19 tāḍitaḥ sa dhanuṣkoṭyā papātorvyāṃ viyanmukhaḥ /
MBh, 1, 178, 17.29 cakṣurbhir api nāpaśyan vinamramukhapaṅkajāḥ /
MBh, 1, 181, 5.1 tataḥ karṇamukhān kruddhān kṣatriyāṃstān ruṣotthitān /
MBh, 1, 181, 19.3 nyastahasto dhanuṣkoṭyāṃ mandasmitamukhāmbujaḥ /
MBh, 1, 189, 46.20 sadyojātamukhādīni mukhāni ca maheśituḥ /
MBh, 1, 189, 46.20 sadyojātamukhādīni mukhāni ca maheśituḥ /
MBh, 1, 191, 16.3 padmagandhāḥ padmamukhāḥ padmapatranibhekṣaṇāḥ /
MBh, 1, 192, 7.25 muktā jatugṛhād bhīmād āśīviṣamukhād iva /
MBh, 1, 192, 10.3 khidyacchuṣyanmukho rājā dūyamānena cetasā //
MBh, 1, 192, 15.3 mukhāni dhārtarāṣṭrāṇāṃ dṛṣṭvā kṣattā mudānvitaḥ /
MBh, 1, 192, 15.4 vikasaddhṛnmukhāmbhojaḥ padmaṃ dṛṣṭveva bhāskaram //
MBh, 1, 192, 22.9 mitravanto 'bhavan putrā duryodhanamukhāḥ sadā /
MBh, 1, 197, 21.2 dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ /
MBh, 1, 200, 9.22 jāmbūnadamaye divye gaṇḍūpadamukhena vai /
MBh, 1, 203, 21.1 prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ /
MBh, 1, 203, 23.2 anyad añcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham //
MBh, 1, 203, 24.1 pṛṣṭhataḥ parivartantyāḥ paścimaṃ niḥsṛtaṃ mukham /
MBh, 1, 203, 24.2 gatāyāścottaraṃ pārśvam uttaraṃ niḥsṛtaṃ mukham //
MBh, 1, 203, 26.1 evaṃ caturmukhaḥ sthāṇur mahādevo 'bhavat purā /
MBh, 1, 203, 27.2 mukhānyabhipravartante yena yāti tilottamā //
MBh, 1, 205, 18.2 mukham ācchādya nibiḍam uttarīyeṇa vāsasā /
MBh, 1, 212, 1.217 ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ /
MBh, 1, 212, 1.225 ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ /
MBh, 1, 213, 21.3 yudhiṣṭhiramukhāḥ prītā babhūvur janamejaya /
MBh, 1, 215, 11.117 etacchrutvā tu vacanaṃ parameṣṭhimukhāccyutam /
MBh, 1, 220, 22.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ /
MBh, 2, 2, 23.13 pūjyamāno yaduśreṣṭhair ugrasenamukhaistathā /
MBh, 2, 10, 22.23 śaṅkukarṇamukhāḥ sarve divyāḥ pāriṣadāstathā /
MBh, 2, 16, 35.1 ekākṣibāhucaraṇe ardhodaramukhasphije /
MBh, 2, 18, 8.3 bhīmapārthau samālokya samprahṛṣṭamukhau sthitau //
MBh, 2, 18, 29.1 uttīrya gaṅgāṃ śoṇaṃ ca sarve te prāṅmukhāstrayaḥ /
MBh, 2, 22, 55.1 tato yudhiṣṭhiramukhāḥ pāṇḍavā bharatarṣabha /
MBh, 2, 27, 9.2 sopadeśaṃ vinirjitya prayayāvuttarāmukhaḥ /
MBh, 2, 28, 28.1 mukhaṃ tvam asi devānāṃ yajñastvam asi pāvaka /
MBh, 2, 30, 17.1 dhaumyadvaipāyanamukhair ṛtvigbhiḥ puruṣarṣabhaḥ /
MBh, 2, 41, 21.1 sā hi māṃsārgalaṃ bhīṣma mukhāt siṃhasya khādataḥ /
MBh, 2, 45, 50.2 vināśamukham utpannaṃ dhṛtarāṣṭram upādravat //
MBh, 2, 51, 2.1 agatvā saṃśayam aham ayuddhvā ca camūmukhe /
MBh, 2, 60, 16.1 tatasteṣāṃ mukham ālokya rājā duryodhanaḥ sūtam uvāca hṛṣṭaḥ /
MBh, 2, 60, 21.1 tataḥ samutthāya sudurmanāḥ sā vivarṇam āmṛjya mukhaṃ kareṇa /
MBh, 2, 64, 15.1 bhrukuṭīpuṭaduṣprekṣyam abhavat tasya tanmukham /
MBh, 2, 71, 3.2 vastreṇa saṃvṛtya mukhaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 2, 71, 4.2 mādrīputraḥ sahadevo mukham ālipya gacchati //
MBh, 2, 71, 6.1 kṛṣṇā keśaiḥ praticchādya mukham āyatalocanā /
MBh, 2, 71, 11.2 sa pidhāya mukhaṃ rājā tasmād gacchati pāṇḍavaḥ //
MBh, 2, 71, 16.1 na me kaścid vijānīyānmukham adyeti bhārata /
MBh, 2, 71, 16.2 mukham ālipya tenāsau sahadevo 'pi gacchati //
MBh, 3, 1, 9.2 udaṅmukhāḥ śastrabhṛtaḥ prayayuḥ saha kṛṣṇayā //
MBh, 3, 2, 66.2 mahāmohamukhe magno nātmānam avabudhyate //
MBh, 3, 13, 41.2 dhṛṣṭadyumnamukhair vīrair bhrātṛbhiḥ parivāritā //
MBh, 3, 13, 109.1 ity uktvā prārudat kṛṣṇā mukhaṃ pracchādya pāṇinā /
MBh, 3, 18, 6.1 mukhasya varṇo na vikalpate 'sya celuś ca gātrāṇi na cāpi tasya /
MBh, 3, 19, 16.1 sa jānaṃś caritaṃ kṛtsnaṃ vṛṣṇīnāṃ pṛtanāmukhe /
MBh, 3, 22, 20.2 baladevamukhāḥ sarve iti me niścitā matiḥ //
MBh, 3, 24, 8.2 hā nātha hā dharma iti bruvanto hriyā ca sarve 'śrumukhā babhūvuḥ //
MBh, 3, 40, 43.2 muṣṭibhir vajrasaṃsparśair dhūmam utpādayan mukhe /
MBh, 3, 44, 23.1 tataḥ premṇā vṛtraśatrur arjunasya śubhaṃ mukham /
MBh, 3, 48, 27.2 śṛṇvatsu teṣu sarveṣu dhṛṣṭadyumnamukheṣu ca //
MBh, 3, 49, 11.1 vayaṃ hi saha kṛṣṇena hatvā karṇamukhān parān /
MBh, 3, 54, 7.2 mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi //
MBh, 3, 70, 27.2 karkoṭakaviṣaṃ tīkṣṇaṃ mukhāt satatam udvaman //
MBh, 3, 73, 23.1 vaiklavyaṃ ca paraṃ gatvā prakṣālya ca mukhaṃ tataḥ /
MBh, 3, 80, 77.3 devatānāṃ mukhaṃ vīra analo 'nilasārathiḥ //
MBh, 3, 82, 18.2 tvanmukhaṃ ca jagat kṛtsnaṃ bhaviṣyati na saṃśayaḥ //
MBh, 3, 91, 28.2 prāṅmukhāḥ prayayur vīrāḥ pāṇḍavā janamejaya //
MBh, 3, 106, 5.1 sa tacchrutvā vaco ghoraṃ rājā munimukhodgatam /
MBh, 3, 135, 21.1 kālena mahatā vedāḥ śakyā gurumukhād vibho /
MBh, 3, 135, 22.3 kiṃ vighātena te vipra gacchādhīhi guror mukhāt //
MBh, 3, 141, 28.1 indrasenamukhāṃś caiva bhṛtyān paurogavāṃs tathā /
MBh, 3, 142, 21.2 jave vāyur mukhe somaḥ krodhe mṛtyuḥ sanātanaḥ //
MBh, 3, 144, 11.1 sukumārau kathaṃ pādau mukhaṃ ca kamalaprabham /
MBh, 3, 146, 61.1 tasya lāṅgūlaninadaṃ parvataḥ sa guhāmukhaiḥ /
MBh, 3, 147, 19.1 utkṣiptabhrūr vivṛttākṣaḥ saṃhatabhrukuṭīmukhaḥ /
MBh, 3, 155, 38.3 śrotraramyān sumadhurāñśabdān khagamukheritān //
MBh, 3, 160, 26.2 prāṅmukhaḥ savitā devaḥ sarvabhūtahite rataḥ //
MBh, 3, 163, 25.1 tataḥ śarair dīptamukhaiḥ pattritair anumantritaiḥ /
MBh, 3, 170, 39.2 trimukhaṃ ṣaḍbhujaṃ dīptam arkajvalanamūrdhajam /
MBh, 3, 184, 25.1 yasminn agnimukhā devāḥ sendrāḥ saha marudgaṇaiḥ /
MBh, 3, 186, 113.2 mahātmano mukhāt tasya vivṛtāt puruṣottama //
MBh, 3, 190, 30.1 vāpīm api niḥsrāvya maṇḍūkaṃ śvabhramukhe dṛṣṭvā kruddha ājñāpayāmāsa /
MBh, 3, 194, 12.1 caturvedaś caturmūrtis tathaiva ca caturmukhaḥ /
MBh, 3, 195, 25.1 mukhajenāgninā kruddho lokān udvartayann iva /
MBh, 3, 214, 27.2 vyalokayad ameyātmā mukhair nānāvidhair diśaḥ /
MBh, 3, 216, 1.3 hutāśanamukhāś cāpi dīptāḥ pāriṣadāṃ gaṇāḥ //
MBh, 3, 216, 9.2 visasarja mukhāt kruddhaḥ pravṛddhāḥ pāvakārciṣaḥ /
MBh, 3, 217, 3.1 sa bhūtvā bhagavān saṃkhye rakṣaṃś chāgamukhas tadā /
MBh, 3, 221, 21.2 yasya kurvanti vacanaṃ sendrā devāś camūmukhe //
MBh, 3, 222, 5.2 mukhaprekṣāś ca te sarve tattvam etad bravīhi me //
MBh, 3, 225, 6.1 kṛśāṃś ca vātātapakarśitāṅgān duḥkhasya cograsya mukhe prapannān /
MBh, 3, 235, 16.2 sahāpsarobhiḥ saṃhṛṣṭāś citrasenamukhā yayuḥ //
MBh, 3, 252, 1.3 mukhena visphūrya suvīrarāṣṭrapaṃ tato 'bravīt taṃ drupadātmajā punaḥ //
MBh, 3, 252, 4.2 yastvādya pātālamukhe patantaṃ pāṇau gṛhītvā pratisaṃhareta //
MBh, 3, 252, 6.1 bālyāt prasuptasya mahābalasya siṃhasya pakṣmāṇi mukhāllunāsi /
MBh, 3, 253, 11.1 kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ kiṃ te mukhaṃ śuṣyati dīnavarṇam /
MBh, 3, 253, 15.1 athābravīccārumukhaṃ pramṛjya dhātreyikā sārathim indrasenam /
MBh, 3, 255, 7.2 jaghāna gadayā bhīmaḥ saindhavadhvajinīmukhe //
MBh, 3, 255, 8.2 parīpsamānaḥ sauvīraṃ jaghāna dhvajinīmukhe //
MBh, 3, 262, 7.2 vināśamukham etat te kenākhyātaṃ durātmanā //
MBh, 3, 263, 25.3 urogataviśālākṣaṃ mahodaramahāmukham //
MBh, 3, 263, 27.1 sa rāmam abhisamprekṣya kṛṣyate yena tanmukham /
MBh, 3, 264, 26.1 tārāṃ paruṣam uktvā sa nirjagāma guhāmukhāt /
MBh, 3, 265, 24.2 śirodharāṃ ca tanvaṅgī mukhaṃ pracchādya vāsasā //
MBh, 3, 266, 31.1 gatiṃ ca mukhavarṇaṃ ca dṛṣṭvā rāmo hanūmataḥ /
MBh, 3, 267, 8.1 kṛṣṇānāṃ mukhapuṇḍrāṇām ṛkṣāṇāṃ bhīmakarmaṇām /
MBh, 3, 267, 16.1 mukham āsīt tu sainyasya hanūmān mārutātmajaḥ /
MBh, 3, 274, 24.1 tataḥ supattraṃ sumukhaṃ hemapuṅkhaṃ śarottamam /
MBh, 3, 275, 15.1 yo hyasyā harṣasambhūto mukharāgastadābhavat /
MBh, 3, 275, 40.1 tam uvāca tato brahmā devaiḥ śakramukhair vṛtaḥ /
MBh, 3, 281, 18.1 yamastu taṃ tathā baddhvā prayāto dakṣiṇāmukhaḥ /
MBh, 3, 290, 18.1 ete hi vibudhāḥ sarve puraṃdaramukhā divi /
MBh, 3, 292, 21.1 dhanyā drakṣyanti putra tvāṃ punar yauvanage mukhe /
MBh, 3, 294, 21.3 amoghāṃ śatrusaṃghānāṃ ghātanīṃ pṛtanāmukhe //
MBh, 3, 297, 8.2 mukhavarṇāḥ prasannā me bhrātṝṇām ityacintayat //
MBh, 4, 1, 1.9 grahāśca sarve sumukhāstad eva /
MBh, 4, 4, 3.1 indrasenamukhāśceme rathān ādāya kevalān /
MBh, 4, 5, 4.8 indrasenamukhāścaiva yathoktaṃ prāpya nirvṛtāḥ /
MBh, 4, 6, 4.2 mantridvijān sūtamukhān viśastathā ye cāpi kecit pariṣatsamāsate //
MBh, 4, 19, 18.1 yasyā mama mukhaprekṣā yūyam indrasamāḥ sadā /
MBh, 4, 19, 18.2 sā prekṣe mukham anyāsām avarāṇāṃ varā satī //
MBh, 4, 19, 29.2 mukham ānīya vepantyā ruroda paravīrahā //
MBh, 4, 35, 23.2 vijitya saṃgrāmagatān bhīṣmadroṇamukhān kurūn //
MBh, 4, 37, 2.1 bhīṣmadroṇamukhāstatra kurūṇāṃ rathasattamāḥ /
MBh, 4, 38, 30.1 kasyāyaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ /
MBh, 4, 38, 54.1 yastvayaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ /
MBh, 4, 41, 23.2 vivarṇamukhabhūyiṣṭhāḥ sarve yodhā vicetasaḥ /
MBh, 4, 55, 25.1 sa gāḍhavedano hitvā raṇaṃ prāyād udaṅmukhaḥ /
MBh, 4, 60, 17.2 tadartham āvṛtya mukhaṃ prayaccha narendravṛttaṃ smara dhārtarāṣṭra //
MBh, 4, 63, 39.2 bhīṣmadroṇamukhān sarvān kasmānna sa vijeṣyati //
MBh, 4, 63, 44.3 mukhe yudhiṣṭhiraṃ kopānnaivam ityeva bhartsayan //
MBh, 5, 16, 1.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ /
MBh, 5, 19, 19.1 jayadrathamukhāścānye sindhusauvīravāsinaḥ /
MBh, 5, 36, 8.2 vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam //
MBh, 5, 43, 14.2 tāni satyamukhānyāhur brāhmaṇā ye manīṣiṇaḥ //
MBh, 5, 46, 3.2 dhṛtarāṣṭramukhāḥ sarve yayū rājasabhāṃ śubhām //
MBh, 5, 47, 50.1 yadā draṣṭā jyāmukhād bāṇasaṃghān gāṇḍīvamuktān patataḥ śitāgrān /
MBh, 5, 47, 96.2 bāṇāśca me tūṇamukhād visṛjya muhur muhur gantum uśanti caiva //
MBh, 5, 49, 2.2 kasya svid bhrātṛputrāṇāṃ cintāsu mukham īkṣate //
MBh, 5, 49, 4.2 rājño mukham udīkṣante pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 5, 50, 21.1 iti bālye śrutaḥ pūrvaṃ mayā vyāsamukhāt purā /
MBh, 5, 50, 46.2 senāmukheṣu sthāsyanti māmakānāṃ nararṣabhāḥ //
MBh, 5, 53, 15.2 duryodhanamukhā dṛṣṭvā kṣayaṃ yāsyanti kauravāḥ //
MBh, 5, 56, 20.2 dhṛṣṭadyumnamukhā droṇam abhiyāsyanti bhārata //
MBh, 5, 57, 23.1 senāmukhe prayuddhānāṃ bhīmaseno bhaviṣyati /
MBh, 5, 61, 10.1 yaste śaraḥ sarpamukho vibhāti sadāgryamālyair mahitaḥ prayatnāt /
MBh, 5, 71, 35.1 mṛgāḥ śakuntāśca vadanti ghoraṃ hastyaśvamukhyeṣu niśāmukheṣu /
MBh, 5, 82, 6.1 pratyag ūhur mahānadyaḥ prāṅmukhāḥ sindhusattamāḥ /
MBh, 5, 88, 4.2 bāṣpagadgadapūrṇena mukhena pariśuṣyatā //
MBh, 5, 93, 56.2 tvanmukhān akarod rājanna ca tvām atyavartata //
MBh, 5, 101, 7.1 dvipañcaśirasaḥ kecit kecit saptamukhāstathā /
MBh, 5, 102, 28.1 labdhvā varaṃ tu sumukhaḥ sumukhaḥ saṃbabhūva ha /
MBh, 5, 103, 36.2 duryodhanastu tacchrutvā niḥśvasan bhṛkuṭīmukhaḥ /
MBh, 5, 106, 5.1 hutaṃ yatomukhair havyaṃ sarpate sarvatodiśam /
MBh, 5, 111, 5.1 māṃsapiṇḍopamo 'bhūt sa mukhapādānvitaḥ khagaḥ /
MBh, 5, 122, 46.2 kruddhasya bhīmasenasya prekṣituṃ mukham āhave //
MBh, 5, 126, 7.1 tad idaṃ vyasanaṃ ghoraṃ tvayā dyūtamukhaṃ kṛtam /
MBh, 5, 126, 32.2 bhīṣmadroṇamukhān sarvān abhyabhāṣata vīryavān //
MBh, 5, 127, 20.2 bhaved droṇamukhānāṃ ca suhṛdāṃ śāmyatā tvayā //
MBh, 5, 127, 31.1 yābhyāṃ hi devāḥ svaryātuḥ svargasyāpidadhur mukham /
MBh, 5, 142, 28.1 prāṅmukhasyordhvabāhoḥ sā paryatiṣṭhata pṛṣṭhataḥ /
MBh, 5, 149, 23.1 subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhuḥ sumukho 'kṛśaḥ /
MBh, 5, 149, 50.3 prabhadrakāśca pāñcālā bhīmasenamukhā yayuḥ //
MBh, 5, 151, 16.2 abruvanto mukhaṃ rājñaḥ samudaikṣanta bhārata //
MBh, 5, 152, 24.2 senāmukhaṃ ca tisrastā gulma ityabhisaṃjñitaḥ //
MBh, 5, 163, 11.1 te rathāḥ pañca rājendra yeṣāṃ satyaratho mukham /
MBh, 5, 166, 19.1 ete camūmukhagatāḥ smarantaḥ kleśam ātmanaḥ /
MBh, 5, 173, 7.2 anayasyāsya tu mukhaṃ bhīṣmaḥ śāṃtanavo mama //
MBh, 5, 197, 1.3 dhṛṣṭadyumnamukhān vīrāṃś codayāmāsa bhārata //
MBh, 5, 197, 6.2 dhṛṣṭadyumnamukhān etān prāhiṇot pāṇḍunandanaḥ //
MBh, 6, 1, 5.2 prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ //
MBh, 6, 4, 20.1 alaṃkāraiḥ kavacaiḥ ketubhiśca mukhaprasādair hemavarṇaiśca nṝṇām /
MBh, 6, 6, 15.1 yathā ca puruṣaḥ paśyed ādarśe mukham ātmanaḥ /
MBh, 6, 15, 23.1 yacchikhaṇḍimukhāḥ sarve pāṇḍavā bhīṣmam abhyayuḥ /
MBh, 6, 16, 32.2 ṛṣabhākṣā manuṣyendrāścamūmukhagatā babhuḥ //
MBh, 6, 16, 42.1 dṛṣṭvā camūmukhe bhīṣmaṃ samakampanta pāṇḍavāḥ /
MBh, 6, 16, 43.2 dhṛṣṭadyumnamukhāḥ sarve samudvivijire muhuḥ //
MBh, 6, 17, 31.1 tat sindhupatinā rājan pālitaṃ dhvajinīmukham /
MBh, 6, 18, 9.2 ṛṣabhākṣā maheṣvāsāścamūmukhagatā babhuḥ //
MBh, 6, 19, 5.1 sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha /
MBh, 6, 20, 2.2 keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ sarvaṃ hyetad brūhi tattvaṃ yathāvat //
MBh, 6, 20, 5.1 paścānmukhāḥ kuravo dhārtarāṣṭrāḥ sthitāḥ pārthāḥ prāṅmukhā yotsyamānāḥ /
MBh, 6, 20, 19.2 bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūhaḥ pratyaṅmukho yudhi //
MBh, 6, BhaGī 1, 29.1 sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati /
MBh, 6, BhaGī 4, 32.1 evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe /
MBh, 6, BhaGī 11, 25.1 daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasaṃnibhāni /
MBh, 6, BhaGī 13, 13.1 sarvataḥpāṇipādaṃ tatsarvato'kṣiśiromukham /
MBh, 6, 41, 8.2 vāgyataḥ prayayau yena prāṅmukho ripuvāhinīm //
MBh, 6, 41, 11.3 padbhyām eva prayāto 'si prāṅmukho ripuvāhinīm //
MBh, 6, 45, 13.2 kṛpasya niśitāgreṇa tāṃśca tīkṣṇamukhaiḥ śaraiḥ //
MBh, 6, 45, 15.1 labdhalakṣyatayā kārṣṇeḥ sarve bhīṣmamukhā rathāḥ /
MBh, 6, 49, 24.1 amarṣitastato rājan parākramya camūmukhe /
MBh, 6, 55, 42.2 bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān //
MBh, 6, 55, 119.1 nikṛttayantrā nihatendrakīlā dhvajā mahānto dhvajinīmukheṣu /
MBh, 6, 55, 129.3 tataḥ prajajñe tumulaḥ kurūṇāṃ niśāmukhe ghorataraḥ praṇādaḥ //
MBh, 6, 56, 8.2 varūthinā sainyamukhe mahātmā vadhe dhṛtaḥ sarvasapatnayūnām //
MBh, 6, 56, 22.1 tathaiva śakrapratimānakalpam indrātmajaṃ droṇamukhābhisasruḥ /
MBh, 6, 56, 23.1 tato rathānīkamukhād upetya sarvāstravit kāñcanacitravarmā /
MBh, 6, 60, 5.2 duryodhanamukhān sarvān putrāṃste paryavārayat //
MBh, 6, 60, 39.1 abhimanyumukhāstatra nāmṛṣyanta mahārathāḥ /
MBh, 6, 61, 4.1 yatra bhīṣmamukhāñ śūrān astrajñān yodhasattamān /
MBh, 6, 61, 61.1 tvaṃ gatiḥ sarvabhūtānāṃ tvaṃ netā tvaṃ jaganmukham /
MBh, 6, 63, 5.1 mukhataḥ so 'gnim asṛjat prāṇād vāyum athāpi ca /
MBh, 6, 65, 8.1 aśobhata mukhe tasya bhīmaseno mahābalaḥ /
MBh, 6, 65, 13.1 praviśya tu raṇe bhīmo makaraṃ mukhatastadā /
MBh, 6, 66, 9.2 mukhaiśca candrasaṃkāśai raktāntanayanaiḥ śubhaiḥ //
MBh, 6, 68, 32.1 dhṛṣṭadyumnamukhāścāpi pārthāḥ śāṃtanavaṃ raṇe /
MBh, 6, 68, 33.1 tathaiva tāvakā rājan bhīṣmadroṇamukhāḥ parān /
MBh, 6, 72, 18.1 kṛpaduḥśāsanābhyāṃ ca jayadrathamukhaistathā /
MBh, 6, 77, 20.1 bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūḍhaḥ pratyaṅmukho yudhi /
MBh, 6, 81, 22.2 bhīto 'si nūnaṃ drupadasya putra tathā hi te mukhavarṇo 'prahṛṣṭaḥ //
MBh, 6, 82, 42.2 gomāyugaṇasaṃkīrṇā kṣaṇena rajanīmukhe //
MBh, 6, 82, 47.1 bhīmaseno 'pi rājendra duryodhanamukhān rathān /
MBh, 6, 89, 13.1 abhimanyumukhāścaiva draupadeyā mahārathāḥ /
MBh, 6, 90, 7.1 abhimanyumukhāścaiva pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 25.1 bhāradvājamukhāḥ sarve bhīmasenajighāṃsayā /
MBh, 6, 90, 30.1 tathā nīlena nirbhinnaḥ sumukhena patatriṇā /
MBh, 6, 91, 46.1 tasya varma mukhatrāṇaṃ śātakumbhapariṣkṛtam /
MBh, 6, 92, 42.1 dhṛṣṭadyumnamukhāstvanye tava sainyam ayodhayan /
MBh, 6, 92, 78.2 ghore niśāmukhe raudre vartamāne sudāruṇe //
MBh, 6, 98, 18.2 mumocāstraṃ mahārāja vāyavyaṃ pṛtanāmukhe //
MBh, 6, 100, 24.1 pīḍyamānastato rājā drupado vāhinīmukhe /
MBh, 6, 102, 33.1 bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān /
MBh, 6, 103, 10.1 tasmin rātrimukhe ghore pāṇḍavā vṛṣṇibhiḥ saha /
MBh, 6, 105, 27.2 bhartṛpiṇḍakṛtaṃ rājannihataḥ pṛtanāmukhe //
MBh, 6, 107, 37.1 bhīmasenasutaṃ cāpi durmukhaḥ sumukhaiḥ śaraiḥ /
MBh, 6, 108, 34.2 mahorminaddhaṃ sumahat timineva nadīmukham //
MBh, 6, 108, 35.1 hāhākilakilāśabdāḥ śrūyante ca camūmukhe /
MBh, 6, 110, 40.1 yudhiṣṭhiramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam /
MBh, 6, 112, 41.1 virāṭaśca mahārāja saindhavaṃ vāhinīmukhe /
MBh, 6, 113, 27.2 atītya senāṃ pārthānām avatasthe camūmukhe //
MBh, 6, 114, 74.1 tataḥ senāmukhe tasmin sthitaḥ pārtho dhanaṃjayaḥ /
MBh, 6, 114, 103.1 nṛpā duryodhanamukhā niḥśvasya rurudustataḥ /
MBh, 7, 1, 3.1 tasya putro hi bhagavan bhīṣmadroṇamukhai rathaiḥ /
MBh, 7, 2, 17.2 na tad balaṃ kāpuruṣo 'bhyupeyivān nivartate mṛtyumukhād ivāsakṛt //
MBh, 7, 5, 37.1 athābhiṣiṣicur droṇaṃ duryodhanamukhā nṛpāḥ /
MBh, 7, 5, 37.2 senāpatye yathā skandaṃ purā śakramukhāḥ surāḥ //
MBh, 7, 6, 4.2 duḥśāsanamukhā yattāḥ savyaṃ pārśvam apālayan //
MBh, 7, 6, 21.2 tāvakānāṃ mukhaṃ karṇaḥ pareṣāṃ ca dhanaṃjayaḥ //
MBh, 7, 15, 9.2 tānnadanto 'bhyadhāvanta droṇaputramukhā rathāḥ //
MBh, 7, 16, 25.1 brahmacaryaśrutimukhaiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 7, 19, 5.1 mukham āsīt suparṇasya bhāradvājo mahārathaḥ /
MBh, 7, 22, 45.2 dadhipṛṣṭhāś candramukhāḥ pāñcālyam avahan drutam //
MBh, 7, 22, 60.1 nānārūpeṇa varṇena nānākṛtimukhā hayāḥ /
MBh, 7, 23, 1.3 āhave ye nyavartanta vṛkodaramukhā rathāḥ //
MBh, 7, 30, 22.2 vyākośapadmābhamukhaṃ nīlo vivyādha sāyakaiḥ //
MBh, 7, 30, 26.1 sampūrṇacandrābhamukhaḥ padmapatranibhekṣaṇaḥ /
MBh, 7, 35, 6.2 yodhayeyaṃ raṇamukhe na me kṣatre 'dya vismayaḥ /
MBh, 7, 35, 12.2 yuyutsayā droṇamukhān mahārathān samāsadat siṃhaśiśur yathā gajān //
MBh, 7, 36, 9.2 nāmṛṣyanta susaṃrabdhāḥ punar droṇamukhā rathāḥ //
MBh, 7, 45, 23.2 athetare saṃnivṛttāḥ punar droṇamukhā rathāḥ /
MBh, 7, 48, 21.1 droṇakarṇamukhaiḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ /
MBh, 7, 48, 52.1 tathā tad āyodhanam ugradarśanaṃ niśāmukhe pitṛpatirāṣṭrasaṃnibham /
MBh, 7, 50, 19.1 mukhavarṇo 'prasanno vaḥ sarveṣām eva lakṣyate /
MBh, 7, 50, 80.2 putraśokābhisaṃtaptam aśrupūrṇamukhaṃ tadā //
MBh, 7, 55, 3.2 mukhaṃ te dṛśyate vatsa guṇṭhitaṃ raṇareṇunā //
MBh, 7, 55, 11.2 tava putra kadā bhūyo mukhaṃ drakṣyāmi nirvraṇam //
MBh, 7, 57, 14.2 saṃspṛśyāmbhastataḥ kṛṣṇaḥ prāṅmukhaḥ samavasthitaḥ //
MBh, 7, 58, 11.2 sragvī cākliṣṭavasanaḥ prāṅmukhaḥ prāñjaliḥ sthitaḥ //
MBh, 7, 63, 24.2 sūcīmukhe maheṣvāsaḥ kṛtavarmā vyavasthitaḥ //
MBh, 7, 63, 28.1 śakaṭasya tu rājendra bhāradvājo mukhe sthitaḥ /
MBh, 7, 65, 25.1 atividdhāśca nārācair vamanto rudhiraṃ mukhaiḥ /
MBh, 7, 69, 22.2 senāmukhe ca pārthānām etad balam upasthitam //
MBh, 7, 69, 24.2 tasmād vyūhamukhaṃ hitvā nāhaṃ yāsyāmi phalgunam //
MBh, 7, 70, 5.1 dhṛṣṭadyumnamukhāḥ pārthā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 73, 50.1 dhṛṣṭadyumnamukhaiḥ sārdhaṃ virāṭaśca sakekayaḥ /
MBh, 7, 76, 21.1 tathā hi mukhavarṇo 'yam anayor iti menire /
MBh, 7, 76, 31.1 yathā hi mukhavarṇo 'yam anayor iti menire /
MBh, 7, 77, 32.2 amanyanta ca putraṃ te vaiśvānaramukhe hutam //
MBh, 7, 80, 33.2 duryodhanamukhānāṃ ca pāṇḍūnām ṛṣabhasya ca //
MBh, 7, 85, 17.1 tatraiva sarve gacchantu bhīmasenamukhā rathāḥ /
MBh, 7, 86, 29.1 ye ca karṇamukhā rājan rathodārāḥ prakīrtitāḥ /
MBh, 7, 90, 6.2 bhīmasenamukhāḥ pārthāḥ pratīyur vāhinīṃ tava //
MBh, 7, 91, 12.2 sumahat kuñjarānīkaṃ yasya rukmaratho mukham //
MBh, 7, 94, 1.2 droṇaṃ sa jitvā puruṣapravīras tathaiva hārdikyamukhāṃstvadīyān /
MBh, 7, 97, 39.1 tataḥ punar bastamukhair aśmavṛṣṭiṃ samantataḥ /
MBh, 7, 104, 6.2 pradhakṣyato raṇamukhe ke vīrāḥ pramukhe sthitāḥ //
MBh, 7, 107, 3.2 bhīmasenam amanyanta vaivasvatamukhe hutam //
MBh, 7, 110, 22.2 na bhīmamukhasamprāpto mucyeteti matir mama //
MBh, 7, 111, 20.2 aśrupūrṇamukhaḥ karṇaḥ kaśmalaṃ samapadyata //
MBh, 7, 112, 8.1 cāpadhvajopaskarebhyaśchatrād īṣāmukhād yugāt /
MBh, 7, 115, 22.2 kṛtvā mukhaṃ bhārata yodhamukhyaṃ duḥśāsanaṃ tvatsutam ājamīḍha //
MBh, 7, 120, 19.2 jayadrathaṃ raṇamukhe kathaṃ hanyād dhanaṃjayaḥ //
MBh, 7, 120, 32.1 cicheda tīkṣṇāgramukhaiḥ śūrāṇām anivartinām /
MBh, 7, 122, 68.2 duḥśāsanamukhāñ śūrānnāvadhīt sātyakir vaśī //
MBh, 7, 122, 71.1 vadhe tvakurvan yatnaṃ te tasya karṇamukhāstadā /
MBh, 7, 129, 14.2 nyavedayan bhayaṃ ghoraṃ sajvālakavalair mukhaiḥ //
MBh, 7, 129, 22.2 unmattam iva tat sarvaṃ babhūva rajanīmukhe //
MBh, 7, 129, 33.1 tasmin rātrimukhe ghore mahāśabdaninādite /
MBh, 7, 130, 37.1 tato bale bhṛśalulite niśāmukhe supūjito nṛpavṛṣabhair vṛkodaraḥ /
MBh, 7, 130, 40.2 niśāmukhe vaḍavṛkagṛdhramodanaṃ mahātmanāṃ nṛpavarayuddham adbhutam //
MBh, 7, 131, 66.2 vibhāvarīmukhe vyoma khadyotair iva citritam //
MBh, 7, 137, 51.2 droṇo 'pi pāṇḍupāñcālān vyadhamad rajanīmukhe //
MBh, 7, 139, 7.2 tasmin rātrimukhe ghore putrasya tava śāsanāt //
MBh, 7, 139, 25.1 sṛñjayeṣvatha sarveṣu nihateṣu camūmukhe /
MBh, 7, 141, 26.2 babhau niśāmukhe vyoma khadyotair iva saṃvṛtam //
MBh, 7, 142, 35.1 turaṃgamamukhair yuktaṃ piśācair ghoradarśanaiḥ /
MBh, 7, 144, 12.3 apovāha rathenāśu sārathir dhvajinīmukhāt //
MBh, 7, 144, 40.1 tasmin kolāhale yuddhe vartamāne niśāmukhe /
MBh, 7, 145, 5.1 balārṇavau tatastau tu sameyātāṃ niśāmukhe /
MBh, 7, 150, 100.2 agnijihvāśca bhujagā vihagāścāpy ayomukhāḥ //
MBh, 7, 154, 50.2 mā kauravāḥ sarva evendrakalpā rātrīmukhe karṇa neśuḥ sayodhāḥ //
MBh, 7, 158, 22.2 aśrupūrṇamukho rājā niḥśvasaṃśca punaḥ punaḥ /
MBh, 7, 170, 34.1 yena brahmāstraviduṣā pāñcālāḥ satyajinmukhāḥ /
MBh, 7, 171, 33.2 nārāyaṇāstranirmuktāṃścarataḥ pṛtanāmukhe //
MBh, 8, 1, 1.2 tato droṇe hate rājan duryodhanamukhā nṛpāḥ /
MBh, 8, 1, 32.1 suhṛdas tvaddhite yuktān bhīṣmadroṇamukhān paraiḥ /
MBh, 8, 1, 45.2 viprakīrṇeṣv anīkeṣu mukhavarṇo 'bhavat katham //
MBh, 8, 2, 1.3 babhūvur āśvastamukhā viṣaṇṇā gatacetasaḥ //
MBh, 8, 4, 11.1 sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai /
MBh, 8, 4, 55.1 jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ yataḥ /
MBh, 8, 5, 66.1 yasya sarpamukho divyaḥ śaraḥ kanakabhūṣaṇaḥ /
MBh, 8, 5, 67.1 bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān /
MBh, 8, 5, 68.1 yaś ca droṇamukhān dṛṣṭvā vimukhān arditāñ śaraiḥ /
MBh, 8, 5, 100.2 kiṃ vo mukham anīkānām āsīt saṃjaya bhāgaśaḥ //
MBh, 8, 5, 105.1 sa ca sarpamukho divyo maheṣupravaras tadā /
MBh, 8, 6, 11.2 samudvīkṣya mukhaṃ rājño bālārkasamavarcasaḥ /
MBh, 8, 6, 36.2 duryodhanamukhā rājan rājāno vijayaiṣiṇaḥ /
MBh, 8, 7, 38.2 dṛṣṭvā karṇaṃ maheṣvāsaṃ mukhe vyūhasya daṃśitam //
MBh, 8, 10, 3.1 śrutakarmā tataḥ kruddhaś citrasenaṃ camūmukhe /
MBh, 8, 11, 38.1 tau sāyakau mahārāja dyotamānau camūmukhe /
MBh, 8, 20, 12.2 anyat kārmukam ādāya dharmaputraś camūmukhe //
MBh, 8, 21, 4.1 kamaladinakarendusaṃnibhaiḥ sitadaśanaiḥ sumukhākṣināsikaiḥ /
MBh, 8, 23, 32.1 brāhmaṇā brahmaṇā sṛṣṭā mukhāt kṣatram athorasaḥ /
MBh, 8, 24, 72.1 daśa nāgapatīn īṣāṃ dhṛtarāṣṭramukhān dṛḍhām /
MBh, 8, 24, 82.2 oṃkāraś ca mukhe rājann atiśobhākaro 'bhavat //
MBh, 8, 24, 124.2 kṛtakāmāḥ prasannena prajāpatimukhāḥ surāḥ //
MBh, 8, 26, 52.2 tān vā haniṣyāmi sametya saṃkhye yāsyāmi vā droṇamukhāya manye //
MBh, 8, 26, 59.2 taṃ vā haniṣyāmi sametya yuddhe yāsyāmi vā bhīṣmamukho yamāya //
MBh, 8, 27, 28.3 tvaṃ tu mitramukhaḥ śatrur māṃ bhīṣayitum icchasi //
MBh, 8, 28, 60.1 hatvā jitvā ca gandharvāṃś citrasenamukhān raṇe /
MBh, 8, 31, 5.3 dhṛṣṭadyumnamukhān vīrān bhīmasenābhirakṣitān //
MBh, 8, 31, 17.1 madhyesenāmukhaṃ karṇo vyavātiṣṭhata daṃśitaḥ /
MBh, 8, 31, 17.2 citravarmāṅgadaḥ sragvī pālayan dhvajinīmukham //
MBh, 8, 31, 28.1 tataḥ senāmukhe karṇaṃ dṛṣṭvā rājā yudhiṣṭhiraḥ /
MBh, 8, 31, 36.3 vyādideśa svasainyāni svayaṃ cāgāc camūmukham //
MBh, 8, 32, 4.2 dhṛṣṭadyumnamukhair vyūḍham aśobhata mahad balam //
MBh, 8, 32, 25.2 dhṛṣṭadyumnamukhān pārthān dṛṣṭvā karṇo vyavasthitān /
MBh, 8, 32, 84.2 yudhiṣṭhiramukhāḥ pārthāḥ sūtaputramukhā vayam //
MBh, 8, 32, 84.2 yudhiṣṭhiramukhāḥ pārthāḥ sūtaputramukhā vayam //
MBh, 8, 33, 23.3 vatsadantair vipāṭhaiś ca kṣurapraiś caṭakāmukhaiḥ //
MBh, 8, 33, 46.2 bhīmasenamukhāḥ sarve putrāṃs te pratyupādravan //
MBh, 8, 33, 67.1 tat tu viprahataṃ sainyaṃ bhīmasenamukhais tava /
MBh, 8, 39, 11.1 sātyakiḥ pañcaviṃśatyā drauṇiṃ viddhvā śilāmukhaiḥ /
MBh, 8, 39, 28.2 cukṣubhe bharataśreṣṭha timineva nadīmukham //
MBh, 8, 41, 3.2 pāñcālānāṃ sṛñjayānāṃ pāṇḍavānāṃ ca yan mukham /
MBh, 8, 42, 1.3 yudhiṣṭhiramukhāḥ pārthā vaikartanamukhā vayam //
MBh, 8, 42, 1.3 yudhiṣṭhiramukhāḥ pārthā vaikartanamukhā vayam //
MBh, 8, 43, 10.1 mṛtyor mukhagataṃ manye kuntīputraṃ yudhiṣṭhiram /
MBh, 8, 43, 52.1 asau bhimo mahābāhuḥ saṃnivṛttaś camūmukhe /
MBh, 8, 43, 66.2 dhṛṣṭadyumnamukhā vīrā ghnanti śatrūn sahasraśaḥ /
MBh, 8, 45, 56.1 sa yudhyamānaḥ pṛtanāmukhasthāñ śūrāñ śūro harṣayan savyasācī /
MBh, 8, 46, 6.2 trātāraṃ dhārtarāṣṭrāṇāṃ gantāraṃ vāhinīmukhe //
MBh, 8, 47, 10.1 mahājhaṣasyeva mukhaṃ prapannāḥ prabhadrakāḥ karṇam abhidravanti /
MBh, 8, 51, 26.1 tathā senāmukhe tatra nihate pārtha pāṇḍavaiḥ /
MBh, 8, 51, 41.1 yadi caiva parān yuddhe sūtaputramukhān rathān /
MBh, 8, 51, 66.2 tatra sarvatra duṣṭātmā karṇaḥ pāpamatir mukham //
MBh, 8, 55, 20.1 teṣāṃ śabdo mahān āsīd dravatāṃ vāhinīmukhe /
MBh, 8, 66, 5.1 tato ripughnaṃ samadhatta karṇaḥ susaṃśitaṃ sarpamukhaṃ jvalantam /
MBh, 9, 2, 59.1 ko vā mukham anīkānām āsīt karṇe nipātite /
MBh, 9, 5, 11.1 kāntirūpamukhaiśvaryaistribhiścandramasopamam /
MBh, 9, 5, 24.1 sa bhavān astu naḥ śūraḥ praṇetā vāhinīmukhe /
MBh, 9, 6, 3.2 yodhayeyaṃ raṇamukhe saṃkruddhaḥ kimu pāṇḍavān /
MBh, 9, 7, 23.1 prayāṇe madrarājo 'bhūnmukhaṃ vyūhasya daṃśitaḥ /
MBh, 9, 12, 18.2 bhīmasenamukhāṃstāṃśca tribhistribhir atāḍayat //
MBh, 9, 12, 45.1 dharmarājapurogāstu bhīmasenamukhā rathāḥ /
MBh, 9, 19, 24.1 sa bhinnakumbhaḥ sahasā vinadya mukhāt prabhūtaṃ kṣatajaṃ vimuñcan /
MBh, 9, 22, 47.2 avikṣatāḥ sma dṛśyante vamanto rudhiraṃ mukhaiḥ //
MBh, 9, 23, 41.2 avāmanyata durbuddhir dhruvaṃ nāśamukhe sthitaḥ //
MBh, 9, 24, 45.3 vivarṇamukhabhūyiṣṭham abhavat tāvakaṃ balam //
MBh, 9, 25, 15.2 ekaikaṃ nyavadhīt saṃkhye dvābhyāṃ dvābhyāṃ camūmukhe /
MBh, 9, 27, 11.1 udvṛttanayanai roṣāt saṃdaṣṭauṣṭhapuṭair mukhaiḥ /
MBh, 9, 27, 61.1 vipradrutāḥ śuṣkamukhā visaṃjñā gāṇḍīvaghoṣeṇa samāhatāśca /
MBh, 9, 28, 24.2 hataṃ svahayam utsṛjya prāṅmukhaḥ prādravad bhayāt //
MBh, 9, 28, 86.4 svakaṃ sa hayam utsṛjya prāṅmukhaḥ prādravad bhayāt //
MBh, 9, 36, 11.1 viśvāvasumukhāstatra gandharvāstapasānvitāḥ /
MBh, 9, 36, 35.1 yatra bhūyo nivavṛte prāṅmukhā vai sarasvatī /
MBh, 9, 43, 25.2 vṛṣadaṃśamukhāścānye gajoṣṭravadanāstathā //
MBh, 9, 44, 74.1 kūrmakukkuṭavaktrāśca śaśolūkamukhāstathā /
MBh, 9, 44, 75.2 bhīmā makaravaktrāśca śiṃśumāramukhāstathā //
MBh, 9, 44, 78.2 bhīmā gajānanāścaiva tathā nakramukhāḥ pare //
MBh, 9, 44, 79.1 garuḍānanāḥ khaḍgamukhā vṛkakākamukhāstathā /
MBh, 9, 44, 79.1 garuḍānanāḥ khaḍgamukhā vṛkakākamukhāstathā /
MBh, 9, 44, 79.2 gokharoṣṭramukhāścānye vṛṣadaṃśamukhāstathā //
MBh, 9, 44, 79.2 gokharoṣṭramukhāścānye vṛṣadaṃśamukhāstathā //
MBh, 9, 44, 80.2 pārāvatamukhāścānye tathā vṛṣamukhāḥ pare //
MBh, 9, 44, 80.2 pārāvatamukhāścānye tathā vṛṣamukhāḥ pare //
MBh, 9, 44, 81.2 kṛkalāsamukhāścaiva virajo'mbaradhāriṇaḥ //
MBh, 9, 44, 82.1 vyālavaktrāḥ śūlamukhāścaṇḍavaktrāḥ śatānanāḥ /
MBh, 9, 44, 85.1 pṛṣṭhemukhā hanumukhāstathā jaṅghāmukhā api /
MBh, 9, 44, 85.1 pṛṣṭhemukhā hanumukhāstathā jaṅghāmukhā api /
MBh, 9, 44, 85.2 pārśvānanāśca bahavo nānādeśamukhāstathā //
MBh, 9, 44, 86.2 nānāvyālamukhāścānye bahubāhuśirodharāḥ //
MBh, 9, 57, 10.1 kṛtvā hi sumahat karma hatvā bhīṣmamukhān kurūn /
MBh, 9, 62, 64.1 etāvad uktvā vacanaṃ mukhaṃ pracchādya vāsasā /
MBh, 10, 1, 5.1 anusārabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ /
MBh, 10, 1, 28.1 tasmin rātrimukhe ghore duḥkhaśokasamanvitāḥ /
MBh, 10, 7, 8.2 gaṇādhyakṣekṣitamukhaṃ gaurīhṛdayavallabham //
MBh, 10, 7, 16.1 śvavarāhoṣṭrarūpāśca hayagomāyugomukhāḥ /
MBh, 10, 7, 16.2 ṛkṣamārjāravadanā vyāghradvīpimukhāstathā //
MBh, 10, 7, 17.1 kākavaktrāḥ plavamukhāḥ śukavaktrāstathaiva ca /
MBh, 10, 7, 18.1 dārvāghāṭamukhāścaiva cāṣavaktrāśca bhārata /
MBh, 10, 7, 18.2 kūrmanakramukhāścaiva śiśumāramukhāstathā //
MBh, 10, 7, 18.2 kūrmanakramukhāścaiva śiśumāramukhāstathā //
MBh, 10, 7, 19.2 harivaktrāḥ krauñcamukhāḥ kapotebhamukhāstathā //
MBh, 10, 7, 19.2 harivaktrāḥ krauñcamukhāḥ kapotebhamukhāstathā //
MBh, 10, 7, 20.1 pārāvatamukhāścaiva madguvaktrāstathaiva ca /
MBh, 10, 7, 22.2 meṣavaktrāstathaivānye tathā chāgamukhā nṛpa //
MBh, 10, 9, 9.1 tataste rudhiraṃ hastair mukhānnirmṛjya tasya ha /
MBh, 10, 17, 4.1 yasya droṇo maheṣvāso na prādād āhave mukham /
MBh, 11, 4, 10.1 vāgghīnasya ca yanmātram iṣṭāniṣṭaṃ kṛtaṃ mukhe /
MBh, 11, 6, 9.3 mukhāni ṛtavo māsāḥ pādā dvādaśa kīrtitāḥ //
MBh, 11, 11, 18.2 bhaṅktvā vimathitoraskaḥ susrāva rudhiraṃ mukhāt //
MBh, 11, 15, 10.2 bāṣpam āhārayad devī vastreṇāvṛtya vai mukham //
MBh, 11, 16, 43.2 mukhāni paramastrīṇāṃ pariśuṣkāṇi keśava //
MBh, 11, 17, 29.2 mukhaṃ vimṛjya putrasya bhartuścaiva tapasvinī //
MBh, 11, 19, 10.1 yasyāhavamukhe saumya sthātā naivopapadyate /
MBh, 11, 22, 6.1 atīva mukhavarṇo 'sya nihatasyāpi śobhate /
MBh, 11, 23, 4.2 mukhaṃ padmapalāśākṣaṃ vaḍair ādaṣṭam avraṇam //
MBh, 11, 26, 25.2 indrasenamukhāṃścaiva bhṛtyān sūtāṃśca sarvaśaḥ //
MBh, 12, 15, 58.2 evaṃ mṛtyumukhaṃ prāhur ye janāstattvadarśinaḥ //
MBh, 12, 27, 7.1 prāṅmukhaṃ sīdamānaṃ ca rathād apacyutaṃ śaraiḥ /
MBh, 12, 38, 13.1 mārkaṇḍeyamukhāt kṛtsnaṃ yatidharmam avāptavān /
MBh, 12, 40, 1.3 kāñcane prāṅmukho hṛṣṭo nyaṣīdat paramāsane //
MBh, 12, 57, 19.2 nṛpatiḥ sumukhaśca syāt smitapūrvābhibhāṣitā //
MBh, 12, 59, 139.1 yo hyasya mukham adrākṣīt somya so 'sya vaśānugaḥ /
MBh, 12, 61, 17.2 ānantyāyopatiṣṭhanti sarvato'kṣiśiromukhāḥ //
MBh, 12, 73, 4.2 brahmaṇo mukhataḥ sṛṣṭo brāhmaṇo rājasattama /
MBh, 12, 85, 5.1 yo hi nābhāṣate kiṃcit satataṃ bhrukuṭīmukhaḥ /
MBh, 12, 94, 7.1 śaktaḥ syāt sumukho rājā kuryāt kāruṇyam āpadi /
MBh, 12, 98, 26.2 pratidhvastamukhaḥ pūtir amātyān bahu śocayan //
MBh, 12, 99, 13.1 saṃnaddho dīkṣitaḥ sarvo yodhaḥ prāpya camūmukham /
MBh, 12, 99, 22.1 chinddhi bhinddhīti yasyaitacchrūyate vāhinīmukhe /
MBh, 12, 99, 23.1 havirdhānaṃ tu tasyāhuḥ pareṣāṃ vāhinīmukham /
MBh, 12, 99, 27.1 bhartur arthe tu yaḥ śūro vikramed vāhinīmukhe /
MBh, 12, 99, 36.1 patnīśālā kṛtā yasya pareṣāṃ vāhinīmukham /
MBh, 12, 99, 47.2 tṛṇapūrṇamukhaścaiva tavāsmīti ca yo vadet //
MBh, 12, 102, 9.1 meghasvanāḥ kruddhamukhāḥ kecit karabhanisvanāḥ /
MBh, 12, 102, 13.1 gambhīrākṣā niḥsṛtākṣāḥ piṅgalā bhrukuṭīmukhāḥ /
MBh, 12, 102, 16.1 dīptasphuṭitakeśāntāḥ sthūlapārśvahanūmukhāḥ /
MBh, 12, 102, 17.2 piṇḍaśīrṣāhivaktrāśca vṛṣadaṃśamukhā iva //
MBh, 12, 103, 12.1 śastraiḥ patraiḥ kavacaiḥ ketubhiśca subhānubhir mukhavarṇaiśca yūnām /
MBh, 12, 103, 14.2 dhairyaṃ cāviśate yodhān vijayasya mukhaṃ tu tat //
MBh, 12, 113, 15.2 vigate vātavarṣe ca niścakrāma guhāmukhāt //
MBh, 12, 117, 27.1 kadācid ramamāṇasya hastinaḥ sumukhaṃ tadā /
MBh, 12, 123, 21.1 japed udakaśīlaḥ syāt sumukho nānyad āsthitaḥ /
MBh, 12, 124, 37.2 yad brāhmaṇamukhe kavyam etacchrutvā pravartate //
MBh, 12, 125, 22.2 kena bhadramukhārthena samprāpto 'si tapovanam //
MBh, 12, 135, 4.2 niḥsrāvayāmāsur atho nimneṣu vividhair mukhaiḥ //
MBh, 12, 136, 21.1 tasya mūlaṃ samāśritya kṛtvā śatamukhaṃ bilam /
MBh, 12, 136, 31.2 bhakṣārthaṃ lelihad vaktraṃ bhūmāvūrdhvamukhaṃ sthitam //
MBh, 12, 136, 102.2 surakṣitaṃ tataḥ kāryaṃ pāṇiḥ sarpamukhād iva //
MBh, 12, 139, 51.1 agnir mukhaṃ purodhāśca devānāṃ śucipād vibhuḥ /
MBh, 12, 146, 17.1 adyamāno jantugṛdhraiḥ śitikaṇṭhair ayomukhaiḥ /
MBh, 12, 160, 46.2 ūrdhvadṛṣṭir mahāliṅgo mukhājjvālāḥ samutsṛjan /
MBh, 12, 162, 14.1 śatrur mitramukho yaśca jihmaprekṣī vilobhanaḥ /
MBh, 12, 170, 14.2 tiryagīkṣaḥ śuṣkamukhaḥ pāpako bhrukuṭīmukhaḥ //
MBh, 12, 170, 14.2 tiryagīkṣaḥ śuṣkamukhaḥ pāpako bhrukuṭīmukhaḥ //
MBh, 12, 185, 3.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīram agniṃ svamukhe juhoti /
MBh, 12, 186, 6.1 pañcārdro bhojanaṃ kuryāt prāṅmukho maunam āsthitaḥ /
MBh, 12, 200, 31.2 brāhmaṇānāṃ śataṃ śreṣṭhaṃ mukhād asṛjata prabhuḥ //
MBh, 12, 203, 8.1 vāsudevaḥ sarvam idaṃ viśvasya brahmaṇo mukham /
MBh, 12, 210, 2.1 vyaktaṃ mṛtyumukhaṃ vidyād avyaktam amṛtaṃ padam /
MBh, 12, 216, 16.1 tvanmukhāścaiva daiteyā vyatiṣṭhaṃstava śāsane /
MBh, 12, 217, 46.2 ṛtudvāraṃ varṣamukham āhur vedavido janāḥ //
MBh, 12, 224, 33.1 aharmukhe vibuddhaḥ san sṛjate vidyayā jagat /
MBh, 12, 231, 29.1 sarvataḥpāṇipādāntaṃ sarvato'kṣiśiromukham /
MBh, 12, 247, 1.3 dvaipāyanamukhād bhraṣṭaṃ ślāghayā parayānagha //
MBh, 12, 254, 19.1 yasmād udvijate lokaḥ sarvo mṛtyumukhād iva /
MBh, 12, 254, 44.2 bhūmiṃ bhūmiśayāṃścaiva hanti kāṣṭham ayomukham /
MBh, 12, 261, 22.1 caturdvāraṃ puruṣaṃ caturmukhaṃ caturdhā cainam upayāti nindā /
MBh, 12, 267, 19.1 pāṇipādaṃ ca pāyuśca mehanaṃ pañcamaṃ mukham /
MBh, 12, 267, 20.1 jalpanābhyavahārārthaṃ mukham indriyam ucyate /
MBh, 12, 271, 24.2 so ''śramāṇāṃ mukhaṃ tāta karmaṇastat phalaṃ viduḥ //
MBh, 12, 271, 26.1 bahvāśrayo bahumukho dharmo hṛdi samāśritaḥ /
MBh, 12, 271, 67.1 vayaṃ tu bhṛśam āpannā raktāḥ kaṣṭamukhe 'sukhe /
MBh, 12, 285, 6.1 mukhajā brāhmaṇāstāta bāhujāḥ kṣatrabandhavaḥ /
MBh, 12, 287, 17.2 kriyā hi dharmasya sadaiva śobhanā yadā naro mṛtyumukhe 'bhivartate //
MBh, 12, 291, 16.1 sarvataḥpāṇipādāntaṃ sarvato'kṣiśiromukham /
MBh, 12, 300, 14.1 sarvataḥpāṇipādāntaḥ sarvato'kṣiśiromukhaḥ /
MBh, 12, 305, 5.2 viśvedevānmukhenātha diśaḥ śrotreṇa cāpnuyāt //
MBh, 12, 308, 88.1 na gurvakṣarasambaddhaṃ parāṅmukhamukhaṃ na ca /
MBh, 12, 309, 28.1 śvāno bhīṣaṇāyomukhāni vayāṃsi vaḍagṛdhrakulapakṣiṇāṃ ca saṃghāḥ /
MBh, 12, 309, 44.1 purā kusaṃgatāni te suhṛnmukhāśca śatravaḥ /
MBh, 12, 314, 2.1 kṛtakāryaḥ sukhī śāntastūṣṇīṃ prāyād udaṅmukhaḥ /
MBh, 12, 319, 3.1 tataḥ sa prāṅmukho vidvān āditye nacirodite /
MBh, 12, 319, 17.2 bhāskaraṃ samudīkṣan sa prāṅmukho vāgyato 'gamat /
MBh, 12, 322, 19.1 sātvataṃ vidhim āsthāya prāk sūryamukhaniḥsṛtam /
MBh, 12, 323, 32.1 nityāñjalikṛtān brahma japataḥ prāgudaṅmukhān /
MBh, 12, 324, 27.2 japyaṃ jagau ca satataṃ nārāyaṇamukhodgatam //
MBh, 12, 326, 101.1 nārāyaṇamukhodgītaṃ nārado 'śrāvayat punaḥ /
MBh, 12, 328, 52.1 agniḥ somena saṃyukta ekayoni mukhaṃ kṛtam /
MBh, 12, 328, 53.3 devāścāgnimukhā iti /
MBh, 12, 329, 8.2 agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṃ juhoti /
MBh, 12, 329, 13.1 vedapurāṇetihāsaprāmāṇyānnārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāśca brāhmaṇāḥ /
MBh, 12, 331, 47.2 ekapādasthito deva ūrdhvabāhur udaṅmukhaḥ /
MBh, 12, 333, 15.2 prokṣyāpavargaṃ deveśaḥ prāṅmukhaḥ kṛtavān svayam //
MBh, 12, 336, 13.1 yadāsīnmānasaṃ janma nārāyaṇamukhodgatam /
MBh, 12, 336, 26.1 sṛja prajāḥ putra sarvā mukhataḥ pādatastathā /
MBh, 12, 336, 28.3 āraṇyakena sahitaṃ nārāyaṇamukhodgatam //
MBh, 12, 336, 39.2 tataḥ so 'ntardadhe bhūyo nārāyaṇamukhodgataḥ //
MBh, 12, 336, 40.2 eṣa dharmaḥ samudbhūto nārāyaṇamukhāt punaḥ //
MBh, 13, 10, 28.1 kuruṣvaitāṃ pūrvaśīrṣāṃ bhava codaṅmukhaḥ śuciḥ /
MBh, 13, 15, 41.1 sarvataḥpāṇipādastvaṃ sarvatokṣiśiromukhaḥ /
MBh, 13, 17, 105.2 devadevamukho 'saktaḥ sad asat sarvaratnavit //
MBh, 13, 20, 28.1 atha niṣkramya bhagavān prayayāvuttarāmukhaḥ /
MBh, 13, 20, 30.1 sa taṃ pradakṣiṇaṃ kṛtvā triḥ śailaṃ cottarāmukhaḥ /
MBh, 13, 34, 14.1 ye brāhmaṇamukhāt prāptaṃ pratigṛhṇanti vai vacaḥ /
MBh, 13, 35, 2.1 sarvānnaḥ suhṛdastāta brāhmaṇāḥ sumanomukhāḥ /
MBh, 13, 36, 10.2 yad brāhmaṇamukhācchāstram iha śrutvā pravartate //
MBh, 13, 36, 19.2 śrutvaitad vacanaṃ śakro dānavendramukhāccyutam /
MBh, 13, 51, 29.2 gāvo yajñapraṇetryo vai tathā yajñasya tā mukham //
MBh, 13, 76, 17.2 dadarśodgārasaṃvṛttāṃ surabhiṃ mukhajāṃ sutām //
MBh, 13, 76, 20.1 sa vatsamukhavibhraṣṭo bhavasya bhuvi tiṣṭhataḥ /
MBh, 13, 90, 13.1 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
MBh, 13, 91, 29.1 viśve cāgnimukhā devāḥ saṃkhyātāḥ pūrvam eva te /
MBh, 13, 95, 2.1 athāpaśyan supīnāṃsapāṇipādamukhodaram /
MBh, 13, 104, 28.3 hutvā raṇamukhe prāṇān gatim iṣṭām avāpa ha //
MBh, 13, 107, 24.1 prāṅmukho nityam aśnīyād vāgyato 'nnam akutsayan /
MBh, 13, 107, 25.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
MBh, 13, 107, 25.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
MBh, 13, 107, 25.2 dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ //
MBh, 13, 107, 25.2 dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ //
MBh, 13, 107, 42.1 ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ /
MBh, 13, 107, 69.1 udaṅmukhaśca satataṃ śaucaṃ kuryāt samāhitaḥ //
MBh, 13, 107, 121.1 prāṅmukhaḥ śmaśrukarmāṇi kārayeta samāhitaḥ /
MBh, 13, 107, 121.2 udaṅmukho vā rājendra tathāyur vindate mahat //
MBh, 13, 112, 13.2 muhūrtam upatiṣṭhanti tato yānti parāṅmukhāḥ /
MBh, 13, 125, 17.1 nūnaṃ mitramukhaḥ śatruḥ kaścid āryavad ācaran /
MBh, 13, 126, 44.1 tad ahaṃ sajjanamukhānniḥsṛtaṃ tatsamāgame /
MBh, 13, 127, 5.2 kroṣṭukadvīpivadanair ṛkṣarṣabhamukhaistathā //
MBh, 13, 127, 6.1 ulūkavadanair bhīmaiḥ śyenabhāsamukhaistathā /
MBh, 13, 127, 47.1 dakṣiṇaṃ ca mukhaṃ raudraṃ kenordhvaṃ kapilā jaṭāḥ /
MBh, 13, 128, 3.2 tatastato mukhaṃ cāru mama devi vinirgatam //
MBh, 13, 128, 6.1 paścimaṃ me mukhaṃ saumyaṃ sarvaprāṇisukhāvaham /
MBh, 13, 128, 11.1 tasyā vatsamukhotsṛṣṭaḥ pheno madgātram āgataḥ /
MBh, 13, 130, 40.1 śaṣpaṃ mṛgamukhotsṛṣṭaṃ yo mṛgaiḥ saha sevate /
MBh, 13, 131, 18.2 pitāmahamukhotsṛṣṭaṃ pramāṇam iti me matiḥ //
MBh, 13, 133, 25.2 adveṣī sumukhaḥ ślakṣṇaḥ snigdhavāṇīpradaḥ sadā //
MBh, 13, 136, 9.2 pitṛdevātithimukhā havyakavyāgrabhojinaḥ //
MBh, 13, 144, 31.2 padātir utpathenaiva prādhāvad dakṣiṇāmukhaḥ //
MBh, 13, 146, 25.1 prathamo hyeṣa devānāṃ mukhād agnir ajāyata /
MBh, 13, 153, 46.3 dhṛtarāṣṭramukhāṃścāpi sarvān sasuhṛdastathā //
MBh, 13, 154, 14.2 apasavyam akurvanta dhṛtarāṣṭramukhā nṛpāḥ //
MBh, 13, 154, 34.1 satkṛtya te tāṃ saritaṃ tataḥ kṛṣṇamukhā nṛpāḥ /
MBh, 14, 4, 17.1 tasya kāraṃdhamaḥ putrastretāyugamukhe 'bhavat /
MBh, 14, 5, 9.2 dhyānād evābhavad rājanmukhavātena sarvaśaḥ //
MBh, 14, 8, 21.1 tīkṣṇadaṃṣṭrāya tīkṣṇāya vaiśvānaramukhāya ca /
MBh, 14, 19, 45.1 sarvataḥpāṇipādaṃ taṃ sarvato'kṣiśiromukham /
MBh, 14, 20, 24.1 havirbhūtā guṇāḥ sarve praviśantyagnijaṃ mukham /
MBh, 14, 40, 4.1 sarvataḥpāṇipādaśca sarvato'kṣiśiromukhaḥ /
MBh, 14, 60, 11.2 kaccinmukhaṃ na govinda tenājau vikṛtaṃ kṛtam //
MBh, 14, 75, 8.2 mukhāḍambaraghoṣeṇa samādravata phalgunam //
MBh, 15, 6, 20.1 glāyate me mano hīdaṃ mukhaṃ ca pariśuṣyati /
MBh, 15, 6, 27.3 uro mukhaṃ ca śanakaiḥ paryamārjata dharmavit //
MBh, 15, 23, 4.2 mā pareṣāṃ mukhaprekṣāḥ sthetyevaṃ tat kṛtaṃ mayā //
MBh, 15, 24, 23.3 udaṅmukhā nirīkṣanta upavāsaparāyaṇāḥ //
MBh, 15, 45, 12.2 vīṭāṃ mukhe samādhāya vāyubhakṣo 'bhavanmuniḥ //
MBh, 15, 45, 28.2 prāṅmukhaḥ saha gāndhāryā kuntyā copāviśat tadā //
MBh, 16, 5, 12.1 athāpaśyad yogayuktasya tasya nāgaṃ mukhānniḥsarantaṃ mahāntam /
MBh, 16, 7, 7.2 tāvubhau vṛṣṇināśasya mukham āstāṃ dhanaṃjaya //
MBh, 17, 1, 27.2 kṛtopavāsāḥ kauravya prayayuḥ prāṅmukhāstataḥ //
MBh, 18, 1, 25.2 virāṭadrupadau caiva dhṛṣṭaketumukhāṃśca tān //
MBh, 18, 2, 20.1 ayomukhaiśca kākolair gṛdhraiśca samabhidrutam /
MBh, 18, 2, 20.2 sūcīmukhaistathā pretair vindhyaśailopamair vṛtam //
Manusmṛti
ManuS, 1, 31.1 lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ /
ManuS, 1, 87.2 mukhabāhūrupajjānāṃ pṛthak karmāṇy akalpayat //
ManuS, 1, 92.2 tasmān medhyatamaṃ tv asya mukham uktaṃ svayambhuvā //
ManuS, 2, 51.2 nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ //
ManuS, 2, 52.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
ManuS, 2, 52.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅmukhaḥ //
ManuS, 2, 52.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅmukhaḥ //
ManuS, 2, 60.1 trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham /
ManuS, 2, 61.2 śaucepsuḥ sarvadācāmed ekānte prāgudaṅmukhaḥ //
ManuS, 2, 81.2 tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukham //
ManuS, 2, 192.2 niyamya prāñjalis tiṣṭhed vīkṣamāṇo guror mukham //
ManuS, 4, 51.2 yathāsukhamukhaḥ kuryāt prāṇabādhabhayeṣu ca //
ManuS, 4, 53.1 nāgniṃ mukhenopadhamen nagnāṃ nekṣeta ca striyam /
ManuS, 5, 139.1 trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham /
ManuS, 7, 84.2 variṣṭham agnihotrebhyo brāhmaṇasya mukhe hutam //
ManuS, 8, 87.2 udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn //
ManuS, 8, 87.2 udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn //
ManuS, 8, 239.2 chidraṃ ca vārayet sarvaṃ śvasūkaramukhānugam //
ManuS, 10, 45.1 mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ /
ManuS, 10, 84.2 bhūmiṃ bhūmiśayāṃś caiva hanti kāṣṭham ayomukham //
Rāmāyaṇa
Rām, Bā, 6, 17.1 kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ /
Rām, Bā, 11, 10.2 vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam //
Rām, Bā, 26, 21.1 sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā /
Rām, Bā, 73, 12.1 upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam /
Rām, Ay, 9, 37.1 mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham /
Rām, Ay, 9, 38.2 candram āhvayamānena mukhenāpratimānanā /
Rām, Ay, 16, 1.2 kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā //
Rām, Ay, 20, 3.2 babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham //
Rām, Ay, 20, 3.2 babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham //
Rām, Ay, 23, 17.2 apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate //
Rām, Ay, 32, 9.2 mukhaṃ cāpy agamacchoṣaṃ svaraś cāpi nyarudhyata //
Rām, Ay, 35, 18.2 bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ //
Rām, Ay, 35, 19.2 mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati //
Rām, Ay, 36, 13.1 bāṣpaparyākulamukho rājamārgagato janaḥ /
Rām, Ay, 47, 12.1 sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati /
Rām, Ay, 47, 27.2 aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat //
Rām, Ay, 51, 9.1 te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ /
Rām, Ay, 52, 3.2 aśrupūrṇamukhaṃ dīnam uvāca paramārtavat //
Rām, Ay, 52, 25.1 udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā /
Rām, Ay, 52, 26.1 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ /
Rām, Ay, 58, 51.2 mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ //
Rām, Ay, 58, 52.2 dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham //
Rām, Ay, 58, 53.2 sugandhi mama nāthasya dhanyā drakṣyanti tanmukham //
Rām, Ay, 60, 15.1 bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ /
Rām, Ay, 62, 10.1 te hastinapure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ /
Rām, Ay, 65, 1.1 sa prāṅmukho rājagṛhād abhiniryāya vīryavān /
Rām, Ay, 65, 8.1 tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau /
Rām, Ay, 85, 20.1 manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ /
Rām, Ay, 91, 13.1 sa eṣa sumahākāyaḥ kampate vāhinīmukhe /
Rām, Ay, 93, 36.1 ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ /
Rām, Ay, 96, 3.1 kausalyā bāṣpapūrṇena mukhena pariśuṣyatā /
Rām, Ay, 96, 23.1 mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam /
Rām, Ay, 98, 24.1 hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam /
Rām, Ay, 105, 3.1 mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā /
Rām, Ay, 105, 13.1 evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ /
Rām, Ay, 107, 10.2 prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat //
Rām, Ār, 2, 15.2 abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā //
Rām, Ār, 9, 8.1 mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam /
Rām, Ār, 13, 30.1 mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā /
Rām, Ār, 16, 8.1 sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī /
Rām, Ār, 40, 13.1 maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ /
Rām, Ār, 40, 13.2 raktapadmotpalamukha indranīlotpalaśravāḥ //
Rām, Ār, 41, 26.2 jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām //
Rām, Ār, 41, 27.1 masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ /
Rām, Ār, 44, 19.1 pīnonnatamukhau kāntau snigdhatālaphalopamau /
Rām, Ār, 45, 39.1 ayomukhānāṃ śūlānām agre caritum icchasi /
Rām, Ār, 46, 7.1 mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili /
Rām, Ār, 49, 30.2 keśāṃś cotpāṭayāmāsa nakhapakṣamukhāyudhaḥ //
Rām, Ār, 50, 2.1 sā tu tārādhipamukhī rāvaṇena samīkṣya tam /
Rām, Ār, 50, 35.1 jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ /
Rām, Ār, 50, 38.2 vitrastakā dīnamukhā rurudur mṛgapotakāḥ //
Rām, Ār, 56, 19.2 viniḥśvasañ śuṣkamukho viṣaṇṇaḥ pratiśrayaṃ prāpya samīkṣya śūnyam //
Rām, Ār, 58, 28.1 nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam /
Rām, Ār, 61, 3.2 abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā //
Rām, Ār, 64, 6.1 kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam /
Rām, Ār, 65, 15.2 vivṛddham aśirogrīvaṃ kabandham udare mukham //
Rām, Ār, 65, 18.1 mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham /
Rām, Ār, 65, 27.2 uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā //
Rām, Ār, 67, 12.1 anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ /
Rām, Ki, 4, 24.1 prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate /
Rām, Ki, 7, 14.2 mukham aśrupariklinnaṃ vastrāntena pramārjayat //
Rām, Ki, 10, 17.2 niṣkrāmann eva paśyāmi bilasya pihitaṃ mukham //
Rām, Ki, 22, 8.2 bāṣpapūrṇamukhaṃ paśya bhūmau patitam aṅgadam //
Rām, Ki, 23, 1.1 tataḥ samupajighrantī kapirājasya tanmukham /
Rām, Ki, 25, 29.1 prāṅmukhaṃ vividhair mantraiḥ sthāpayitvā varāsane /
Rām, Ki, 29, 21.2 uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā //
Rām, Ki, 34, 23.1 tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ /
Rām, Ki, 52, 10.1 vānarās tu mahātmāno hastaruddhamukhās tadā /
Rām, Ki, 54, 4.2 yuddhāyābhiniyuktena bilasya pihitaṃ mukham //
Rām, Ki, 54, 19.2 upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan /
Rām, Ki, 55, 16.1 tat tu śrutvā tadā vākyam aṅgadasya mukhodgatam /
Rām, Ki, 66, 4.1 aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ /
Rām, Su, 1, 8.1 añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye /
Rām, Su, 1, 56.1 mukhaṃ nāsikayā tasya tāmrayā tāmram ābabhau /
Rām, Su, 1, 154.1 taṃ dṛṣṭvā vadanānmuktaṃ candraṃ rāhumukhād iva /
Rām, Su, 1, 174.1 sa dadarśa tatastasyā vikṛtaṃ sumahan mukham /
Rām, Su, 1, 184.2 sāgarasya ca patnīnāṃ mukhānyapi vilokayan //
Rām, Su, 7, 35.1 imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ /
Rām, Su, 7, 50.1 aṃśukāntāśca kāsāṃcin mukhamārutakampitāḥ /
Rām, Su, 7, 52.2 mukhamārutasaṃsargānmandaṃ mandaṃ suyoṣitām //
Rām, Su, 7, 54.2 mukhāni sma sapatnīnām upājighran punaḥ punaḥ //
Rām, Su, 8, 22.1 tasya rākṣasasiṃhasya niścakrāma mukhānmahān /
Rām, Su, 11, 40.1 hastādāno mukhādāno niyato vṛkṣamūlikaḥ /
Rām, Su, 12, 3.2 uddālakānnāgavṛkṣāṃścūtān kapimukhān api //
Rām, Su, 14, 16.1 utthitā medinīṃ bhittvā kṣetre halamukhakṣate /
Rām, Su, 15, 10.1 varāhamṛgaśārdūlamahiṣājaśivāmukhāḥ /
Rām, Su, 25, 9.1 tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam /
Rām, Su, 27, 7.2 vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāccandra iva pramuktaḥ //
Rām, Su, 34, 37.2 mukhaṃ drakṣyasi rāmasya pūrṇacandram ivoditam //
Rām, Su, 34, 45.2 śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva //
Rām, Su, 42, 8.1 tasya tacchuśubhe tāmraṃ śareṇābhihataṃ mukham /
Rām, Su, 44, 20.1 tasya pañcāyasāstīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ /
Rām, Su, 51, 21.1 yastvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ /
Rām, Su, 56, 29.1 matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā /
Rām, Su, 60, 4.1 aṅgadasya mukhācchrutvā vacanaṃ vānararṣabhāḥ /
Rām, Su, 65, 19.2 tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum //
Rām, Yu, 18, 30.1 ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ /
Rām, Yu, 23, 2.1 nayane mukhavarṇaṃ ca bhartustat sadṛśaṃ mukham /
Rām, Yu, 23, 2.1 nayane mukhavarṇaṃ ca bhartustat sadṛśaṃ mukham /
Rām, Yu, 24, 33.1 tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam /
Rām, Yu, 36, 19.1 śarabandhena ghoreṇa mayā baddhau camūmukhe /
Rām, Yu, 38, 24.2 bhavanti yudhi yodhānāṃ mukhāni nihate patau //
Rām, Yu, 40, 38.2 vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe //
Rām, Yu, 41, 11.1 tad apriyaṃ dīnamukhā rāvaṇasya niśācarāḥ /
Rām, Yu, 41, 28.1 vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ /
Rām, Yu, 42, 10.2 vavarṣū rudhiraṃ kecin mukhai rudhirabhojanāḥ //
Rām, Yu, 42, 13.2 rākṣasāḥ karajaistīkṣṇair mukheṣu vinikartitāḥ //
Rām, Yu, 43, 7.2 vivarṇo mukhavarṇaśca gadgadaścābhavat svaraḥ //
Rām, Yu, 43, 27.1 te tu vṛkṣair mahāvegā rākṣasānāṃ camūmukhe /
Rām, Yu, 44, 37.2 mahāsuraṃ bhīmam amitranāśanaṃ yathaiva viṣṇur balinaṃ camūmukhe //
Rām, Yu, 44, 38.2 tathaiva sugrīvamukhāḥ plavaṃgamā vibhīṣaṇaścaiva mahābalastadā //
Rām, Yu, 45, 1.2 kiṃcid dīnamukhaścāpi sacivāṃstān udaikṣata //
Rām, Yu, 53, 42.1 ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ /
Rām, Yu, 55, 13.1 sa śūlanirbhinnamahābhujāntaraḥ pravihvalaḥ śoṇitam udvamanmukhāt /
Rām, Yu, 55, 73.2 samādāyaikahastena pracikṣepa tvaranmukhe //
Rām, Yu, 55, 79.2 aṅgāramiśrāḥ kruddhasya mukhānniścerur arciṣaḥ //
Rām, Yu, 55, 119.1 apūrayat tasya mukhaṃ śitāgrai rāmaḥ śarair hemapinaddhapuṅkhaiḥ /
Rām, Yu, 58, 15.2 lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt //
Rām, Yu, 61, 42.1 padbhyāṃ tu śailam āpīḍya vaḍavāmukhavanmukham /
Rām, Yu, 62, 4.1 tato 'staṃ gata āditye raudre tasminniśāmukhe /
Rām, Yu, 63, 11.1 saṃdhāya cānyaṃ sumukhaṃ śaram āśīviṣopamam /
Rām, Yu, 65, 18.2 caraṇair ākulair gatvā dīnāḥ sāsramukhā yayuḥ //
Rām, Yu, 65, 21.1 ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣvasakṛd gadāsibhinnāḥ /
Rām, Yu, 68, 11.2 bāṣpaparyākulamukho hanūmān vyathito 'bhavat //
Rām, Yu, 71, 6.1 vibhīṣaṇamukhaṃ dṛṣṭvā sugrīvaṃ tāṃśca vānarān /
Rām, Yu, 76, 3.1 taṃ viṣaṇṇamukhaṃ dṛṣṭvā rākṣasaṃ rāvaṇātmajam /
Rām, Yu, 76, 34.1 atha samarapariśramaṃ nihantuṃ samaramukheṣvajitasya lakṣmaṇasya /
Rām, Yu, 77, 35.2 mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata //
Rām, Yu, 78, 17.2 mukhena mukham āhatya saṃnipetatur ojasā //
Rām, Yu, 78, 17.2 mukhena mukham āhatya saṃnipetatur ojasā //
Rām, Yu, 79, 15.1 vibhīṣaṇamukhānāṃ ca suhṛdāṃ rāghavājñayā /
Rām, Yu, 84, 16.1 sugrīve sa śarān ghorān visasarja camūmukhe /
Rām, Yu, 84, 24.1 tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe /
Rām, Yu, 87, 39.1 siṃhavyāghramukhāṃścānyān kaṅkakākamukhān api /
Rām, Yu, 87, 39.1 siṃhavyāghramukhāṃścānyān kaṅkakākamukhān api /
Rām, Yu, 87, 39.2 gṛdhraśyenamukhāṃścāpi sṛgālavadanāṃstathā //
Rām, Yu, 87, 40.1 īhāmṛgamukhāṃścānyān vyāditāsyān bhayāvahān /
Rām, Yu, 87, 41.1 śarān kharamukhāṃścānyān varāhamukhasaṃsthitān /
Rām, Yu, 87, 41.1 śarān kharamukhāṃścānyān varāhamukhasaṃsthitān /
Rām, Yu, 87, 44.1 agnidīptamukhān bāṇāṃstathā sūryamukhān api /
Rām, Yu, 87, 44.1 agnidīptamukhān bāṇāṃstathā sūryamukhān api /
Rām, Yu, 87, 44.2 candrārdhacandravaktrāṃśca dhūmaketumukhān api //
Rām, Yu, 87, 45.1 grahanakṣatravarṇāṃśca maholkāmukhasaṃsthitān /
Rām, Yu, 88, 9.2 āyudhāni vicitrāṇi rāvaṇasya camūmukhe //
Rām, Yu, 89, 10.2 suprabhaṃ ca prasannaṃ ca mukham asyābhilakṣyate //
Rām, Yu, 90, 1.2 rāvaṇāya śarān ghorān visasarja camūmukhe //
Rām, Yu, 90, 17.1 te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ /
Rām, Yu, 91, 19.1 rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe /
Rām, Yu, 94, 21.1 gṛdhrair anugatāścāsya vamantyo jvalanaṃ mukhaiḥ /
Rām, Yu, 94, 21.2 praṇedur mukham īkṣantyaḥ saṃrabdham aśivaṃ śivāḥ //
Rām, Yu, 97, 24.2 hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ //
Rām, Yu, 98, 10.1 kācid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī /
Rām, Yu, 98, 10.2 snāpayantī mukhaṃ bāṣpaistuṣārair iva paṅkajam //
Rām, Yu, 99, 8.1 na caitat karma rāmasya śraddadhāmi camūmukhe /
Rām, Yu, 99, 38.1 śatakratumukhair devaiḥ śrūyate na parājitaḥ /
Rām, Yu, 102, 35.2 udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā //
Rām, Yu, 113, 14.2 tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca //
Rām, Yu, 115, 3.2 abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham //
Rām, Utt, 6, 47.1 gṛdhracakraṃ mahaccāpi jvalanodgāribhir mukhaiḥ /
Rām, Utt, 16, 12.1 sa vānaramukhaṃ dṛṣṭvā tam avajñāya rākṣasaḥ /
Rām, Utt, 18, 16.3 visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat //
Rām, Utt, 26, 46.1 prajāpatimukhāścāpi sarve devāḥ praharṣitāḥ /
Rām, Utt, 28, 40.2 pravṛttā saṃyugamukhe śastragrāhavatī nadī //
Rām, Utt, 31, 29.2 mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ //
Rām, Utt, 35, 41.2 dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ //
Rām, Utt, 36, 22.2 caturmukhastuṣṭamukho vāyum āha jagadguruḥ //
Rām, Utt, 43, 14.1 te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā /
Rām, Utt, 43, 15.2 hataśobhaṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te //
Rām, Utt, 44, 1.2 uvāca vākyaṃ kākutstho mukhena pariśuṣyatā //
Rām, Utt, 45, 1.2 sumantram abravīd vākyaṃ mukhena pariśuṣyatā //
Rām, Utt, 51, 5.2 avāṅmukho dīnamanāḥ praviveśānivāritaḥ //
Rām, Utt, 58, 12.2 muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ //
Rām, Utt, 59, 2.2 anena śūlamukhena dvandvayuddham upāgatāḥ //
Rām, Utt, 60, 7.2 svayaṃ praviṣṭo nu mukhaṃ katham āsādya durmate //
Rām, Utt, 100, 1.1 adhyardhayojanaṃ gatvā nadīṃ paścān mukhāśritām /
Saundarānanda
SaundĀ, 1, 43.1 pāṇḍurāṭṭālasumukhaṃ suvibhaktāntarāpaṇam /
SaundĀ, 2, 3.2 vikrānto nayavāṃścaiva dhīraḥ sumukha eva ca //
SaundĀ, 3, 21.2 śeṣamapi ca janamaśrumukhaṃ vininīṣayā gaganamutpapāta ha //
SaundĀ, 4, 19.2 kathaṃ kṛto 'sīti jahāsa coccairmukhena sācīkṛtakuṇḍalena //
SaundĀ, 4, 21.1 tasyā mukhaṃ tat satamālapatraṃ tāmrādharauṣṭhaṃ cikurāyatākṣam /
SaundĀ, 4, 23.2 nandaḥ priyāyā mukhamīkṣamāṇo bhūyaḥ priyānandakaro babhūva //
SaundĀ, 5, 14.2 vimohayāmāsa munistatastaṃ rathyāmukhasyāvaraṇena tasya //
SaundĀ, 5, 19.2 bhāryāmukhaṃ vīkṣaṇalolanetraṃ vicintayannārdraviśeṣakaṃ tat //
SaundĀ, 5, 52.1 atho nataṃ tasya mukhaṃ sabāṣpaṃ pravāsyamāneṣu śiroruheṣu /
SaundĀ, 6, 2.2 dvāronmukhī harmyatalāllalambe mukhena tiryaṅnatakuṇḍalena //
SaundĀ, 6, 4.2 cintācalākṣeṇa mukhena tasthau bharttāramanyatra viśaṅkamānā //
SaundĀ, 6, 11.1 tasyāḥ mukhaṃ padmasapatnabhūtaṃ pāṇau sthitaṃ pallavarāgatāmre /
SaundĀ, 7, 14.2 yāvad dṛḍhaṃ bandhanametadeva mukhaṃ calākṣaṃ lalitaṃ ca vākyam //
SaundĀ, 7, 19.2 pāriplavākṣeṇa mukhena bālā tanme vaco 'dyāpi mano ruṇaddhi //
SaundĀ, 8, 2.1 kimidaṃ mukhamaśrudurdinaṃ hṛdayasthaṃ vivṛṇoti te tamaḥ /
SaundĀ, 8, 34.2 praviśanti ca yaccamūmukhaṃ rabhasāstatra nimittamaṅganāḥ //
SaundĀ, 9, 29.2 yadā mukhaṃ drakṣyasi jarjaraṃ tadā jarābhibhūto vimado bhaviṣyasi //
SaundĀ, 13, 46.2 arirmitramukheneva priyavākkaluṣāśayaḥ //
SaundĀ, 16, 65.1 ulkāmukhasthaṃ hi yathā suvarṇaṃ suvarṇakāro dhamatīha kāle /
SaundĀ, 17, 40.2 camūmukhasthān dhṛtakārmukāṃstrīnarīnivāristribhirāyasāgraiḥ //
SaundĀ, 18, 7.2 tvadvākyasaṃdaṃśamukhena me sa samuddhṛtaḥ śalyahṛteva śalyaḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 6.1 uttarādimukhaḥ kuryāt saṃdhyayor malamūtrakam /
Vṛddhayamasmṛti, 1, 6.2 divottarāmukhaḥ kuryād rātrau yāmyahariṅmukhaḥ //
Vṛddhayamasmṛti, 1, 7.1 pratyaṅmukhas tu pūrvāhṇe parāhṇe haridiṇmukhaḥ /
Vṛddhayamasmṛti, 1, 7.1 pratyaṅmukhas tu pūrvāhṇe parāhṇe haridiṇmukhaḥ /
Vṛddhayamasmṛti, 1, 19.2 tata ādāyahastena prāṅmukhaḥ salilaṃ pibet //
Śvetāśvataropaniṣad
ŚvetU, 3, 16.1 sarvataḥpāṇipādaṃ tat sarvato'kṣiśiromukhaṃ /
ŚvetU, 4, 21.2 rudra yat dakṣiṇaṃ mukham tena māṃ pāhi nityam //
Abhidharmakośa
AbhidhKo, 5, 2.2 antarmukhatvāttanmokṣasaṃjñāvyāvṛttaye kṛtaḥ //
Agnipurāṇa
AgniPur, 12, 48.2 nandivināyakaskandamukhāstārkṣādibhirjitāḥ //
AgniPur, 13, 8.2 gāndhāryāṃ dhṛtarāṣṭrācca duryodhanamukhaṃ śatam //
AgniPur, 18, 25.1 mukhajāgnimarudbhyāṃ ca dṛṣṭvā cātha drumakṣayam /
AgniPur, 250, 2.1 daśahasto bhavet pāśo vṛttaḥ karamukhas tathā /
Amarakośa
AKośa, 1, 61.2 striyāṃ bahuṣvapsarasaḥ svarveśyā urvaśīmukhāḥ //
AKośa, 1, 115.1 saptarṣayo marīcyatrimukhāś citraśikhaṇḍinaḥ /
AKośa, 1, 285.2 nemistrikāsya vīnāho mukhabandhanamasya yat //
AKośa, 1, 298.1 kumudinyāṃ nalinyāṃ tu bisinīpadminīmukhāḥ /
AKośa, 2, 39.2 kṣipte mukhaṃ niḥsaraṇaṃ saṃniveśo nikarṣaṇam //
AKośa, 2, 354.1 vaktrāsye vadanaṃ tuṇḍamānanaṃ lapanaṃ mukham /
AKośa, 2, 364.1 tanūruhaṃ roma loma tadvṛddhau śmaśru pummukhe /
AKośa, 2, 522.1 dhūḥ strī klībe yānamukhaṃ syādrathāṅgamapaskaraḥ /
AKośa, 2, 547.2 senāmukhaṃ gulmagaṇau vāhinī pṛtanā camūḥ //
Amaruśataka
AmaruŚ, 1, 1.1 jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṅkhannakhāṃśucayasaṃvalito 'mbikāyāḥ /
AmaruŚ, 1, 21.1 parimlāne māne mukhaśaśini tasyāḥ karadhṛte mayi kṣīṇopāye praṇipatanamātraikaśaraṇe /
AmaruŚ, 1, 33.1 supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ premāvāsitayā mayā saralayā nyastaṃ mukhaṃ tanmukhe /
AmaruŚ, 1, 33.1 supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ premāvāsitayā mayā saralayā nyastaṃ mukhaṃ tanmukhe /
AmaruŚ, 1, 37.1 paṭālagne patyau namayati mukhaṃ jātavinayā haṭhāśleṣaṃ vāñchatyapaharati gātrāṇi nibhṛtam /
AmaruŚ, 1, 37.2 na śaknotyākhyātuṃ smitamukhasakhīdattanayanā hriyā tāmyatyantaḥ prathamaparihāse navavadhūḥ //
AmaruŚ, 1, 46.1 purastanvyā gotraskhalanacakito'haṃ natamukhaḥ pravṛtto vailakṣyātkimapi likhituṃ daivahatakaḥ /
AmaruŚ, 1, 78.1 śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiṃcicchanair nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham /
AmaruŚ, 1, 79.2 kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ //
AmaruŚ, 1, 91.2 manye tasya nirasyamānakiraṇasyaiṣā mukhenodgatā śvāsāmodasamākulālinikaravyājena dhūmāvaliḥ //
AmaruŚ, 1, 98.1 niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlamunmathyate nidrā neti na dṛśyate priyamukhaṃ rātriṃdivaṃ rudyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 47.1 karṇanāsāmukhaśirovraṇe bhaṅge bhagandare /
AHS, Sū., 2, 26.2 pūrvābhibhāṣī sumukhaḥ suśīlaḥ karuṇāmṛduḥ //
AHS, Sū., 2, 35.2 nāsaṃvṛtamukhaḥ kuryāt kṣutihāsyavijṛmbhaṇam //
AHS, Sū., 3, 54.1 saudheṣu saudhadhavalāṃ candrikāṃ rajanīmukhe /
AHS, Sū., 4, 4.1 mukhena viṭpravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ /
AHS, Sū., 10, 3.1 priyaḥ pipīlikādīnām amlaḥ kṣālayate mukham /
AHS, Sū., 13, 18.1 doṣā yānti tathā tebhyaḥ srotomukhaviśodhanāt /
AHS, Sū., 18, 18.1 prāṅmukhaṃ pāyayet pīto muhūrtam anupālayet /
AHS, Sū., 20, 8.1 dhmānaṃ virecanaścūrṇo yuñjyāt taṃ mukhavāyunā /
AHS, Sū., 20, 8.2 ṣaḍaṅguladvimukhayā nāḍyā bheṣajagarbhayā //
AHS, Sū., 21, 11.2 mukhenaivodvamed dhūmaṃ nāsayā dṛgvighātakṛt //
AHS, Sū., 22, 5.1 dantaharṣe dantacāle mukharoge ca vātike /
AHS, Sū., 22, 7.2 vaiśadyaṃ janayatyāśu saṃdadhāti mukhe vraṇān //
AHS, Sū., 22, 9.1 tad evālavaṇaṃ śītaṃ mukhaśoṣaharaṃ param /
AHS, Sū., 22, 12.1 manyāśiraḥkarṇamukhākṣirogāḥ prasekakaṇṭhāmayavaktraśoṣāḥ /
AHS, Sū., 22, 14.2 mukhālepas tridhā doṣaviṣahā varṇakṛcca saḥ //
AHS, Sū., 22, 22.2 mukhālepanaśīlānāṃ dṛḍhaṃ bhavati darśanam //
AHS, Sū., 23, 7.1 gatvā saṃdhiśiroghrāṇamukhasrotāṃsi bheṣajam /
AHS, Sū., 25, 5.1 mukhair mukhāni yantrāṇāṃ kuryāt tatsaṃjñakāni ca /
AHS, Sū., 25, 5.1 mukhair mukhāni yantrāṇāṃ kuryāt tatsaṃjñakāni ca /
AHS, Sū., 25, 11.1 nāḍīyantrāṇi suṣirāṇy ekānekamukhāni ca /
AHS, Sū., 25, 13.2 nāḍī pañcamukhacchidrā catuṣkarṇasya saṃgrahe //
AHS, Sū., 25, 23.1 catuḥśalākam ākrāntaṃ mūle tad vikasen mukhe /
AHS, Sū., 25, 24.1 vastiyantrākṛtī mūle mukhe 'ṅguṣṭhakalāyakhe /
AHS, Sū., 25, 29.2 ubhe gaṇḍūpadamukhe srotobhyaḥ śalyahāriṇī //
AHS, Sū., 25, 33.2 śarapuṅkhamukhaṃ dantapātanaṃ caturaṅgulam //
AHS, Sū., 25, 38.1 aṣṭāṅgulā nimnamukhās tisraḥ kṣārauṣadhakrame /
AHS, Sū., 25, 38.2 kanīnīmadhyamānāmīnakhamānasamair mukhaiḥ //
AHS, Sū., 25, 40.1 vadhrāntrajihvāvālāśca śākhānakhamukhadvijāḥ /
AHS, Sū., 25, 43.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri yacca //
AHS, Sū., 26, 3.1 samāhitamukhāgrāṇi nīlāmbhojacchavīni ca /
AHS, Sū., 26, 8.2 gateranveṣaṇe ślakṣṇā gaṇḍūpadamukhaiṣaṇī //
AHS, Sū., 26, 9.1 bhedanārthe 'parā sūcīmukhā mūlaniviṣṭakhā /
AHS, Sū., 26, 13.1 tāmrī śalākā dvimukhī mukhe kuruvakākṛtiḥ /
AHS, Sū., 26, 14.1 mudrikānirgatamukhaṃ phale tvardhāṅgulāyatam /
AHS, Sū., 26, 18.1 vakrarjudhāraṃ dvimukhaṃ nakhaśastraṃ navāṅgulam /
AHS, Sū., 26, 23.2 ardhāṅgulamukhair vṛttairaṣṭābhiḥ kaṇṭakaiḥ khajaḥ //
AHS, Sū., 26, 32.1 talapracchannavṛntāgraṃ grāhyaṃ vrīhimukhaṃ mukhe /
AHS, Sū., 27, 3.2 mukhanetraśirorogamadatṛḍlavaṇāsyatāḥ //
AHS, Sū., 27, 11.1 pīnase mukharogeṣu jihvauṣṭhahanutālugāḥ /
AHS, Sū., 27, 22.2 eṣo 'ntarmukhavarjyānāṃ sirāṇāṃ yantraṇe vidhiḥ //
AHS, Sū., 27, 37.1 sāgāradhūmalavaṇatailair dihyāt sirāmukham /
AHS, Sū., 27, 44.1 prakṣālya tailaplotāktaṃ bandhanīyaṃ sirāmukham /
AHS, Sū., 27, 49.2 vicūrṇayed vraṇamukhaṃ padmakādihimaṃ pibet //
AHS, Sū., 27, 50.2 sirāmukhaṃ vā tvaritaṃ dahet taptaśalākayā //
AHS, Sū., 28, 21.1 pratilomam anuttuṇḍaṃ chedyaṃ pṛthumukhaṃ ca yat /
AHS, Sū., 28, 38.2 aśakyaṃ mukhanāsābhyām āhartuṃ parato nudet //
AHS, Sū., 29, 16.1 anyatra mūḍhagarbhāśmamukharogodarāturāt /
AHS, Sū., 29, 16.2 athāhṛtopakaraṇaṃ vaidyaḥ prāṅmukham āturam //
AHS, Śār., 5, 17.2 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhni mukhe 'pi vā //
AHS, Śār., 5, 19.2 jihvā śyāvā mukhaṃ pūti savyam akṣi nimajjati //
AHS, Śār., 5, 93.1 nārīṃ śopho mukhāddhanti kukṣiguhyād ubhāvapi /
AHS, Śār., 5, 113.1 kāmalākṣṇor mukhaṃ pūrṇaṃ śaṅkhayor muktamāṃsatā /
AHS, Śār., 5, 121.1 mukhe dantanakhe puṣpaṃ jaṭhare vividhāḥ sirāḥ /
AHS, Śār., 6, 47.1 yasya pretaiḥ śṛgālair vā sa mṛtyor vartate mukhe /
AHS, Nidānasthāna, 2, 21.2 praseko mukhamādhuryaṃ hṛllepaśvāsapīnasāḥ //
AHS, Nidānasthāna, 2, 79.1 deho laghur vyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavam avyathatvam /
AHS, Nidānasthāna, 4, 16.2 śleṣmāvṛtamukhasrotāḥ kruddhagandhavahārditaḥ //
AHS, Nidānasthāna, 5, 6.1 mukhāni srotasāṃ ruddhvā tathaivātivivṛtya vā /
AHS, Nidānasthāna, 5, 7.2 praseko mukhamādhuryaṃ sadanaṃ vahnidehayoḥ //
AHS, Nidānasthāna, 5, 17.2 dāho 'tīsāro 'sṛkchardir mukhagandho jvaro madaḥ //
AHS, Nidānasthāna, 5, 19.2 srotomukheṣu ruddheṣu dhātūṣmasvalpakeṣu ca //
AHS, Nidānasthāna, 5, 29.1 kaṣāyatiktamadhuraṃ vātādiṣu mukhaṃ kramāt /
AHS, Nidānasthāna, 5, 35.2 mukhaśvayathumādhuryatandrāhṛllāsakāsavān //
AHS, Nidānasthāna, 5, 48.2 mukhaśoṣo jalātṛptir annadveṣaḥ svarakṣayaḥ //
AHS, Nidānasthāna, 7, 8.2 antarmukhāni pāṇḍūni dāruṇopadravāṇi ca //
AHS, Nidānasthāna, 7, 34.2 pittottarā nīlamukhā raktapītāsitaprabhāḥ //
AHS, Nidānasthāna, 9, 2.1 adhomukho 'pi vastir hi mūtravāhisirāmukhaiḥ /
AHS, Nidānasthāna, 9, 6.1 yadā vāyur mukhaṃ vasterāvṛtya pariśoṣayet /
AHS, Nidānasthāna, 9, 20.1 mūtrasaṃdhāriṇaḥ kuryād ruddhvā vaster mukhaṃ marut /
AHS, Nidānasthāna, 9, 31.1 antar vastimukhe vṛttaḥ sthiro 'lpaḥ sahasā bhavet /
AHS, Nidānasthāna, 11, 17.1 nābherūrdhvaṃ mukhāt pakvāḥ prasravantyadhare gudāt /
AHS, Nidānasthāna, 11, 42.2 stambho gātre mukhe śoṣaḥ kārśyaṃ viṣamavahnitā //
AHS, Nidānasthāna, 12, 12.1 nātimando 'nalo laulyaṃ na ca syād virasaṃ mukham /
AHS, Nidānasthāna, 12, 41.1 pākād dravā dravīkuryuḥ saṃdhisrotomukhānyapi /
AHS, Nidānasthāna, 16, 51.2 hṛdrogo mukhaśoṣaśca prāṇenodāna āvṛte //
AHS, Cikitsitasthāna, 3, 174.1 pathyāśuṇṭhīghanaguḍair guṭikāṃ dhārayen mukhe /
AHS, Cikitsitasthāna, 5, 48.1 dvau kālau dantapavanaṃ bhakṣayen mukhadhāvanaiḥ /
AHS, Cikitsitasthāna, 6, 6.2 bhuktamātrasya sahasā mukhe śītāmbusecanam //
AHS, Cikitsitasthāna, 7, 15.1 godhūmamāṣavikṛtir mṛduścitrā mukhapriyā /
AHS, Cikitsitasthāna, 7, 31.2 pañcāmlako mukhālepaḥ sadyas tṛṣṇāṃ niyacchati //
AHS, Cikitsitasthāna, 7, 55.2 sautrāmaṇyāṃ dvijamukhe yā hutāśe ca hvayate //
AHS, Cikitsitasthāna, 7, 85.2 kāntāmukham iva saurabhahṛtamadhupagaṇaṃ piben madyam //
AHS, Cikitsitasthāna, 7, 104.2 prasaktavegeṣu hitaṃ mukhanāsāvarodhanam //
AHS, Cikitsitasthāna, 9, 30.2 varcaḥkṣaye śuṣkamukhaṃ śālyannaṃ tena bhojayet //
AHS, Cikitsitasthāna, 10, 37.1 kāmalāṃ saṃnipātaṃ ca mukharogāṃśca nāśayet /
AHS, Cikitsitasthāna, 21, 41.2 unnāmayecca kuśalaścibukaṃ vivṛtte mukhe //
AHS, Kalpasiddhisthāna, 5, 11.2 mṛdur vā mārutenordhvaṃ vikṣipto mukhanāsikāt //
AHS, Kalpasiddhisthāna, 5, 12.2 mūrchāvikāraṃ dṛṣṭvāsya siñcecchītāmbunā mukham //
AHS, Utt., 2, 22.2 ghrāṇākṣimukhapākādyā jāyante 'nye 'pi taṃ gadam //
AHS, Utt., 2, 37.1 drutaṃ karoti bālānāṃ dantakesaravan mukham /
AHS, Utt., 2, 46.1 kumāraḥ śuṣyati tataḥ snigdhaśuklamukhekṣaṇaḥ /
AHS, Utt., 4, 13.1 phullapadmopamamukhaṃ saumyadṛṣṭim akopanam /
AHS, Utt., 4, 31.1 nirbhartsanād dīnamukhaṃ rudantam animittataḥ /
AHS, Utt., 13, 76.1 sakṣīraṃ nāvanaṃ tailaṃ piṣṭair lepo mukhasya ca /
AHS, Utt., 14, 10.1 yantritasyopaviṣṭasya svinnākṣasya mukhānilaiḥ /
AHS, Utt., 14, 24.2 mukhālepe prayoktavyā rujārāgopaśāntaye //
AHS, Utt., 18, 30.1 kṣāratailam idaṃ śreṣṭhaṃ mukhadantāmayeṣu ca /
AHS, Utt., 19, 3.2 tatra vātāt pratiśyāye mukhaśoṣo bhṛśaṃ kṣavaḥ //
AHS, Utt., 19, 11.1 kupyatyakasmād bahuśo mukhadaurgandhyaśophakṛt /
AHS, Utt., 19, 23.1 tālumūle malair duṣṭair māruto mukhanāsikāt /
AHS, Utt., 21, 3.1 kruddhāḥ śleṣmolbaṇā doṣāḥ kurvantyantar mukhaṃ gadān /
AHS, Utt., 21, 59.2 vivṛṇoti ca kṛcchreṇa mukhaṃ pāko mukhasya saḥ //
AHS, Utt., 21, 59.2 vivṛṇoti ca kṛcchreṇa mukhaṃ pāko mukhasya saḥ //
AHS, Utt., 21, 61.1 mukhasya pittaje pāke dāhoṣe tiktavaktratā /
AHS, Utt., 22, 73.2 mukhapākeṣu sakṣaudrā prayojyā mukhadhāvanāḥ //
AHS, Utt., 22, 83.1 tā dhāritā ghnanti mukhena nityaṃ kaṇṭhauṣṭhatālvādigadān sukṛcchrān /
AHS, Utt., 22, 87.2 nirvyaṅganīlīmukhadūṣikādi saṃjāyate candrasamānakānti //
AHS, Utt., 22, 89.1 tailaprasthaṃ pācayecchlakṣṇapiṣṭairebhir dravyair dhāritaṃ tan mukhena /
AHS, Utt., 22, 94.2 kārayed guṭikāḥ sadā caitā dhāryā mukhe tadgadāpahāḥ //
AHS, Utt., 22, 99.2 mukhadantagalavikāre sakṣaudraḥ kālako vidhāryaścūrṇaḥ //
AHS, Utt., 22, 103.2 yaṣṭyāhvarājadrumacandanaiśca kvāthaṃ pibet pākaharaṃ mukhasya //
AHS, Utt., 22, 104.2 pītaḥ kaṣāyo madhunā nihanti mukhe sthitaścāsyagadān aśeṣān //
AHS, Utt., 22, 108.1 mukhadantamūlagalajāḥ prāyo rogāḥ kaphāsrabhūyiṣṭhāḥ /
AHS, Utt., 24, 12.1 śītāḥ śiromukhālepasekaśodhanavastayaḥ /
AHS, Utt., 25, 39.2 na mukhe cainam ālimpet tathā doṣaḥ prasicyate //
AHS, Utt., 28, 12.1 cīyate 'ṇumukhaiśchidraiḥ śataponakavat kramāt /
AHS, Utt., 31, 5.2 medogarbhā mukhe yūnāṃ tābhyāṃ ca mukhadūṣikāḥ //
AHS, Utt., 31, 20.1 valmīkavacchanair granthistadvad bahvaṇubhir mukhaiḥ /
AHS, Utt., 31, 28.1 śokakrodhādikupitād vātapittān mukhe tanu /
AHS, Utt., 32, 17.2 vaṭāṅkurā masūrāśca vyaṅgaghnā mukhakāntidāḥ //
AHS, Utt., 32, 24.1 ebhirevauṣadhaiḥ piṣṭair mukhābhyaṅgāya sādhayet /
AHS, Utt., 32, 26.2 mukhaṃ karoti padmābhaṃ pādau padmadalopamau //
AHS, Utt., 32, 30.2 hanti tan nasyam abhyastaṃ mukhopacayavarṇakṛt //
AHS, Utt., 33, 22.1 chidrairaṇumukhair yat tu mehanaṃ sarvataścitam /
AHS, Utt., 33, 36.1 sāsthimāṃsaṃ mukhaṃ tīvrarujam antarmukhīti sā /
AHS, Utt., 36, 26.1 tṛtīye daṃśavikledo nāsikākṣimukhasravāḥ /
AHS, Utt., 37, 19.2 saśaityamukhamādhuryair vidyācchleṣmādhikaṃ viṣam //
AHS, Utt., 39, 54.1 śaranmukhe nāgabalāṃ puṣyayoge samuddharet /
AHS, Utt., 39, 120.1 śītāmbusekaḥ sahasā vamimūrchāyayor mukhe /
AHS, Utt., 39, 172.2 keśair bhṛṅgāṅganīlair madhusurabhimukho naikayoṣinniṣevī /
AHS, Utt., 40, 10.2 api lālāvilamukhaṃ hṛdayāhlādakārakam //
AHS, Utt., 40, 46.1 madhu mukham iva sotpalaṃ priyāyāḥ kalaraṇanā parivādinī priyeva /
AHS, Utt., 40, 54.1 nasyaṃ kavaḍo mukhajān nasyāñjanatarpaṇāni netrarujaḥ /
Bhallaṭaśataka
BhallŚ, 1, 17.1 dantāntakuntamukhasaṃtatapātaghātasaṃtāḍitonnatagirir gaja eva vetti /
BhallŚ, 1, 56.2 antaḥsāramukhena dhig aho te mārutenāmunā paśyātyantacalena sadma mahatām ākāśam āropitā //
BhallŚ, 1, 61.1 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat /
BhallŚ, 1, 68.2 mudritaṃ tv adhamaceṣṭitaṃ tvayā tanmukhāmbukaṇikāḥ pratīcchatā //
BhallŚ, 1, 75.2 piṇḍaprasāritamukhena time kim etad dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ //
BhallŚ, 1, 82.2 udāttasvacchandākramaṇahṛtaviśvasya tamasaḥ parispandaṃ draṣṭuṃ mukham api ca kiṃ soḍham amunā //
BhallŚ, 1, 91.1 etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api /
BhallŚ, 1, 94.2 antaḥ krauryam aho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nirmṛgam //
Bodhicaryāvatāra
BoCA, 5, 71.1 evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet /
BoCA, 5, 92.1 mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam /
BoCA, 7, 9.2 bandhūn nirāśān saṃpaśyan yamadūtamukhāni ca //
BoCA, 8, 44.2 purā dṛṣṭamadṛṣṭaṃ vā mukhaṃ jālikayāvṛtam //
BoCA, 8, 45.1 tanmukhaṃ tūtparikleśam asahadbhirivādhunā /
BoCA, 8, 62.2 mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 90.1 āropya cainaṃ tvaritaṃ siṃhāsanam udaṅmukhaḥ /
BKŚS, 4, 71.2 aprastāve 'pi bhavato mukham etad anāvṛtam //
BKŚS, 5, 86.2 śvaśrūs tasyā mukhaṃ dṛṣṭvā bubudhe dohadavyathām //
BKŚS, 5, 90.2 sakhīmukhena kathitaṃ bahukṛtvo 'nuyuktayā //
BKŚS, 5, 235.1 bahukālaprayāte 'pi patyau ratnāvalī mukham /
BKŚS, 5, 239.1 sābravīt suṣṭhu paśyāmi lajjamānā ca te mukham /
BKŚS, 5, 303.1 āsīc ca mama taṃ dṛṣṭvā karāmṛṣṭavaśāmukham /
BKŚS, 5, 314.1 śokadīnamukhāv āvāṃ dṛṣṭvā vittapater abhūt /
BKŚS, 7, 19.2 aho citram iti smeram abhūc ca nṛpater mukham //
BKŚS, 7, 39.1 vimalādarśasaṃkrāntaṃ mukham ālokya gomukhaḥ /
BKŚS, 7, 71.1 athoktavān smitamukhaḥ sāsūya iva gomukhaḥ /
BKŚS, 8, 1.2 citrālaṃkārasaṃskārāṃ vācaṃ kavimukhād iva //
BKŚS, 8, 20.1 anyataś ca mukhaṃ kṛtvā pārśvaspandanasūcitam /
BKŚS, 9, 15.1 mā mā bhadramukhaṃ kaścit paribhūn marubhūtikam /
BKŚS, 10, 18.2 ko nāma mānuṣamukhaḥ sann aśuddham udāharet //
BKŚS, 10, 24.2 apṛcchad garjitamukhaṃ gomukhaṃ marubhūtikaḥ //
BKŚS, 10, 82.2 dainyamlānamukhāmbhojās tā niraikṣanta pṛṣṭhataḥ //
BKŚS, 10, 85.1 tālavṛttāntarālīnaṃ mukham unnatakaṇṭhakam /
BKŚS, 10, 113.1 unnamayya mukhaṃ sāpi vikasallocanotpalam /
BKŚS, 10, 116.1 sarvato hastamātro 'ham acetanamukhādikaḥ /
BKŚS, 10, 130.1 niśāmukhe tataḥ saudhe sāndracandraprabhājiti /
BKŚS, 10, 230.2 antaś cākathayat toṣaṃ vikasanmukhapaṅkajā //
BKŚS, 10, 260.1 yatra yat tanmukhasyārddhaṃ lalāṭanihitāṅguli /
BKŚS, 11, 27.1 tapantako 'pi bālatvān mūḍhaḥ śūnyamukho yataḥ /
BKŚS, 11, 41.1 tato bhiyāvanamitaṃ mukham unnamya gomukhaḥ /
BKŚS, 11, 51.1 ayi candramukhaṃ mā sma gomukhaṃ puruṣaṃ vada /
BKŚS, 11, 83.2 divasaṃ gamayāmi sma taṃ triyāmāmukhotsukaḥ //
BKŚS, 12, 1.1 atha māṃ kṛtakartavyaṃ sukhāsīnam aharmukhe /
BKŚS, 12, 66.1 tatas tasya parāmṛjya pāṇinā vikasanmukham /
BKŚS, 12, 84.1 taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham /
BKŚS, 13, 30.2 ālāpā nirgatāḥ saumyād gomukhasya mukhād iti //
BKŚS, 15, 19.2 maṣīkālamukhoraskaḥ kārito jyeṣṭhayāmbayā //
BKŚS, 16, 72.2 śītapānīyagaṇḍūṣair mukhaṃ muhur aśītayam //
BKŚS, 16, 75.1 dattako 'pi karāgreṇa pidhāya mukham ātmanaḥ /
BKŚS, 16, 80.2 mukhasya gandharāgau ca tāmbūlenodapādayam //
BKŚS, 17, 87.1 pratyekaṃ ca mukhāny eṣām avalokya ciraṃ ciram /
BKŚS, 17, 94.2 madhye mahāmanuṣyāṇām evam uddāmayen mukham //
BKŚS, 17, 146.1 manāk saṃspṛṣṭamātrāś ca karaśākhāmukhaiḥ svayam /
BKŚS, 18, 80.1 atha svābhāvikamukhaḥ suhṛt kaścid abhāṣata /
BKŚS, 18, 351.1 taṃ ca svaśayanāsannam apṛcchaṃ rajanīmukhe /
BKŚS, 18, 357.2 pṛṣṭo 'smi sattrapatinā śayyāsthaḥ śarvarīmukhe //
BKŚS, 20, 101.2 yena kākamukhasyāsya mukham etena tulyate //
BKŚS, 20, 182.2 sāntvabālātapasparśān mukhāmbhojaṃ vikāśitam //
BKŚS, 20, 216.1 tayā tu manmukhaṃ dṛṣṭvā hrītatrastavilakṣayā /
BKŚS, 20, 286.1 viniḥsṛtya tato grāmād gomukho vikasanmukhaḥ /
BKŚS, 20, 301.1 athottānamukhāḥ paurāḥ khaṃ paśyantaḥ samantataḥ /
BKŚS, 25, 32.1 ity uktvā cīvarāntena mukham āvṛtya nīcakaiḥ /
BKŚS, 25, 55.2 mukhottarapadas tatra jāyate sa tadā tadā //
BKŚS, 25, 56.1 jalpantī mukhaśabdaṃ ca prayuñje yadi kevalam /
BKŚS, 25, 57.1 gomukhena parāmṛṣṭaṃ ślāghanīyaṃ tṛṇādy api /
BKŚS, 27, 2.1 atha krodhāruṇamukho gomukhaḥ priyadarśanam /
BKŚS, 27, 25.2 rājā manmukhasaṃkrāntair vākyais tvām eṣa bhāṣate //
BKŚS, 28, 19.2 andhakāramukhenāhaṃ gomukhena iti bhāṣitaḥ //
Daśakumāracarita
DKCar, 1, 1, 60.1 sa kutra gataḥ kena vā gṛhītaḥ parīkṣyāpi na vīkṣyate tanmukhāvalokanena vinānekānyahānyatītāni /
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 23.8 vidyeśvaro lajjābhirāmaṃ rājakumāramukhamabhivīkṣya viracitamandahāso vyājahāra deva bhavadanucare mayi tiṣṭhati tava kāryamasādhyaṃ kimasti /
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 2, 1, 7.1 aśakyaṃ hi madicchayā vinā sarasvatīmukhagrahaṇoccheṣaṇīkṛto daśanacchada eṣa cumbayitum //
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 71.1 urasi cāsya śithilitamalanicayānmukhānnipatato 'śrubindūnalakṣayam //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 218.1 tataśca kāṃcit kāmamañjaryāḥ pradhānadūtīṃ dharmarakṣitāṃ nāma śākyabhikṣukīṃ cīvarapiṇḍadānādinopasaṃgṛhya tanmukhena tayā bandhakyā paṇabandham akaravam ajinaratnamudārakānmuṣitvā mayā tubhyaṃ deyam yadi pratidānaṃ rāgamañjarī iti //
DKCar, 2, 2, 274.1 yato 'hamekadā rāgamañjaryāḥ praṇayakopapraśamanāya sānunayaṃ pāyitāyāḥ punaḥ punaḥ praṇayasamarpitamukhamadhugaṇḍūṣam āsvādam āsvādaṃ madenāspṛśye //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 319.1 tatprārthitā cāhaṃ tvatpriyāprahitamiti mamaiva mukhatāmbūlocchiṣṭānulepanaṃ nirmālyaṃ malināṃśukaṃ cānyedyurupāharam //
DKCar, 2, 2, 354.1 sā tu tāvataivonnītamadabhiprāyā tān sapraṇāmam abhyetya bhadramukhāḥ mamaiṣa putro vāyugrastaściraṃ cikitsitaḥ //
DKCar, 2, 2, 369.1 samagaṃsi cāhaṃ śṛgālikāmukhaniḥsṛtavārtānuraktayā rājaduhitrā //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 3, 200.1 alabhe ca tanmukhāttadrājakulasya śīlam //
DKCar, 2, 3, 217.1 arthapālamukhe nidhāya snigdhadīrghāṃ dṛṣṭim ācaṣṭāṃ bhavānātmīyacaritam ityādideśa //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 4, 53.0 śrutvā tāmanekajanmaramaṇīmasakṛdāśliṣya harṣāśrumukho muhurmuhuḥ sāntvayitvā tatprabhāvadarśite mahati mandire 'harniśaṃ bhūmidurlabhānbhogānanvabhūvam //
DKCar, 2, 4, 136.0 asmin evāvakāśe pūrṇabhadramukhācca rājñaḥ śayyāsthānam avagamya tadaiva svodavasitabhittikoṇād ārabhyoragāsyena suraṅgāmakārṣam //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 5, 118.1 śrutvaitat pramaticaritaṃ smitamukulitamukhanalinaḥ vilāsaprāyamūrjitam mṛduprāyaṃ ceṣṭitam iṣṭa eṣa mārgaḥ prajñāvatām //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
DKCar, 2, 6, 150.1 praślathāvayaveṣu prasphuratsu taṇḍuleṣu mukulāvasthām ativartamāneṣu saṃkṣipyānalamupahitamukhapidhānayā sthālyānnamaṇḍamagālayat //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
DKCar, 2, 6, 245.1 tanmukhena ca nitambavatīmupāṃśu mantrayāmāsa //
DKCar, 2, 6, 247.1 śramaṇikāmukhācca duṣkaraśīlabhraṃśāṃ kulastriyamupalabhya rahasi dūtikāmaśikṣayat bhūyo 'pyupatiṣṭha sārthavāhabhāryām //
DKCar, 2, 6, 280.1 anunītā ca sundari tvadākāronmāditena mayā tvadāvarjane bahūnupāyānbhikṣukīmukhenopanyasya teṣvasiddheṣu punarayamupāyo yāvajjīvam asādhāraṇīkṛtya rantumācaritaḥ //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 43.0 utthitena ca rājñā kṣālitākṣālite mukhe muṣṭimardhamuṣṭiṃ vābhyantarīkṛtya kṛtsnamāyavyayajātamahnaḥ prathame 'ṣṭame vā bhāge śrotavyam //
DKCar, 2, 8, 57.0 tanmukhena cātinṛśaṃsāḥ śastrāgnirasapraṇidhayo 'nuṣṭheyāḥ //
DKCar, 2, 8, 72.0 dattaṃ caibhyaḥ svargyamāyuṣyamariṣṭanāśanaṃ ca bhavati iti bahu bahu dāpayitvā tanmukhena svayamupāṃśu bhakṣayanti //
DKCar, 2, 8, 127.0 vyayamukhāni viṭavidheyatayā vibhoraharaharvyavardhanta //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 157.0 hṛṣṭena cāmunābhyupete viṃśatiṃ varāṃśukānām pañcaviṃśatiṃ kāñcanakuṅkumapalānām prābhṛtīkṛtyāptamukhena taiḥ sāmantaiḥ saṃmantrya tānapi svamatāvasthāpayat //
DKCar, 2, 8, 185.0 atha karṇe jīrṇamabravam dhūrto mitravarmā duhitari samyakpratipattyā mātaraṃ viśvāsya tanmukhena pratyākṛṣya bālakaṃ jighāṃsati //
DKCar, 2, 8, 188.0 punastayā tvanmukhena sa vācyaḥ yadapekṣayā tvanmatamatyakramiṣaṃ so 'pi bālaḥ pāpena me paralokamagāt //
DKCar, 2, 8, 191.0 punaranena vatsanābhanāmnā mahāviṣeṇa saṃnīya toyaṃ tatra mālāṃ majjayitvā tayā sa vakṣasi mukhe ca hantavyaḥ //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
Divyāvadāna
Divyāv, 1, 27.0 so 'pi āttamanāttamanā udānam udānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam //
Divyāv, 1, 151.0 yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 162.0 tenoktaḥ bhadramukha aho bata tvayā mamārocitaṃ syāt yathedaṃ pretanagaramiti nāhamatra praviṣṭaḥ syām //
Divyāv, 1, 171.0 anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ //
Divyāv, 1, 185.0 sa tenoktaḥ bhadramukha aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti naivāhamatra praviṣṭaḥ syām //
Divyāv, 1, 208.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 211.0 bhūyo bhūyaḥ sa māṃ vicchandayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 214.0 sa māṃ pṛcchati bhadramukha kiṃ tvametānurabhrān divā praghātayasi āhosvid rātrau mayoktaḥ ārya divā praghātayāmīti //
Divyāv, 1, 215.0 sa kathayati bhadramukha rātrau śīlasamādānaṃ kiṃ na gṛhṇāsi //
Divyāv, 1, 252.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 257.0 sa māṃ pṛcchati bhadramukha paradārān kiṃ tvaṃ divā gacchasi āhosvid rātrau sa mayābhihitaḥ ārya rātrau //
Divyāv, 1, 258.0 sa kathayati bhadramukha divā kiṃ na śīlasamādānaṃ gṛhṇāsi mayā tasyāntike divā śīlasamādānaṃ gṛhītam //
Divyāv, 1, 344.0 asti kaścid dṛṣṭaḥ paralokāt punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 346.0 bhadramukha yadi na śraddadhāsi sa tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ //
Divyāv, 1, 356.0 upasaṃkramya kathayati bhadramukha dṛṣṭaste mayā pitā //
Divyāv, 1, 360.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 362.0 sa cāha bhadramukha sacennābhiśraddadhāsi tava pitrā agniṣṭomasyādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 2, 397.0 dṛṣṭvā cottarāsaṅgaṃ vivartya kathayati bhadramukha asya duṣpūrasyārthe praviśāmi atra prahareti //
Divyāv, 3, 35.0 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi saṃkliśyanti amlānāni mālyāni mlāyante daurgandhaṃ mukhānniścarati ubhābhyāṃ kakṣābhyāṃ svedaḥ pragharati sve cāsane dhṛtiṃ na labhate //
Divyāv, 4, 11.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 7, 162.0 tato 'sau pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṃ prasāritavān bhadramukha sacette parityaktam dīyatāmasmin pātra iti //
Divyāv, 7, 177.0 tato rājñā prasenajitā kauśalena buddhamukhāya bhikṣusaṃghāya traimāsyaṃ śatarasaṃ bhojanaṃ dattam //
Divyāv, 8, 107.0 so 'pyāttamanā āttamanā udānamudānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam //
Divyāv, 10, 55.1 sa ūrdhvamukho nirīkṣitumārabdhaḥ //
Divyāv, 11, 31.1 atha govṛṣo gatapratyāgataprāṇo bhūyasyā mātrayā bhagavatyabhiprasanno bhagavantaṃ triḥ pradakṣiṇīkṛtya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho bhagavato mukhaṃ vyavalokayamāno 'sthāt //
Divyāv, 11, 33.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 13, 107.1 tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca putra tvaṃ bodhagṛhapateḥ putra iti sa kathayati tāta ahaṃ tasya putro durāgata iti //
Divyāv, 13, 148.1 sa tayā mukhabimbakena pratyabhijñātaḥ //
Divyāv, 13, 265.1 tatsaṃtarpitendriyo bhagavato mukhaṃ vyavalokayitumārabdhaḥ //
Divyāv, 13, 398.1 sa kathayati bhadanta svāgata ājñāpayatu kiṃ mayā karaṇīyam bhadramukha bhagavato 'ntikaṃ gatvā śaraṇagamanaśikṣāpadāni gṛhāṇeti //
Divyāv, 13, 403.1 tatra bhagavānaśvatīrthikaṃ nāgamāmantrayate tvaṃ tāvadbhadramukha pūrvakeṇa duścaritena pratyavarāyāṃ tiryagyonau upapannaḥ //
Divyāv, 18, 42.1 sa yasyāṃ velāyāṃ mukhamāvṛṇoti tasyāṃ velāyāṃ mahāsamudrāt pānīyaṃ mahatā vegenākṣiptaṃ mukhadvāram yato dhāvati //
Divyāv, 18, 42.1 sa yasyāṃ velāyāṃ mukhamāvṛṇoti tasyāṃ velāyāṃ mahāsamudrāt pānīyaṃ mahatā vegenākṣiptaṃ mukhadvāram yato dhāvati //
Divyāv, 18, 43.1 tenaivodakaskandhenākṣiptā matsyakacchapavallabhakaśuśumāramakarādyā matsyajātayo mukhadvāreṇodare patanti //
Divyāv, 18, 47.1 tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāḥ kimetadbhavanta ādityadvayasyodayanaṃ teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāram yato vegenopahartumārabdham //
Divyāv, 18, 61.1 tathaiva tadvahanaṃ salilavegāt kṣiptaṃ timiṃgilamukhadvāram yato 'pahriyate //
Divyāv, 18, 73.1 sa cintayituṃ pravṛtto yadyahamidānīṃ sahasaiva mukhadvāraṃ pidhāsyāmi salilavegapratyāhatasya vahanasya vināśo bhaviṣyati eteṣāṃ cānekānāṃ jīvitavināśaḥ //
Divyāv, 18, 74.1 yannvahaṃ mṛdunopakrameṇa svairaṃ svairaṃ mukhadvāraṃ saṃpidadhyām //
Divyāv, 18, 75.1 tatastena timiṃgilenātmīyaṃ mukhadvāraṃ mṛdunopakrameṇa svairaṃ svairaṃ pihitam //
Divyāv, 18, 76.1 paścāt tadvahanaṃ tasmānmahāgrāhamukhādvinirmuktam anuguṇaṃ vāyumāsādya tīramanuprāptam //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Divyāv, 18, 636.1 sa taṃ puruṣaṃ sametya kathayati bhadramukha kimetad yato 'sya puruṣeṇoktam ārya pravrajyāṃ na labhāmi //
Divyāv, 19, 23.1 tadatra kiṃcid saṃvarṇayitavyaṃ kiṃcit vivarṇayitavyamiti viditvā hastau saṃparivartayati mukhaṃ ca vibhaṇḍayati //
Divyāv, 19, 24.1 subhadro gṛhapatiḥ kathayati ārya kiṃ hastau saṃparivartayasi mukhaṃ ca vibhaṇḍayasīti sa kathayati gṛhapate atra kiṃcit satyaṃ kiṃcinmṛṣā //
Divyāv, 19, 63.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 19, 126.1 sa nirgranthānāṃ mukhamavalokitumārabdhaḥ //
Divyāv, 19, 139.1 nirgranthānāmeva mukhaṃ vyavalokayati //
Divyāv, 19, 395.1 rājā jyotiṣkasya mukhaṃ nirīkṣya kathayati kumāra satyam deva satyam //
Divyāv, 20, 69.1 atha rājā kanakavarṇa ubhābhyāṃ pāṇibhyāṃ mukhaṃ saṃparimārjya mahāmātrānāmantrayate naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ na ca rākṣasa ojohāraḥ //
Harivaṃśa
HV, 2, 36.2 mukhebhyo vāyum agniṃ ca te 'sṛjañ jātamanyavaḥ //
HV, 8, 37.1 so 'śvarūpeṇa bhagavāṃs tāṃ mukhe samabhāvayat /
HV, 9, 71.1 mukhajenāgninā krodhāl lokān udvartayann iva /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 59.1 ātmajamukhakamalāvalokanāvadhiśca te śāpo 'yaṃ bhaviṣyatīti //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 73.1 idaṃ ca te tribhuvanamaṅgalaikakamalam amaṅgalabhūtāḥ kathamiva mukham apavitrayanty aśrubindavaḥ //
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 130.1 kālena copārūḍhayauvanamimamālokyāhamivāsāvapyanubhavatu mukhakamalāvalokanānandamasyeti mātāmahaḥ kathaṃ katham apyenaṃ piturantikamadhunā vyasarjayat //
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 1, 168.1 tathā hi tasya mukhalāvaṇyapravāhasya niṣyandabindurinduḥ //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 255.1 so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cetyekādaśa rudrāniva somāmṛtarasaśīkarachuritamukhān pavitrān putrān //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 2, 18.1 madasiktamukhair mṛgādhipaḥ karibhir vartayati svayaṃ hataiḥ /
Kir, 3, 25.1 niryāya vidyātha dinādiramyād bimbād ivārkasya mukhān maharṣeḥ /
Kir, 4, 14.2 mukhaiś calatkuṇḍalaraśmirañjitair navātapāmṛṣṭasarojacārubhiḥ //
Kir, 4, 36.1 mukhair asau vidrumabhaṅgalohitaiḥ śikhāḥ piśaṅgīḥ kalamasya bibhratī /
Kir, 7, 18.1 ākīrṇā mukhanalinair vilāsinīnām udbhūtasphuṭaviśadātapatraphenā /
Kir, 8, 25.2 citāni gharmāmbukaṇaiḥ samantato mukhāny anutphullavilocanāni ca //
Kir, 8, 29.2 mukhaiḥ sarojāni ca dīrghalocanaiḥ surastriyaḥ sāmyaguṇān nirāsire //
Kir, 8, 36.1 agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svid etad vikasan nu paṅkajam /
Kir, 8, 44.1 śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ /
Kir, 8, 50.2 mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanād ivādade //
Kir, 9, 8.2 āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ //
Kir, 9, 14.2 nīyate sma natim ujhitaharṣaṃ paṅkajaṃ mukham ivāmburuhiṇyā //
Kir, 9, 18.2 dikprasādaguṇamaṇḍanam ūhe raśmihāsaviśadaṃ mukham aindrī //
Kir, 9, 38.2 nirjigāya mukham indum akhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā //
Kir, 9, 63.2 sarvagāpi dadṛśe vanitānāṃ darpaṇeṣv iva mukheṣu madaśrīḥ //
Kir, 10, 4.2 pratiravavitato vanāni cakre mukharasam utsukahaṃsasārasāni //
Kir, 10, 30.2 surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ //
Kir, 10, 33.2 alikulam alakākṛtiṃ prapede nalinamukhāntavisarpi paṅkajinyāḥ //
Kir, 10, 34.2 madhusurabhiṇi ṣaṭpadena puṣpe mukha iva śālalatāvadhūś cucumbe //
Kir, 10, 46.1 dhṛtabisavalaye nidhāya pāṇau mukham adhirūṣitapāṇḍugaṇḍalekham /
Kir, 10, 48.1 ciram api kalitāny apārayantyā parigadituṃ pariśuṣyatā mukhena /
Kir, 12, 48.2 svastham abhidadṛśire sahasā pratibodhajṛmbhamukhair mṛgādhipaiḥ //
Kir, 13, 1.2 mṛgam āśu vilokayāṃcakāra sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ //
Kir, 14, 10.1 atītasaṃkhyā vihitā mamāgninā śilāmukhāḥ khāṇḍavam attum icchatā /
Kir, 14, 31.1 udūḍhavakṣaḥsthagitaikadiṅmukho vikṛṣṭavisphāritacāpamaṇḍalaḥ /
Kir, 14, 55.1 dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire /
Kir, 16, 21.2 dhṛtā vikārāṃs tyajatā mukhena prasādalakṣmīḥ śaśalāñchanasya //
Kir, 16, 55.2 adhomukhākāśasarinnipātinīr apaḥ prasaktaṃ mumucuḥ payomucaḥ //
Kir, 17, 8.2 nirvāpayiṣyann iva roṣataptaṃ prasnāpayāmāsa mukhaṃ nidāghaḥ //
Kir, 17, 26.2 ūrjasvibhiḥ sindhumukhāgatāni yādāṃsi yādobhir ivāmburāśeḥ //
Kir, 17, 41.2 parāṅmukhatve 'pi kṛtopakārāt tūṇīmukhān mitrakulād ivāryaḥ //
Kir, 17, 45.2 pratidvipābaddharuṣaḥ samakṣaṃ nāgasya cākṣiptamukhacchadasya //
Kir, 18, 4.1 vraṇamukhacyutaśoṇitaśīkarasthagitaśailataṭābhabhujāntaraḥ /
Kumārasaṃbhava
KumSaṃ, 1, 16.2 padmāni yasyāgrasaroruhāṇi prabodhayaty ūrdhvamukhair mayūkhaiḥ //
KumSaṃ, 1, 40.2 madhye yathā śyāmamukhasya tasya mṛṇālasūtrāntaram apy alabhyam //
KumSaṃ, 1, 43.2 umāmukhaṃ tu pratipadya lolā dvisaṃśrayāṃ prītim avāpa lakṣmīḥ //
KumSaṃ, 2, 2.1 teṣām āvirabhūd brahmā parimlānamukhaśriyām /
KumSaṃ, 2, 19.2 himakliṣṭaprakāśāni jyotīṃṣīva mukhāni vaḥ //
KumSaṃ, 2, 46.2 jātavedomukhān māyī miṣatām ācchinatti naḥ //
KumSaṃ, 3, 17.2 anvāsta ity apsarasāṃ mukhebhyaḥ śrutaṃ mayā matpraṇidhiḥ sa vargaḥ //
KumSaṃ, 3, 25.2 dig dakṣiṇā gandhavahaṃ mukhena vyalīkaniḥśvāsam ivotsasarja //
KumSaṃ, 3, 30.1 lagnadvirephāñjanabhakticitram mukhe madhuśrīs tilakaṃ prakāśya /
KumSaṃ, 3, 33.1 himavyapāyād viśadādharāṇām āpāṇḍurībhūtamukhacchavīnām /
KumSaṃ, 3, 38.2 puṣpāsavāghūrṇitanetraśobhi priyāmukhaṃ kiṃpuruṣaś cucumbe //
KumSaṃ, 3, 41.2 mukhārpitaikāṅgulisaṃjñayaiva mā cāpalāyeti gaṇān vyanaiṣīt //
KumSaṃ, 3, 64.1 kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ /
KumSaṃ, 3, 67.2 umāmukhe bimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni //
KumSaṃ, 3, 68.2 sācīkṛtā cārutareṇa tasthau mukhena paryastavilocanena //
KumSaṃ, 3, 71.1 tapaḥparāmarśavivṛddhamanyor bhrūbhaṅgaduṣprekṣyamukhasya tasya /
KumSaṃ, 5, 6.1 kadācid āsannasakhīmukhena sā manorathajñaṃ pitaraṃ manasvinī /
KumSaṃ, 5, 21.1 tathābhitaptaṃ savitur gabhastibhir mukhaṃ tadīyaṃ kamalaśriyaṃ dadhau /
KumSaṃ, 5, 27.1 mukhena sā padmasugandhinā niśi pravepamānādharapatraśobhinā /
KumSaṃ, 5, 54.1 asahyahuṃkāranivartitaḥ purā purārim aprāptamukhaḥ śilīmukhaḥ /
KumSaṃ, 5, 70.2 vilokya vṛddhokṣam adhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati //
KumSaṃ, 6, 85.1 śailaḥ sampūrṇakāmo 'pi menāmukham udaikṣata /
KumSaṃ, 7, 23.2 karṇāvasaktāmaladantapatraṃ mātā tadīyaṃ mukham unnamayya //
KumSaṃ, 7, 38.2 mukhaiḥ prabhāmaṇḍalareṇugauraiḥ padmākaraṃ cakrur ivāntarīkṣam //
KumSaṃ, 7, 55.1 sa prītiyogād vikasanmukhaśrīr jāmātur agresaratām upetya /
KumSaṃ, 7, 62.1 tāsāṃ mukhair āsavagandhagarbhair vyāptāntarāḥ sāndrakutūhalānām /
KumSaṃ, 7, 82.2 vadhūmukhaṃ klāntayavāvataṃsam ācāradhūmagrahaṇād babhūva //
KumSaṃ, 7, 95.2 api śayanasakhībhyo dattavācaṃ kathaṃcit pramathamukhavikārair hāsayāmāsa gūḍham //
KumSaṃ, 8, 9.1 yan mukhagrahaṇam akṣatādharaṃ dattam avraṇapadaṃ nakhaṃ ca yat /
KumSaṃ, 8, 14.1 sasvaje priyam uronipīḍitā prārthitaṃ mukham anena nāharat /
KumSaṃ, 8, 16.2 sāgarād anapagā hi jāhnavī so 'pi tanmukharasaikanirvṛtiḥ //
KumSaṃ, 8, 76.1 ārdrakesarasugandhi te mukhaṃ mattaraktanayanaṃ svabhāvataḥ /
KumSaṃ, 8, 80.2 ānanena na tu tāvad īśvaraś cakṣuṣā ciram umāmukhaṃ papau //
KumSaṃ, 8, 88.2 ākulālakam araṃsta rāgavān prekṣya bhinnatilakaṃ priyāmukham //
KumSaṃ, 8, 90.1 sa priyāmukharasaṃ divāniśaṃ harṣavṛddhijananaṃ siṣeviṣuḥ /
Kāmasūtra
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
KāSū, 2, 2, 15.1 lateva śālam āveṣṭayantī cumbanārthaṃ mukham avanamayet /
KāSū, 2, 2, 26.1 mukhe mukham āsajyākṣiṇī akṣṇor lalāṭena lalāṭam āhanyāt sā lalāṭikā //
KāSū, 2, 2, 26.1 mukhe mukham āsajyākṣiṇī akṣṇor lalāṭena lalāṭam āhanyāt sā lalāṭikā //
KāSū, 2, 3, 4.1 lalāṭālakakapolanayanavakṣaḥstanauṣṭhāntarmukheṣu cumbanam /
KāSū, 2, 3, 6.1 balāt kāreṇa niyuktā mukhe mukham ādhatte na tu viceṣṭata iti nimittakam //
KāSū, 2, 3, 6.1 balāt kāreṇa niyuktā mukhe mukham ādhatte na tu viceṣṭata iti nimittakam //
KāSū, 2, 3, 14.1 viśrabdhasya pramattasya vādharam avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni tāni ca brūyāt /
KāSū, 2, 3, 22.1 suptasya mukham avalokayantyāḥ svābhiprāyeṇa cumbanaṃ rāgadīpanam //
KāSū, 2, 5, 1.1 uttarauṣṭham antarmukhaṃ nayanam iti muktvā cumbanavad daśanaradanasthānāni //
KāSū, 2, 5, 39.1 sakacagraham unnamya mukhaṃ tasya tataḥ pibet /
KāSū, 2, 5, 42.1 vikūṇayantīva mukhaṃ kutsayantīva nāyakam /
KāSū, 2, 6, 43.2 anyo jaghanamukham anyo madhyam anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭheyuḥ //
KāSū, 2, 7, 15.1 tatrāntarmukhena kūjitaṃ phūtkṛtaṃ ca //
KāSū, 2, 9, 9.1 karāvalambitam oṣṭhayor upari vinyastam apavidhya mukhaṃ vidhunuyāt /
KāSū, 2, 9, 22.1 veśyābhir eva na saṃsṛjyante āhicchatrikāḥ saṃsṛṣṭā api mukhakarma tāsāṃ pariharanti //
KāSū, 2, 9, 26.6 śakuniḥ phalapāte tu strīmukhaṃ ratisaṃgame //
KāSū, 2, 9, 30.2 vyāsastasya ca vijñeyo mukhacumbanavad vidhiḥ //
KāSū, 6, 1, 10.3 bhāvajijñāsārthaṃ paricārakamukhān saṃvāhakagāyanavaihāsikān gamye tadbhaktān vā praṇidadhyāt /
KāSū, 6, 3, 3.1 viraktaṃ ca nityam eva prakṛtivikriyāto vidyāt mukhavarṇācca //
KāSū, 6, 3, 8.2 mukhasyādānam /
KāSū, 7, 2, 11.0 ubhayatomukhacchidraḥ sthūlakarkaśapṛṣataguṭikāyuktaḥ pramāṇayogī kaṭhyāṃ baddhaḥ kañcuko jālakaṃ vā //
Kātyāyanasmṛti
KātySmṛ, 1, 55.2 āsīnaḥ prāṅmukhaḥ sthitvā paśyet kāryāṇi kāryiṇām /
KātySmṛ, 1, 344.2 udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn //
KātySmṛ, 1, 344.2 udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn //
KātySmṛ, 1, 424.3 taṇḍulair na niyuñjīta vratinaṃ mukharogiṇam //
KātySmṛ, 1, 937.1 dhruvaṃ dyūtāt kalir yasmād viṣaṃ sarpamukhād iva /
Kāvyādarśa
KāvĀ, 1, 1.1 caturmukhamukhāmbhojavanahaṃsavadhūr mama /
KāvĀ, 1, 14.2 āśīr namaskriyā vastunirdeśo vāpi tanmukham //
KāvĀ, 1, 30.2 mukham iṣṭārthasaṃsiddhyai kiṃ hi na syāt kṛtātmanām //
KāvĀ, 1, 49.2 spardhate ruddhamaddhairyo vararāmāmukhānilaiḥ //
KāvĀ, 1, 58.2 na tu rāmāmukhāmbhojasadṛśaś candramā iti //
KāvĀ, 1, 77.1 arthināṃ kṛpaṇā dṛṣṭis tvanmukhe patitā sakṛt /
KāvĀ, 1, 77.2 tadavasthā punar deva nānyasya mukham īkṣate //
KāvĀ, 1, 96.2 bhūyo vamantīva mukhair udgīrṇāruṇareṇubhiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 18.1 tavānanam ivāmbhojam ambhojam iva te mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 19.1 tvanmukhaṃ kamalenaiva tulyaṃ nānyena kenacit /
KāvĀ, Dvitīyaḥ paricchedaḥ, 20.1 padmaṃ tāvat tavānveti mukham anyac ca tādṛśam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 21.1 samuccayopamāpyasti na kāntyaiva mukhaṃ tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 22.1 tvayyeva tvanmukhaṃ dṛṣṭaṃ dṛśyate divi candramāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 23.1 mayy evāsyā mukhaśrīr ity alam indor vikatthanaiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 24.2 tat te mukhaśriyaṃ dhattām ity asāvadbhutopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 25.1 śaśīty utprekṣya tanvaṅgi tvanmukhaṃ tvanmukhāśayā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 25.1 śaśīty utprekṣya tanvaṅgi tvanmukhaṃ tvanmukhāśayā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 26.1 kiṃ padmam antarbhrāntāli kiṃ te lolekṣaṇaṃ mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 27.2 atas tvanmukham evedam ity asau nirṇayopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 31.2 tau tulyau tvanmukheneti sā praśaṃsopamocyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 32.1 candreṇa tvanmukhaṃ tulyam ity ācikhyāsu me manaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 34.1 na jātu śaktir indos te mukhena pratigarjitum /
KāvĀ, Dvitīyaḥ paricchedaḥ, 36.1 na padmaṃ mukham evedaṃ na bhṛṅgau cakṣuṣī ime /
KāvĀ, Dvitīyaḥ paricchedaḥ, 37.1 candrāravindayoḥ kāntim atikramya mukhaṃ tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 68.2 smitaṃ mukhendor jyotsneti samastavyastarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 71.2 mukhaṃ muktāruco dhatte gharmāmbhaḥkaṇamañjarīḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 74.1 avikṛtya mukhāṅgāni mukham evāravindatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 74.1 avikṛtya mukhāṅgāni mukham evāravindatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 75.2 mukhena mugdhaḥ so 'py eṣa jano rāgamayaḥ kṛtaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 77.1 smitapuṣpojjvalaṃ lolanetrabhṛṅgam idaṃ mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 78.1 idam ārdrasmitajyotsnaṃ snigdhanetrotpalaṃ mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 80.1 madaraktakapolena manmathas tvanmukhendunā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 83.2 tvanmukhendur mamāsūnāṃ haraṇāyaiva kalpate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 89.1 ayam ālohitacchāyo madane mukhacandramāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 90.1 candramāḥ pīyate devair mayā tvanmukhacandramāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 91.1 mukhacandrasya candratvam ittham anyopatāpinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 92.1 mukhendur api te caṇḍi māṃ nirdahati nirdayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 93.1 mukhapaṅkajaraṅge 'smin bhrūlatānartakī tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 94.1 naitan mukham idaṃ padmaṃ na netre bhramarāv imau /
KāvĀ, Dvitīyaḥ paricchedaḥ, 95.1 mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 136.1 ity anujñāmukhenaiva kāntasyākṣipyate gatiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 145.2 ārtabandhumukhodgīrṇāḥ prayāṇaparipanthinaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.2 nirgacchati mukhād vāṇī mā gā iti karomi kim //
KāvĀ, Dvitīyaḥ paricchedaḥ, 153.1 pravṛttaiva prayāmīti vāṇī vallabha te mukhāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 159.2 mukhendau tava satyasmin apareṇa kim indunā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 160.1 iti mukhendur ākṣipto guṇān gauṇenduvartinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 190.1 tvanmukhaṃ kamalaṃ ceti dvayor apy anayor bhidā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 190.2 kamalaṃ jalasaṃrohi tvanmukhaṃ tvadupāśrayam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 193.1 tvanmukhaṃ puṇḍarīkaṃ ca phulle surabhigandhinī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 193.2 bhramadbhramaram ambhojaṃ lolanetraṃ mukhaṃ tu te //
Kāvyālaṃkāra
KāvyAl, 1, 13.2 na kāntamapi nirbhūṣaṃ vibhāti vanitāmukham //
KāvyAl, 2, 8.2 dṛṣṭiṃ dṛṣṭisukhāṃ dhehi candraścandramukhoditaḥ //
KāvyAl, 2, 46.2 sādhvyaḥ svageheṣviva bhartṛhīnāḥ kekā vineśuḥ śikhināṃ mukheṣu //
KāvyAl, 4, 16.2 saudheṣu ghanamuktānāṃ praṇālīmukhapātinām //
KāvyAl, 4, 37.1 dhāvatāṃ sainyavāhānāṃ phenavāri mukhacyutam /
KāvyAl, 5, 57.1 mukhaṃ padmamivetyatra kiṃ sādhyaṃ kiṃ ca sādhanam /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.1 mukhasahitā nāsikā mukhanāsikā tayā ya uccāryate varṇaḥ so 'nunāsikasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.1 mukhasahitā nāsikā mukhanāsikā tayā ya uccāryate varṇaḥ so 'nunāsikasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.6 mukhagrahaṇaṃ kim anusvārasyaiva hi syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 20.1, 1.9 daip śodhane avadātaṃ mukham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.2 kiṃ prayojanam luṅmukhasvaropacārāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.4 mukhasvaraḥ upāgnimukhaḥ pratyagnimukhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.5 mukhaṃ svāṅgam ity uttarapadāntodāttatvaṃ prāptam nāvyayadikśabda iti pratiṣidhyate /
Kūrmapurāṇa
KūPur, 1, 1, 43.3 saṃhitāṃ manmukhād divyāṃ puraskṛtya munīśvarān //
KūPur, 1, 7, 41.2 tato 'sya mukhato devā dīvyataḥ samprajajñire //
KūPur, 1, 7, 52.2 mukhato 'jān sasarjānyān udarād gāśca nirmame //
KūPur, 1, 7, 54.2 agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt //
KūPur, 1, 7, 55.2 bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt //
KūPur, 1, 7, 56.2 vairūpamatirātraṃ ca paścimādasṛjanmukhāt //
KūPur, 1, 7, 57.2 anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt //
KūPur, 1, 10, 22.1 tadā prāṇamayo rudraḥ prādurāsīt prabhor mukhāt /
KūPur, 1, 11, 73.1 sarvataḥ pāṇipādāntaṃ sarvato 'kṣiśiromukham /
KūPur, 1, 11, 277.1 śrutvā cānye 'pi munayastanmukhād dharmamuttamam /
KūPur, 1, 15, 75.1 tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ /
KūPur, 1, 19, 31.2 vasiṣṭhakaśyapamukhā devāścendrapurogamāḥ //
KūPur, 1, 27, 28.2 vartayanti sma tebhyastāstretāyugamukhe prajāḥ //
KūPur, 1, 27, 34.1 tena tā vartayanti sma tretāyugamukhe prajāḥ /
KūPur, 1, 32, 16.2 kṣipraṃ paśyema taṃ devaṃ śrutvā bhagavato mukhāt //
KūPur, 2, 3, 2.1 sarvataḥ pāṇipādaṃ tat sarvato 'kṣiśiromukham /
KūPur, 2, 12, 5.2 bhikṣāhāro guruhito vīkṣamāṇo gurur mukham //
KūPur, 2, 12, 63.1 prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
KūPur, 2, 12, 63.2 nādyād udaṅmukho nityaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 13, 8.2 śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ //
KūPur, 2, 13, 20.2 saṃmṛjyāṅguṣṭhamūlena mukhaṃ vai samupaspṛśet //
KūPur, 2, 14, 1.3 āhūto 'dhyayanaṃ kuryād vīkṣamāṇo gurormukham //
KūPur, 2, 14, 41.2 upasaṃgṛhya tatpādau vīkṣamāṇo gurormukham /
KūPur, 2, 16, 48.1 na paśyet pretasaṃsparśaṃ na kruddhasya gurormukham /
KūPur, 2, 16, 77.2 na cainaṃ pādataḥ kuryānmukhena na dhamed budhaḥ //
KūPur, 2, 16, 80.1 na vahniṃ mukhaniśvāsair jvālayennāśucirbudhaḥ /
KūPur, 2, 16, 85.2 mukhe naiva dhamedagniṃ mukhādagnirajāyata //
KūPur, 2, 16, 85.2 mukhe naiva dhamedagniṃ mukhādagnirajāyata //
KūPur, 2, 18, 7.1 mukhe suptasya satataṃ lālā yāḥ saṃsravanti hi /
KūPur, 2, 18, 27.2 prāṅmukhaḥ satataṃ vipraḥ saṃdhyopāsanamācaret //
KūPur, 2, 18, 32.2 sāvitrīṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ //
KūPur, 2, 18, 77.1 prākkūleṣu samāsīnaḥ kuśeṣu prāṅmukhaḥ śuciḥ /
KūPur, 2, 19, 1.2 prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
KūPur, 2, 19, 2.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
KūPur, 2, 19, 2.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
KūPur, 2, 19, 2.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ //
KūPur, 2, 19, 2.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ //
KūPur, 2, 19, 19.1 yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ /
KūPur, 2, 22, 23.2 prāṅmukhānyāsanānyeṣāṃ tridarbhopahitāni ca //
KūPur, 2, 22, 24.1 dakṣiṇāmukhayuktāni pitṝṇām āsanāni ca /
KūPur, 2, 22, 26.1 dvau daive prāṅmukhau pitrye trayaścodaṅmukhāstathā /
KūPur, 2, 22, 26.1 dvau daive prāṅmukhau pitrye trayaścodaṅmukhāstathā /
KūPur, 2, 22, 38.2 udaṅmukho yathānyāyaṃ viśve devāsa ityṛcā //
KūPur, 2, 22, 41.1 apasavyaṃ tataḥ kṛtvā pitṝṇāṃ dakṣiṇāmukhaḥ /
KūPur, 2, 22, 97.2 prāṅmukho nirvapet piṇḍānupavītī samāhitaḥ //
KūPur, 2, 26, 29.2 ārādhayed dvijamukhe na tasyāsti punarbhavaḥ //
KūPur, 2, 26, 33.2 arcayed brāhmaṇamukhe sa gacchet paramaṃ padam //
KūPur, 2, 29, 7.2 āditye darśayitvānnaṃ bhuñjīta prāṅmukhottaraḥ //
KūPur, 2, 33, 97.2 sampūjya brāhmaṇamukhe sarvapāpaiḥ pramucyate //
KūPur, 2, 41, 4.1 sametya sarvavaradaṃ caturmūrticaturmukham /
KūPur, 2, 43, 1.2 etadākarṇya vijñānaṃ nārāyaṇamukheritam /
KūPur, 2, 43, 56.2 vedo vedyaṃ prabhurgoptā gopatirbrahmaṇo mukham //
Laṅkāvatārasūtra
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.43 tadanurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitais taiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi anyonyavaktramukhanirīkṣaṇaṃ ca kariṣyasi /
LAS, 2, 138.22 parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante /
LAS, 2, 141.11 kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti /
LAS, 2, 170.20 katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca /
LAS, 2, 170.22 samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhā mukhānyupadarśya sarvakāyamukhavācāsaṃdarśanenādhiṣṭhānaṃ kurvanti /
LAS, 2, 170.22 samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhā mukhānyupadarśya sarvakāyamukhavācāsaṃdarśanenādhiṣṭhānaṃ kurvanti /
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
LAS, 2, 170.26 etanmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānadvayam yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti /
Liṅgapurāṇa
LiPur, 1, 7, 11.1 evaṃ kramāgataṃ jñānaṃ mukhādeva nṛṇāṃ vibhoḥ /
LiPur, 1, 13, 5.2 gāṃ viśvarūpāṃ dadṛśe maheśvaramukhāccyutām //
LiPur, 1, 20, 4.1 nārāyaṇamukhodgīrṇasarvātmā puruṣottamaḥ /
LiPur, 1, 20, 20.1 kautūhalānmahāyogī praviṣṭo brahmaṇo mukham /
LiPur, 1, 20, 38.2 etadevaṃvidhaṃ vākyaṃ pitāmahamukhodgatam //
LiPur, 1, 21, 76.1 daṃṣṭrākarālaṃ durdharṣamanaupamyaṃ mukhaṃ tathā /
LiPur, 1, 23, 40.1 somaś ca mantrasaṃyukto yasmānmama mukhāccyutaḥ /
LiPur, 1, 23, 45.2 amogharetāḥ sarvatra mukhe cāsya hutāśanaḥ //
LiPur, 1, 25, 5.1 snānayogopacāraṃ ca yathā śailādino mukhāt /
LiPur, 1, 26, 10.1 tarpayedvidhinā paścāt prāṅmukho vā hyudaṅmukhaḥ /
LiPur, 1, 26, 10.1 tarpayedvidhinā paścāt prāṅmukho vā hyudaṅmukhaḥ /
LiPur, 1, 26, 37.2 īśānena śirodeśaṃ mukhaṃ tatpuruṣeṇa ca //
LiPur, 1, 27, 48.2 dāpayetpraṇavenaiva mukhavāsādikāni ca //
LiPur, 1, 29, 13.2 labdhvā smitaṃ tasya mukhāravindād drumālayasthās tam athānvayustāḥ //
LiPur, 1, 39, 23.1 vartayanti sma tebhyastāstretāyugamukhe prajāḥ /
LiPur, 1, 41, 42.2 tataḥ prāṇamayo rudraḥ prādurāsītprabhormukhāt //
LiPur, 1, 42, 3.2 vajrasūcīmukhaiścānyai raktakīṭaiś ca sarvataḥ //
LiPur, 1, 44, 4.2 mukhāḍambaravādyāni vādayantastathaiva ca //
LiPur, 1, 44, 31.1 tato devāś ca sendrāś ca nārāyaṇamukhās tathā /
LiPur, 1, 45, 19.1 vitalaṃ dānavādyaiś ca tārakāgnimukhais tathā /
LiPur, 1, 51, 13.1 gṛdhrolūkamukhaiścānyair mṛgoṣṭrājamukhairapi /
LiPur, 1, 51, 13.1 gṛdhrolūkamukhaiścānyair mṛgoṣṭrājamukhairapi /
LiPur, 1, 51, 15.1 dīptāsyair dīptacaritair nandīśvaramukhaiḥ śubhaiḥ /
LiPur, 1, 52, 2.1 prāṅmukhā dakṣiṇāsyāstu cottaraprabhavāḥ śubhāḥ /
LiPur, 1, 52, 39.1 padmaprabhāḥ padmamukhāḥ padmapattranibhekṣaṇāḥ /
LiPur, 1, 53, 54.2 jyotirgaṇaḥ śakramukhāḥ surāś ca vaimānikāḥ sthāvarajaṅgamāś ca //
LiPur, 1, 55, 43.2 divyāḥ satyajidantāś ca grāmaṇyo rathakṛnmukhāḥ //
LiPur, 1, 55, 44.2 prayānti yajñopetāntā rakṣohetimukhāḥ saha //
LiPur, 1, 58, 1.3 devadaityamukhān sarvān sarvātmā vada sāṃpratam //
LiPur, 1, 62, 22.1 prāṅmukho niyato bhūtvā jajāpa prītamānasaḥ /
LiPur, 1, 63, 57.2 tretāyugamukhe rājā tṛtīye saṃbabhūva ha //
LiPur, 1, 64, 20.2 tava pautramukhāmbhojād ṛg eṣādya viniḥsṛtā //
LiPur, 1, 64, 58.1 śakte svaṃ ca sutaṃ paśya bhrātṛbhiḥ saha ṣaṇmukham /
LiPur, 1, 64, 68.1 bhakṣito rakṣasā mātuḥ pitā tava mukhāditi /
LiPur, 1, 70, 75.2 arhamukhe pravṛttaś ca paraḥ prakṛtisaṃbhavaḥ //
LiPur, 1, 70, 204.2 tato mukhātsamutpannā dīvyatastasya devatāḥ //
LiPur, 1, 70, 218.2 tasmāddevā divātanvā tuṣṭyā sṛṣṭā mukhāttu vai //
LiPur, 1, 70, 238.1 mukhato'jāḥ sasarjātha vakṣasaś cāvayo 'sṛjat /
LiPur, 1, 70, 244.2 agniṣṭomaṃ ca yajñānāṃ nirmame prathamān mukhāt //
LiPur, 1, 70, 245.2 bṛhatsāma tathokthyaṃ ca dakṣiṇādasṛjanmukhāt //
LiPur, 1, 70, 246.2 vairūpamatirātraṃ ca paścimādasṛjanmukhāt //
LiPur, 1, 70, 247.2 anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt //
LiPur, 1, 71, 107.1 sarvataḥ pāṇipādaṃ tvāṃ sarvato'kṣiśiromukham /
LiPur, 1, 72, 51.2 gaṇeśvarā nandimukhāstadānīṃ svavāhanairanvayurīśamīśāḥ //
LiPur, 1, 72, 98.1 puratrayasyāsya samīpavartī sureśvarair nandimukhaiś ca nandī /
LiPur, 1, 77, 1.3 liṅgānāṃ caiva bhedāś ca śrutaṃ tava mukhādiha //
LiPur, 1, 79, 37.1 vyāsena kathitaḥ pūrvaṃ śrutvā rudramukhātsvayam //
LiPur, 1, 80, 59.1 etadvaḥ kathitaṃ sarvaṃ pitāmahamukhācchrutam /
LiPur, 1, 82, 1.3 nandinaś ca mukhācchrutvā kumāreṇa mahātmanā //
LiPur, 1, 82, 25.1 caṇḍaḥ sarvagaṇeśāno mukhācchaṃbhorvinirgataḥ /
LiPur, 1, 85, 14.2 pañcākṣarānpañcamukhaiḥ proktavān padmayonaye //
LiPur, 1, 85, 31.1 mantraṃ mukhasukhoccāryam aśeṣārthaprasādhakam /
LiPur, 1, 85, 48.2 nakāraḥ pītavarṇaś ca sthānaṃ pūrvamukhaṃ smṛtam //
LiPur, 1, 85, 50.2 śikāro dhūmravarṇo'sya sthānaṃ vai paścimaṃ mukham //
LiPur, 1, 85, 51.2 vākāro hemavarṇo'sya sthānaṃ caivottaraṃ mukham //
LiPur, 1, 85, 52.2 yakāro raktavarṇaś ca sthānam ūrdhvaṃ mukhaṃ virāṭ //
LiPur, 1, 85, 66.1 prāṅmukhodaṅmukho vāpi nyāsakarma samācaret /
LiPur, 1, 85, 71.2 kaṇṭhe ca mukhamadhye ca mūrdhni ca praṇavādikam //
LiPur, 1, 85, 73.1 kṛtvāṅganyāsamevaṃ hi mukhāni parikalpayet /
LiPur, 1, 85, 78.1 aṅguṣṭhatarjanyagrābhyāṃ saṃsthāpya sumukhaṃ śubham /
LiPur, 1, 85, 102.2 prāṅmukhodaṅmukho vāpi japenmantramanuttamam //
LiPur, 1, 85, 155.2 sphigvātaṃ śūrpavātaṃ ca vātaṃ prāṇamukhānilam //
LiPur, 1, 88, 43.1 sarvataḥ pāṇipādaṃ tatsarvato'kṣiśiromukham /
LiPur, 1, 91, 26.1 yasya kṛṣṇā kharā jihvā padmābhāsaṃ ca vai mukham /
LiPur, 1, 91, 32.2 mukhasya śoṣaḥ suṣirā ca nābhiratyuṣṇamūtro viṣamastha eva //
LiPur, 1, 91, 38.1 udaṅmukhaḥ prāṅmukho vā svasthaś cācānta eva ca /
LiPur, 1, 91, 38.1 udaṅmukhaḥ prāṅmukho vā svasthaś cācānta eva ca /
LiPur, 1, 92, 34.2 gaṇeśvarair nandimukhaiś ca sārdhamuvāca devaṃ praṇipatya devī //
LiPur, 1, 94, 5.1 tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ /
LiPur, 1, 94, 14.1 tathaikadaṃṣṭrāgramukhāgrakoṭibhāgaikabhāgārdhatamena viṣṇo /
LiPur, 1, 94, 19.2 vividhānvarān harimukhāttu labdhavān harinābhivārijadehabhṛt svayam //
LiPur, 1, 95, 19.1 dṛṣṭvā surāsuramahoragasiddhasādhyās tasmin kṣaṇe hariviriñcimukhā nṛsiṃham /
LiPur, 1, 97, 28.1 vaḍavāyā mukhaṃ bhagnaṃ gṛhītvā vai kareṇa tu /
LiPur, 1, 98, 17.1 vācaspatimukhānāha sa hariścakrabhṛt svayam /
LiPur, 1, 98, 19.2 sarvāndhundhumukhāndaityānaṣṭaṣaṣṭiśatān surān //
LiPur, 1, 101, 24.1 so'pi tasya mukhācchrutvā praṇayātpraṇatārtihā /
LiPur, 1, 104, 28.1 atha śṛṇu bhagavan stavacchalena kathitamajendramukhaiḥ surāsureśaiḥ /
LiPur, 2, 5, 73.1 vānarānanavadbhāti parvatasya mukhaṃ yathā /
LiPur, 2, 5, 77.2 golāṅgūlamukhaṃ yadvanmukhaṃ bhāti tathā kuru //
LiPur, 2, 5, 77.2 golāṅgūlamukhaṃ yadvanmukhaṃ bhāti tathā kuru //
LiPur, 2, 5, 109.1 āgato na yathā kuryātkatham asmanmukhaṃ tvidam /
LiPur, 2, 5, 125.1 karṇamūle mama kathaṃ golāṅgūlamukhaṃ tviti /
LiPur, 2, 5, 126.1 parvatasya mayā vidvan golāṅgūlamukhaṃ tava /
LiPur, 2, 17, 4.2 devānāṃ prathamaṃ devaṃ jāyamānaṃ mukhāmbujāt //
LiPur, 2, 18, 26.2 sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅmukhastiṣṭhati sarvatomukhaḥ //
LiPur, 2, 19, 9.1 tasya pūrvamukhaṃ pītaṃ prasannaṃ puruṣātmakam /
LiPur, 2, 19, 12.2 sadyojātamukhaṃ divyaṃ bhāskarasya smarāriṇaḥ //
LiPur, 2, 22, 24.2 prāṅmukhas tāmrapātraṃ ca sagandhaṃ prasthapūritam //
LiPur, 2, 22, 50.1 dīpadhūpādinaivedyaṃ mukhavāsādir eva ca /
LiPur, 2, 22, 75.1 mukhopari samabhyarcya pūrvavadbhāskaraṃ prabhum /
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
LiPur, 2, 25, 35.2 khātaṃ yāvanmukhāntaḥ syādbilamānaṃ tu nimnagam //
LiPur, 2, 25, 43.2 ṣaḍaṅgulaṃ suvistīrṇaṃ pātrāṇāṃ mukhamucyate //
LiPur, 2, 25, 101.1 pratyaṅmukhasya devasya śivāgnerbrahmaṇaḥ suta /
LiPur, 2, 26, 24.3 naivedyaṃ mukhavāsādi nivedyaṃ vai yathāvidhi //
LiPur, 2, 28, 34.1 madhye cordhvamukhaṃ kāryam avalaṃbaḥ suśobhanaḥ /
LiPur, 2, 28, 55.2 svaśākhāgnimukhenaiva jayādipratisaṃyutam //
LiPur, 2, 29, 2.2 ūrdhvapātraṃ tadardhena mukhaṃ saṃveśamātrakam //
LiPur, 2, 29, 8.1 devīṃ gāyatrikāṃ japtvā praviśet prāṅmukhaḥ svayam /
LiPur, 2, 41, 6.1 vṛṣendraṃ sthāpayettatra paścimāmukham agrataḥ /
LiPur, 2, 45, 11.2 samāpyāgnimukhaṃ sarvaṃ mantrairetairyathākramam //
Matsyapurāṇa
MPur, 2, 5.2 viṣāgniścāpi pātālātsaṃkarṣaṇamukhacyutaḥ /
MPur, 2, 17.1 kāle yathokte saṃjāte vāsudevamukhodgate /
MPur, 4, 53.1 aśvaṛkṣamukhāḥ kecitkecit siṃhānanāstathā /
MPur, 4, 53.2 śvasūkaramukhāḥ kecitkeciduṣṭramukhās tathā //
MPur, 4, 53.2 śvasūkaramukhāḥ kecitkeciduṣṭramukhās tathā //
MPur, 7, 17.2 mukhaṃ padmamukhāyeti bāhū pañcaśarāya vai //
MPur, 7, 17.2 mukhaṃ padmamukhāyeti bāhū pañcaśarāya vai //
MPur, 11, 34.2 kāmayāmāsa kāmārto mukha eva divākaraḥ //
MPur, 17, 53.1 dattvāśīḥ pratigṛhṇīyāddvijebhyaḥ prāṅmukho budhaḥ /
MPur, 17, 67.2 prāṅmukho nirvapetpiṇḍāndūrvayā ca kuśairyutān //
MPur, 22, 63.1 vaidarbhā vātha vairā ca payoṣṇī prāṅmukhā parā /
MPur, 36, 9.2 vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhaṃ nirṛtiṃ vahantam //
MPur, 51, 5.1 pāvakaḥ saharakṣastu havyavāhamukhaḥ śuciḥ /
MPur, 52, 25.1 tasmādagnidvijamukhānkṛtvā sampūjayedimān /
MPur, 54, 16.2 puṣye mukhaṃ dānavasūdanāya namo nṛsiṃhāya ca pūjanīyam //
MPur, 57, 10.1 namo'stu candrāya mukhaṃ ca pūjyaṃ dantā dvijānāmadhipāya pūjyāḥ /
MPur, 58, 22.1 ṣoḍaśāraṃ tataścakraṃ padmagarbhaṃ caturmukham /
MPur, 60, 23.3 svāhāsvadhāyai ca mukhamīśvarāyeti śūlinam //
MPur, 60, 24.2 sthāṇave tu haraṃ tadvaddhāsyaṃ candramukhapriye //
MPur, 61, 46.2 caturmukhaṃ kumbhamukhe nidhāya dhānyāni saptāmbarasaṃyutāni //
MPur, 61, 46.2 caturmukhaṃ kumbhamukhe nidhāya dhānyāni saptāmbarasaṃyutāni //
MPur, 61, 47.2 utkṣipya lambodaradīrghabāhum ananyacetā yamadiṅmukhaḥ san //
MPur, 62, 13.1 karau saubhāgyadāyinyai bāhū haramukhaśriyai /
MPur, 62, 13.2 mukhaṃ darpaṇavāsinyai smaradāyai smitaṃ namaḥ //
MPur, 63, 6.1 bhujaṃ bhujāgraṃ mādhavyai kamalāyai mukhasmite /
MPur, 64, 8.1 devyā mukhaṃ vilāsinyai vṛṣeśāya punarvibhoḥ /
MPur, 64, 11.1 viśvakāyau viśvamukhau viśvapādakarau śivau /
MPur, 67, 10.1 mukhaṃ yaḥ sarvadevānāṃ saptārciramitadyutiḥ /
MPur, 67, 21.1 prāṅmukhaḥ pūjayitvā tu namasyanniṣṭadevatām /
MPur, 69, 48.1 gā vai dadyātkuruśreṣṭha sauvarṇamukhasaṃyutāḥ /
MPur, 69, 62.2 phalamasya na śakyate'bhivaktuṃ yadi jihvāyutakoṭayo mukhe syuḥ //
MPur, 74, 7.1 prāṅmukho 'ṣṭadalaṃ madhye tadvadvṛttāṃ ca karṇikām /
MPur, 79, 9.2 bhuñjītātailalavaṇaṃ vāgyataḥ prāṅmukho gṛhī //
MPur, 81, 4.1 udaṅmukhaḥ prāṅmukho vā dantadhāvanapūrvakam /
MPur, 81, 4.1 udaṅmukhaḥ prāṅmukho vā dantadhāvanapūrvakam /
MPur, 81, 9.2 vaikuṇṭhāya namaḥ kaṇṭhamāsyaṃ yajñamukhāya vai //
MPur, 83, 10.2 maṇḍapaṃ kārayedbhaktyā caturasram udaṅmukham /
MPur, 83, 10.3 prāgudakpravaṇaṃ tadvat prāṅmukhaṃ ca vidhānataḥ //
MPur, 92, 8.1 prāṅmukho vedamūrtistu haṃsaḥ syādvipulācale /
MPur, 93, 8.2 saṃsthāpanāya devānāṃ caturasrāmudaṅmukhām //
MPur, 93, 32.1 udaṅmukhāḥ prāṅmukhā vā kuryurbrāhmaṇapuṃgavāḥ /
MPur, 93, 32.1 udaṅmukhāḥ prāṅmukhā vā kuryurbrāhmaṇapuṃgavāḥ /
MPur, 93, 49.2 pūrṇakumbhena tenaiva homānte prāgudaṅmukham //
MPur, 93, 128.1 tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ /
MPur, 93, 149.2 dvimekhalaṃ koṇamukhaṃ hastamātraṃ ca sarvaśaḥ //
MPur, 95, 10.1 mukham indumukhāyeti śrīkaṇṭhāyeti kaṃdharām /
MPur, 95, 10.1 mukham indumukhāyeti śrīkaṇṭhāyeti kaṃdharām /
MPur, 98, 14.2 sṛṣṭermukhe'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ //
MPur, 99, 8.2 śrīdharāya mukhaṃ keśānkeśavāyeti nārada //
MPur, 102, 27.1 namaste viṣṇurūpāya namo viṣṇumukhāya vai /
MPur, 120, 24.1 kācid ādarśanakarā vyagrā dūtīmukhodgatam /
MPur, 120, 33.1 yāmamātre gate rātrau vinirgatya guhāmukhāt /
MPur, 127, 26.1 tanmukhābhimukhāḥ sarve cakrabhūtā divi sthitāḥ /
MPur, 129, 14.1 uvāca harṣapūrṇākṣo harṣapūrṇamukhastadā /
MPur, 131, 26.2 kopānalādīptamukhāḥ praviṣṭās tripurārdinaḥ //
MPur, 133, 22.2 maṇimuktendranīlaiśca vṛtaṃ hyaṣṭamukhaiḥ suraiḥ //
MPur, 133, 58.2 mukhebhyaḥ sasṛjuḥ śvāsānucchvasanta ivoragāḥ //
MPur, 133, 67.2 marīciratrirbhagavānathāṅgirāḥ parāśarāgastyamukhā maharṣayaḥ //
MPur, 136, 66.2 parāṅmukhā bhīmamukhaiḥ kṛtā raṇe yathā nayābhyudyatatatparairnaraiḥ //
MPur, 139, 27.1 dṛṣṭvānanaṃ maṇḍaladarpaṇasthaṃ mahāprabhā me mukhajeti japtvā /
MPur, 141, 47.3 etadṛtumukhaṃ jñeyamamāvāsyāṃ tu pārvaṇam //
MPur, 143, 1.2 kathaṃ tretāyugamukhe yajñasyāsītpravartanam /
MPur, 146, 2.1 tvanmukhakṣīrasindhūtthā katheyamamṛtātmikā /
MPur, 147, 9.2 cintayaṃstapasā yukto hṛdi brahmamukheritam //
MPur, 148, 96.1 rākṣaseśasya ketorvai pretasya mukhamābabhau /
MPur, 150, 11.2 yamastena prahāreṇa susrāva rudhiraṃ mukhāt //
MPur, 150, 47.1 skandhe nidhāya daityasya mukhaṃ viśrāntimaicchata /
MPur, 150, 83.1 jagrāha paṭṭiśaṃ daityaḥ prāṃśuṃ śitaśilāmukham /
MPur, 150, 134.2 tamantakamukhāsaktamālokya himavaddyutiḥ //
MPur, 152, 33.1 jambho vaco viṣṇumukhānniśamya nimiśca niṣpeṣṭumiyeṣa viṣṇum /
MPur, 153, 24.2 jugopāparamagnistu jvālāpūritadiṅmukhaḥ //
MPur, 153, 38.1 kapālī vākyamākarṇya śūlaṃ śitaśikhāmukham /
MPur, 153, 41.2 srutaśoṇitarandhrastu śitaśūlamukhārditaḥ //
MPur, 153, 60.1 viparītamukho'yudhyaddānavendrabalaṃ prati /
MPur, 153, 82.1 yathā vāyurghanāṭopaṃ parivārya diśo mukhe /
MPur, 153, 151.2 pravepamānena mukhena śuṣyatā balena gātreṇa ca saṃbhramākulaḥ //
MPur, 153, 155.2 sa jambhadānavendraṃ tu surai raṇamukhe hatam //
MPur, 153, 157.2 saṃrambhāddānavendrastu surai raṇamukhe gataḥ //
MPur, 153, 204.1 mahīdharaṃ tam āyāntaṃ daityaḥ smitamukhastadā /
MPur, 153, 216.1 lokapālāṃstato daityo babandhendramukhānraṇe /
MPur, 154, 28.1 atha viṣṇumukhairdevaiḥ śvasanaḥ pratibodhitaḥ /
MPur, 154, 46.2 surānuvāca bhagavāṃstataḥ smitamukhāmbujaḥ //
MPur, 154, 87.1 kiṃcic chyāmamukhodagrastanabhārāvanāmitām /
MPur, 154, 94.1 āviveśa mukhe rātriḥ sucirasphuṭasaṃgamā /
MPur, 154, 142.1 kṛte tu vandane tasyā mātā sakhīmukhena tu /
MPur, 154, 175.2 śrutvaitadakhilaṃ tasmācchailarājamukhāmbujāt /
MPur, 154, 254.1 jvalatyaharniśaṃ bhīmo duścikitsyamukhātmakaḥ /
MPur, 154, 287.2 lajjamānā sakhimukhair uvāca pitaraṃ girim //
MPur, 154, 403.1 jagadvidhānaikavidhau jaganmukhe kariṣyase'to balabhiccarā vayam /
MPur, 154, 439.2 dadhre sarabhasaṃ svidyadvistīrṇamukhapaṅkajam //
MPur, 154, 454.1 prabhoḥ punaḥ prathamaniyogamūrjayan suto 'bravīd bhrukuṭimukho'pi vīrakaḥ /
MPur, 154, 456.1 na bhṛṅgiṇā svatanumavekṣya nīyate pinākinaḥ pṛthumukhamaṇḍam agrataḥ /
MPur, 154, 507.2 bṛhaspatimukhairviprairdivaspatipurogamaiḥ //
MPur, 154, 532.1 saumyā bhīmāḥ smitamukhāḥ kṛṣṇapiṅgajaṭāsaṭāḥ /
MPur, 154, 536.1 vīṇāvādyamukhodghuṣṭā nānāsthānakanartakāḥ /
MPur, 156, 26.1 kṛtvā mukhāntare dantāndaityo vajropamāndṛḍhān /
MPur, 156, 39.2 śrutvā vāyumukhāddevī krodharaktavilocanā /
MPur, 157, 4.2 nirjagāma mukhātkrodhaḥ siṃharūpī mahābalaḥ //
MPur, 158, 15.2 vimalaśaktimukhānalapiṅgalāyatabhujaughavipiṣṭamahāsurā //
MPur, 160, 3.1 kālanemimukhā daityāḥ saṃrambhādbhrāntacetasaḥ /
MPur, 160, 18.1 kālanemimukhāḥ sarve raṇādāsanparāṅmukhāḥ /
MPur, 160, 29.1 daduścāpi varaṃ sarve devāḥ skandamukhaṃ prati /
MPur, 163, 1.2 kharāḥ kharamukhāścaiva makarāśīviṣānanāḥ /
MPur, 163, 1.3 īhāmṛgamukhāścānye varāhamukhasaṃsthitāḥ //
MPur, 163, 1.3 īhāmṛgamukhāścānye varāhamukhasaṃsthitāḥ //
MPur, 163, 2.1 bālasūryamukhāścānye dhūmaketumukhāstathā /
MPur, 163, 2.1 bālasūryamukhāścānye dhūmaketumukhāstathā /
MPur, 163, 2.2 ardhacandrārdhavaktrāśca agnidīptamukhāstathā //
MPur, 163, 3.2 siṃhāsyā lelihānāśca kākagṛdhramukhāstathā //
MPur, 163, 4.2 mahāgrāhamukhāścānye dānavā baladarpitāḥ //
MPur, 174, 7.2 havirdhāneṣu gāyanti viprā makhamukhe sthitāḥ //
MPur, 175, 62.2 praviveśārṇavamukhaṃ prakṣipya pitari prabhām //
Meghadūta
Megh, Pūrvameghaḥ, 26.2 tīropāntastanitasubhagaṃ pāsyasi svādu yasmāt sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi //
Megh, Pūrvameghaḥ, 28.2 gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām //
Megh, Pūrvameghaḥ, 47.2 rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām atyādityaṃ hutavahamukhe saṃbhṛtaṃ taddhi tejaḥ //
Megh, Pūrvameghaḥ, 52.2 rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni //
Megh, Pūrvameghaḥ, 66.1 hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmaṃ kṣaṇamukhapaṭaprītim airāvatasya /
Megh, Uttarameghaḥ, 13.2 yodhāgraṇyaḥ pratidaśamukhaṃ saṃyuge tasthivāṃsaḥ pratyādiṣṭābharaṇarucayaś candrahāsavraṇāṅkaiḥ //
Megh, Uttarameghaḥ, 24.2 hastanyastaṃ mukham asakalavyakti lambālakatvād indor dainyaṃ tvadanusaraṇakliṣṭakānter bibharti //
Megh, Uttarameghaḥ, 43.2 so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha //
Megh, Uttarameghaḥ, 46.1 dhārāsiktasthalasurabhiṇas tvanmukhasyāsya bāle dūrībhūtaṃ pratanum api māṃ pañcabāṇaḥ kṣiṇoti /
Nāradasmṛti
NāSmṛ, 1, 2, 44.1 vyavahāramukhaṃ caitat pūrvam uktaṃ svayaṃbhuvā /
NāSmṛ, 1, 2, 44.2 mukhaśuddhau hi śuddhiḥ syād vyavahārasya nānyathā //
NāSmṛ, 2, 1, 177.1 bhidyate mukhavarṇo 'sya lalāṭaṃ svidyate tathā /
NāSmṛ, 2, 5, 41.2 adāsa iti coktvā triḥ prāṅmukhaṃ tam athotsṛjet //
NāSmṛ, 2, 12, 81.2 mukhān mukhaṃ pariharan gātrair gātrāṇy asaṃspṛśan //
NāSmṛ, 2, 12, 81.2 mukhān mukhaṃ pariharan gātrair gātrāṇy asaṃspṛśan //
Nāṭyaśāstra
NāṭŚ, 3, 80.1 atra vighnavināśārthaṃ pitāmahamukhaiḥ suraiḥ /
NāṭŚ, 4, 68.2 svastikau tu karau kṛtvā prāṅmukhordhvatalau samau //
NāṭŚ, 4, 90.2 kāryau nābhitaṭe hastau prāṅmukhau khaṭakāmukhau //
NāṭŚ, 6, 64.14 bahubāhavo bahumukhāḥ proddhūtavikīrṇapiṅgalaśirojāḥ /
NāṭŚ, 6, 67.5 atrārye rasavicāramukhe /
NāṭŚ, 6, 69.3 tasya pravepitakaracaraṇanayanacapalapulakamukhavaivarṇyasvarabhedādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
NāṭŚ, 6, 70.1 gātramukhadṛṣṭibhedair ūrustambhābhivīkṣaṇodvegaiḥ /
NāṭŚ, 6, 70.2 sannamukhaśoṣahṛdayaspandanaromodgamaiśca bhayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 16, 1.0 atra prāṇo nāma ya eṣa mukhanāsikābhyāṃ niḥsarati vāyur eṣa prāṇaḥ //
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
PABh zu PāśupSūtra, 5, 7, 14.1 tathā māṃsalavaṇopadeśāj jihvā tanmukhe māṃsapeśyāṃ saṃniviṣṭā rasajñānajananasamarthā siddhā //
PABh zu PāśupSūtra, 5, 20, 2.0 ato yogī siddha ityevaṃ prāpte sukhamukhoccāraṇārtham uktaṃ siddhayogī iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
Saṃvitsiddhi
SaṃSi, 1, 129.2 mukham astīti yat kiṃcit pralapann iva lakṣyase //
Suśrutasaṃhitā
Su, Sū., 4, 8.1 śāstraṃ gurumukhodgīrṇam ādāyopāsya cāsakṛt /
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 16.1 mūḍhagarbhodarārśo'śmarībhagaṃdaramukharogeṣv abhuktavataḥ karma kurvīta //
Su, Sū., 7, 8.1 tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt tatsārūpyād āgamād upadeśād anyayantradarśanād yuktitaśca kārayet //
Su, Sū., 7, 8.1 tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt tatsārūpyād āgamād upadeśād anyayantradarśanād yuktitaśca kārayet //
Su, Sū., 7, 9.1 samāhitāni yantrāṇi kharaślakṣṇamukhāni ca /
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 21.1 dṛśyaṃ siṃhamukhādyaistu gūḍhaṃ kaṅkamukhādibhiḥ /
Su, Sū., 7, 21.1 dṛśyaṃ siṃhamukhādyaistu gūḍhaṃ kaṅkamukhādibhiḥ /
Su, Sū., 7, 22.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri caiva //
Su, Sū., 8, 8.1 tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasampat //
Su, Sū., 8, 18.1 ye syurmukhagatā rogā netravartmagatāśca ye /
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 11, 7.1 tatra pratisāraṇīyaḥ kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagaṃdarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūpadiśyate saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevānuśastrapraṇidhānam uktam //
Su, Sū., 11, 11.10 athainam āgatapākam avatāryānuguptam āyase kumbhe saṃvṛtamukhe nidadhyādeṣa madhyamaḥ //
Su, Sū., 12, 6.1 sarvavyādhiṣvṛtuṣu ca picchilamannaṃ bhuktavataḥ mūḍhagarbhāśmarībhagaṃdarārśomukharogeṣvabhuktavataḥ karma kurvīta //
Su, Sū., 13, 19.3 ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevam api na gṛhṇīyāttadānyāṃ grāhayet //
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 18, 4.2 pratilome hi samyagauṣadhamavatiṣṭhate 'nupraviśati romakūpān svedavāhibhiś ca sirāmukhair vīryaṃ prāpnoti //
Su, Sū., 23, 5.1 sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakośodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 27, 5.11 anulomamanavabaddhamakarṇamanalpavraṇamukhamayaskāntena /
Su, Sū., 27, 8.1 uttuṇḍitaṃ chittvā nirghātayecchedanīyamukham //
Su, Sū., 27, 9.1 chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṅkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta //
Su, Sū., 27, 20.1 udakapūrṇodaram avākśirasam avapīḍayed dhunīyād vāmayedvā bhasmarāśau vā nikhaned ā mukhāt //
Su, Sū., 29, 26.1 svasthaṃ prāṅmukham āsīnaṃ same deśe śucau śucim /
Su, Sū., 31, 19.2 puruṣaṃ hanti nārīṃ tu mukhajo guhyajo dvayam //
Su, Sū., 31, 22.2 mukhaṃ ca jāyate pūti yasya taṃ parivarjayet //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 45, 188.1 mukhapriyaḥ sthiramado vijñeyo 'nilanāśanaḥ /
Su, Sū., 45, 215.2 mukhavairasyadaurgandhyamalaśoṣaklamāpaham //
Su, Sū., 46, 204.1 tṛṣṇāyāṃ mukhaśoṣe ca vairasye cāpi pūjitaḥ /
Su, Sū., 46, 233.1 surabhir dīpano rucyo mukhavaiśadyakārakaḥ /
Su, Sū., 46, 362.2 prīṇanaḥ sarvabhūtānāṃ viśeṣānmukhaśoṣiṇām //
Su, Sū., 46, 483.2 kuryādanirhṛtaṃ taddhi mukhasyāniṣṭagandhatām //
Su, Sū., 46, 486.1 phalaiḥ kaṭukaṣāyair vā mukhavaiśadyakārakaiḥ /
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 3, 22.1 sūkṣmatvānnopalabhyante mukhānyāsāṃ sahasraśaḥ /
Su, Nid., 3, 23.2 ā mukhāt salile nyastaḥ pārśvebhyaḥ pūryate navaḥ //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 6, 4.1 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti //
Su, Nid., 9, 17.2 gude bastimukhe nābhyāṃ kukṣau vaṅkṣaṇayostathā //
Su, Nid., 13, 10.1 todakledaparīdāhakaṇḍūmadbhir mukhair vṛtaḥ /
Su, Nid., 13, 47.1 sahasā mukhamāgatya maṇḍalaṃ visṛjatyataḥ /
Su, Nid., 13, 47.2 nīrujaṃ tanukaṃ śyāvaṃ mukhe vyaṅgaṃ tamādiśet //
Su, Nid., 13, 48.1 kṛṣṇamevaṃguṇaṃ gātre mukhe vā nīlikāṃ viduḥ /
Su, Nid., 14, 12.1 chidrair aṇumukhair vastu citaṃ yasya samantataḥ /
Su, Nid., 16, 1.1 athāto mukharogāṇāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 16, 3.1 mukharogāḥ pañcaṣaṣṭirbhavanti saptasvāyataneṣu /
Su, Nid., 16, 10.2 jantavaścātra mūrchanti sṛkkasyobhayato mukhāt //
Su, Nid., 16, 19.2 dantamāṃsāni pacyante mukhaṃ ca paripīḍyate //
Su, Nid., 16, 22.2 ādhmāyante srute rakte mukhaṃ pūti ca jāyate //
Su, Śār., 2, 54.1 jarāyuṇā mukhe channe kaṇṭhe ca kaphaveṣṭite /
Su, Śār., 3, 7.2 pīnaprasannavadanāṃ praklinnātmamukhadvijām /
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 5, 10.1 śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṃsi narāṇāṃ bahirmukhāni etānyeva strīṇāmaparāṇi ca trīṇi dve stanayor adhastādraktavahaṃ ca //
Su, Śār., 5, 39.2 daśa tāsāṃ stanayor ekaikasmin pañca pañceti yauvane tāsāṃ parivṛddhiḥ apatyapathe catasrastāsāṃ prasṛte 'bhyantarato dve mukhāśrite bāhye ca vṛtte dve garbhacchidrasaṃśritās tisraḥ śukrārtavapraveśinyas tisra eva /
Su, Śār., 5, 44.1 yathā rohitamatsyasya mukhaṃ bhavati rūpataḥ /
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Śār., 10, 25.2 tatrordhvastanī karālaṃ kuryāt lambastanī nāsikāmukhaṃ chādayitvā maraṇam āpādayet /
Su, Cik., 1, 13.1 ūrdhvamārutatṛṣṇākṣunmukhaśoṣaśramānvitaiḥ /
Su, Cik., 1, 54.2 antaḥśalyānaṇumukhān gambhīrān māṃsasaṃśritān //
Su, Cik., 1, 91.2 mukhaṃ mukhena saṃdhāya gomayair dāhayettataḥ //
Su, Cik., 1, 91.2 mukhaṃ mukhena saṃdhāya gomayair dāhayettataḥ //
Su, Cik., 1, 128.1 śodhano ropaṇaścaiva vraṇasya mukhajasya vai /
Su, Cik., 1, 131.1 avagāḍhāstvaṇumukhā ye vraṇāḥ śalyapīḍitāḥ /
Su, Cik., 2, 4.1 nānādhārāmukhaiḥ śastrair nānāsthānanipātitaiḥ /
Su, Cik., 3, 65.2 mukhaṃ ca padmapratimaṃ sasugandhisamīraṇam //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 28.2 bahirantarmukhaś cāpi śiśor yasya bhagandaraḥ //
Su, Cik., 19, 19.2 athātra dvimukhāṃ nāḍīṃ dattvā visrāvayedbhiṣak //
Su, Cik., 22, 71.2 kaphaghno mārutaghnaśca mukharogavināśanaḥ //
Su, Cik., 22, 77.1 rogāṇāṃ mukhajātānāṃ sādhyānāṃ karma kīrtitam /
Su, Cik., 24, 14.1 mukhavairasyadaurgandhyaśophajāḍyaharaṃ sukham /
Su, Cik., 24, 16.1 prakṣālayenmukhaṃ netre svasthaḥ śītodakena vā /
Su, Cik., 24, 16.2 nīlikāṃ mukhaśoṣaṃ ca piḍakāṃ vyaṅgam eva ca //
Su, Cik., 24, 22.1 mukhavaiśadyasaugandhyakāntisauṣṭhavakārakam /
Su, Cik., 24, 52.2 sirāmukhaviviktatvaṃ tvaksthasyāgneśca tejanam //
Su, Cik., 24, 56.1 tejanaṃ tvaggatasyāgneḥ sirāmukhavivecanam /
Su, Cik., 24, 65.2 mukhālepāddṛḍhaṃ cakṣuḥ pīnagaṇḍaṃ tathānanam //
Su, Cik., 24, 92.6 nāgniṃ mukhenopadhamet /
Su, Cik., 24, 94.1 na bhūmiṃ vilikhet nāsaṃvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 24, 133.1 mukhamātraṃ samāsena sadvṛttasyaitadīritam /
Su, Cik., 32, 5.3 pārśvacchidreṇa vā kumbhenādhomukhena tasyā mukhamabhisaṃdhāya tasmiñchidre hastiśuṇḍākārāṃ nāḍīṃ praṇidhāya taṃ svedayet //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 35, 12.1 tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca //
Su, Cik., 36, 5.2 mukhasyāvaraṇādbastirna samyak pratipadyate /
Su, Cik., 36, 12.2 vāterito nāsikābhyāṃ mukhato vā prapadyate //
Su, Cik., 37, 48.2 sphuṭasrotomukhe dehe snehaujaḥ parisarpati //
Su, Cik., 37, 83.1 tatra vātābhibhūte tu snehe mukhakaṣāyatā /
Su, Cik., 37, 84.1 pittābhibhūte snehe tu mukhasya kaṭutā bhavet /
Su, Cik., 37, 88.1 hṛtpīḍā mukhavairasyaṃ śvāso mūrcchā bhramo 'ruciḥ /
Su, Cik., 37, 92.1 snehagandhi mukhaṃ cāpi kāsaśvāsāvarocakaḥ /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 7.1 mukhena taṃ pibet pūrvaṃ nāsikābhyāṃ tataḥ pibet /
Su, Cik., 40, 7.2 mukhapītaṃ mukhenaiva vamet pītaṃ ca nāsayā //
Su, Cik., 40, 7.2 mukhapītaṃ mukhenaiva vamet pītaṃ ca nāsayā //
Su, Cik., 40, 8.1 mukhena dhūmamādāya nāsikābhyāṃ na nirharet /
Su, Cik., 40, 9.1 viśeṣatastu prāyogikaṃ ghrāṇenādadīta snaihikaṃ mukhanāsābhyāṃ nāsikayā vairecanikaṃ mukhenaivetarau //
Su, Cik., 40, 9.1 viśeṣatastu prāyogikaṃ ghrāṇenādadīta snaihikaṃ mukhanāsābhyāṃ nāsikayā vairecanikaṃ mukhenaivetarau //
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 66.2 atiyogānmukhe pākaḥ śoṣatṛṣṇāruciklamāḥ //
Su, Cik., 40, 70.1 aṅgulyagrapraṇītaṃ tu yathāsvaṃ mukharogiṇām /
Su, Ka., 1, 18.2 iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ //
Su, Ka., 1, 60.1 mukhālepe mukhaṃ śyāvaṃ yuktamabhyaṅgalakṣaṇaiḥ /
Su, Ka., 1, 60.1 mukhālepe mukhaṃ śyāvaṃ yuktamabhyaṅgalakṣaṇaiḥ /
Su, Ka., 1, 66.2 tatra bāṣperitaṃ karma mukhālepe ca yat smṛtam //
Su, Ka., 2, 27.1 tenārdito bhinnapurīṣavarṇo vigandhavairasyamukhaḥ pipāsī /
Su, Ka., 3, 4.1 tatra dṛṣṭiniḥśvāsadaṃṣṭrānakhamūtrapurīṣaśukralālārtavamukhasaṃdaṃśaviśardhitatuṇḍāsthipittaśūkaśavānīti //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 5, 6.1 pratipūrya mukhaṃ vastrair hitamācūṣaṇaṃ bhavet /
Su, Utt., 18, 54.2 mukhanāsākṣibhir doṣamojasā srāvayettu tat //
Su, Utt., 20, 12.1 sa karṇaviṭko dravatāṃ yadā gato vilāyito ghrāṇamukhaṃ prapadyate /
Su, Utt., 22, 8.1 nireti pūtirmukhanāsikābhyāṃ taṃ pūtināsaṃ pravadanti rogam /
Su, Utt., 24, 9.2 śuklāvabhāsaḥ śūnākṣo bhavedguruśiromukhaḥ //
Su, Utt., 26, 15.1 madhuraiśca mukhālepair nasyakarmabhireva ca /
Su, Utt., 27, 11.1 raktāsyo haritamalo 'tipāṇḍudehaḥ śyāvo vā jvaramukhapākavedanātaḥ /
Su, Utt., 39, 31.2 kaṇṭhauṣṭhamukhanāsānāṃ pākaḥ svedaśca jāyate //
Su, Utt., 39, 111.2 tadā taṃ mukhavairasyatṛṣṇārocakanāśanaiḥ //
Su, Utt., 39, 118.2 mukhasyāśuddhiraglāniḥ prasaṅgī balavāñjvaraḥ //
Su, Utt., 39, 322.1 laghutvaṃ śirasaḥ svedo mukhamāpāṇḍu pāki ca /
Su, Utt., 40, 175.2 prasekamukhavairasyatamakārucipīḍitaḥ //
Su, Utt., 42, 10.1 hṛtkukṣiśūlaṃ mukhakaṇṭhaśoṣo vāyor nirodho viṣamāgnitā ca /
Su, Utt., 43, 7.2 dhūmāyanaṃ ca mūrcchā ca svedaḥ śoṣo mukhasya ca //
Su, Utt., 47, 18.2 svedapralāpamukhaśoṣaṇadāhamūrcchāḥ pittātmake vadanalocanapītatā ca //
Su, Utt., 48, 9.2 śītābhikāṅkṣā mukhatiktatā ca pittātmikāyāṃ paridhūpanaṃ ca //
Su, Utt., 48, 11.1 kaṇṭhopalepo mukhapicchilatvaṃ śītajvaraśchardirarocakaśca /
Su, Utt., 50, 6.1 muhurmuhurvāyurudeti sasvano yakṛtplihāntrāṇi mukhādivākṣipan /
Su, Utt., 50, 8.1 mukhaṃ kaṣāyamaratirgauravaṃ kaṇṭhavakṣasoḥ /
Su, Utt., 52, 9.1 urovidāhajvaravaktraśoṣairabhyarditastiktamukhastṛṣārtaḥ /
Su, Utt., 52, 10.1 pralipyamānena mukhena sīdan śirorujārtaḥ kaphapūrṇadehaḥ /
Su, Utt., 53, 8.2 nasyāvapīḍamukhadhāvanadhūmalehaiḥ sampādayecca vividhaiḥ kavalagrahaiśca //
Su, Utt., 55, 8.1 kuryādapāno 'bhihataḥ svamārge hanyāt purīṣaṃ mukhataḥ kṣipedvā /
Su, Utt., 57, 4.2 hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva //
Su, Utt., 57, 14.1 kṣaudrāyutāni vitarenmukhabodhanārthamanyāni tiktakaṭukāni ca bheṣajāni /
Su, Utt., 58, 9.2 niruṇaddhi mukhaṃ tasya basterbastigato 'nilaḥ //
Su, Utt., 58, 18.1 abhyantare bastimukhe vṛtto 'lpaḥ sthira eva ca /
Su, Utt., 59, 14.2 yāvadanyā punarnaiti guḍikā srotaso mukham //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.10 yataḥ prāṇo nāma vāyurmukhanāsikāntargocaras tasya yat spandanaṃ karma tat trayodaśavidhasyāpi sāmānyā vṛttiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.27 anvayamukhena pravartamānaṃ vidhāyakaṃ vītaṃ vyatirekamukhena pravartamānaṃ niṣedhakam avītam //
STKau zu SāṃKār, 5.2, 2.27 anvayamukhena pravartamānaṃ vidhāyakaṃ vītaṃ vyatirekamukhena pravartamānaṃ niṣedhakam avītam //
Sūryasiddhānta
SūrSiddh, 2, 4.1 grahāt prāgbhagaṇārdhasthaḥ prāṅmukhaṃ karṣati graham /
SūrSiddh, 2, 5.1 svoccāpakṛṣṭā bhagaṇaiḥ prāṅmukhaṃ yānti yad grahāḥ /
Sūryaśataka
SūryaŚ, 1, 8.2 śailānāṃ śekharatvaṃ śritaśikhariśikhāstanvate ye diśantu preṅkhantaḥ khe kharāṃśoḥ khacitadinamukhāste mayūkhāḥ sukhaṃ vaḥ //
SūryaŚ, 1, 11.2 nirvāṇodyogiyogipragamanijatanudvāri vetrāyamāṇās trāyantāṃ tīvrabhānor divasamukhasukhā raśmayaḥ kalmaṣādvaḥ //
SūryaŚ, 1, 15.2 ujjṛmbhāmbhojanetradyutini dinamukhe kiṃcidudbhidyamānā śmaśruśreṇīva bhāsāṃ diśatu daśaśatī śarma gharmatviṣo vaḥ //
Tantrākhyāyikā
TAkhy, 1, 24.1 ity adhyavasya bheryā mukhaṃ vidāryāntaḥ praviṣṭaḥ //
TAkhy, 1, 82.1 yathāhaṃ kaumāraṃ bhartāraṃ muktvā nānyaṃ parapuruṣaṃ manasāpi vedmi tathā mamānena satyenāvyaṅgyaṃ mukham astviti //
TAkhy, 1, 141.1 māma mām api tāvad arhasi mṛtyumukhāt paritrātum iti //
TAkhy, 1, 186.1 antakaro 'yaṃ mṛtyumukhapraveśaḥ //
TAkhy, 1, 227.1 asaṃbhāvyam etat tvadvidhānām agnimukhānāṃ daṃśavṛttīnām //
TAkhy, 1, 388.1 yadi tu sneho 'sti tato mām apy asmān mṛtyumukhāt trātum arhathaḥ //
TAkhy, 1, 477.1 tvayā punar mama mukham evāvalokitavyam iti //
TAkhy, 1, 481.1 evaṃ vadati siṃhe kravyamukho mukhaṃ caturakasyāvalokitavān //
TAkhy, 1, 483.1 kim adhunā manmukham avalokayasi //
TAkhy, 1, 486.1 atha siṃhaḥ kuliśakharanakaro bhrūkuṭilamukhaḥ prakaṭitaroṣastaṃ hantum aicchat //
TAkhy, 1, 487.1 athāsāv api vṛko mukhavaivarṇyavepathuvyāptatanur atanupadavikṣepaḥ kṣiprapalāyanapaṭur aṭavīm uddiśya jagāma //
TAkhy, 1, 500.1 tatraikaḥ śākhāmṛgas tadgatamanā muhurmuhus tam eva mukhenopādhamat //
TAkhy, 1, 594.1 duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat //
TAkhy, 2, 178.1 kaṇṭhe gadgadatā svedo mukhe vaivarṇyavepathū /
TAkhy, 2, 184.1 varam ahimukhe krodhāviṣṭe karau viniveśitau viṣam api varaṃ pītvā suptaṃ yamasya niveśane /
TAkhy, 2, 199.1 dīnā dīnamukhair yadi svaśiśukair ākṛṣṭacīrāmbarā krośadbhiḥ kṣudhitair nirannapiṭhirā dṛśyate no gehinī /
TAkhy, 2, 293.1 so 'pi vaṇik sandhyām ativāhya niśāmukhe kiṃcinmātram aśanam akarot //
Trikāṇḍaśeṣa
TriKŚ, 2, 24.2 caturaṣṭaśatagrāmāntardroṇamukhakarvaṭau //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.2 brāhmaṇakṣatriyavaiśyaśūdrā mukhabāhūrupādeṣu jātāś catvāro varṇāḥ /
VaikhDhS, 1, 1.3 yasmād brāhmaṇo 'sya mukham āsīd iti śrutiḥ /
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 10.0 diṅniyamaḥ prāṅmukho 'nnāni bhuñjīta //
Varāhapurāṇa
VarPur, 27, 28.1 tasya krodhena mahatā mukhājjvālā viniryayau /
Viṣṇupurāṇa
ViPur, 1, 4, 27.1 uttiṣṭhatā tena mukhānilāhataṃ tatsaṃplavāmbho janalokasaṃśrayān /
ViPur, 1, 5, 33.2 sattvodriktāḥ samudbhūtā mukhato brahmaṇo dvija //
ViPur, 1, 5, 48.1 avayo vakṣasaś cakre mukhato 'jāḥ sa sṛṣṭavān /
ViPur, 1, 5, 50.2 tretāyugamukhe brahmā kalpasyādau dvijottama /
ViPur, 1, 5, 53.2 agniṣṭomaṃ ca yajñānāṃ nirmame prathamān mukhāt //
ViPur, 1, 5, 54.2 bṛhatsāma tathokthaṃ ca dakṣiṇād asṛjan mukhāt //
ViPur, 1, 5, 55.2 vairūpam atirātraṃ ca paścimād asṛjan mukhāt //
ViPur, 1, 5, 56.2 anuṣṭubhaṃ sa vairājam uttarād asṛjan mukhāt //
ViPur, 1, 6, 3.3 ajāyanta dvijaśreṣṭha sattvodriktā mukhāt prajāḥ //
ViPur, 1, 6, 6.2 pādoruvakṣaḥsthalato mukhataś ca samudgatāḥ //
ViPur, 1, 9, 23.1 jvalajjaṭākalāpasya bhṛkuṭīkuṭilaṃ mukham /
ViPur, 1, 9, 85.1 tenaiva mukhaniḥśvāsavāyunāstabalāhakaiḥ /
ViPur, 1, 9, 100.1 viśvāvasumukhās tasyā gandharvāḥ purato jaguḥ /
ViPur, 1, 9, 146.1 iti sakalavibhūtyavāptihetuḥ stutir iyam indramukhodgatā hi lakṣmyāḥ /
ViPur, 1, 11, 50.2 prasādasumukhās tan me kathayantu maharṣayaḥ //
ViPur, 1, 12, 24.2 abhyudyatograśastrāṇi jvālāmālākulair mukhaiḥ //
ViPur, 1, 12, 26.1 śivāś ca śataśo neduḥ sajvālakavalair mukhaiḥ /
ViPur, 1, 12, 63.2 tvanmukhād brāhmaṇā bāhvos tvattaḥ kṣatram ajāyata //
ViPur, 1, 12, 65.1 prāṇo 'ntaḥsuṣirāj jāto mukhād agnir ajāyata /
ViPur, 1, 14, 30.1 yo mukhaṃ sarvadevānāṃ havyabhuk kavyabhuk tathā /
ViPur, 1, 14, 47.2 prasādasumukho 'haṃ vo varadaḥ samupasthitaḥ //
ViPur, 1, 15, 3.2 mukhebhyo vāyum agniṃ ca te 'sṛjañjātamanyavaḥ //
ViPur, 1, 15, 14.2 prasādasumukho brahmann anujñāṃ dātum arhasi //
ViPur, 1, 15, 147.1 viṣānalojjvalamukhā yasya daityapracoditāḥ /
ViPur, 1, 17, 47.3 paśyāmi padmāstaraṇāstṛtāni śītāni sarvāṇi diśāṃ mukhāni //
ViPur, 1, 19, 10.3 krodhāndhakāritamukhaḥ prāha daiteyakiṃkarān //
ViPur, 2, 1, 30.2 nagno vīṭāṃ mukhe dattvā vīrādhvānaṃ tato gataḥ //
ViPur, 2, 3, 10.2 vedasmṛtimukhāścānyāḥ pāriyātrodbhavā mune //
ViPur, 2, 8, 79.1 brāhmaṇebhyaḥ pitṛbhyaśca mukham etattu dānajam /
ViPur, 3, 9, 32.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīramagniṃ svamukhe juhoti /
ViPur, 3, 10, 5.1 yugmāṃstu prāṅmukhānviprānbhojayenmanujeśvara /
ViPur, 3, 11, 14.1 udaṅmukho divā mūtraṃ viparītamukho niśi /
ViPur, 3, 11, 14.1 udaṅmukho divā mūtraṃ viparītamukho niśi /
ViPur, 3, 11, 78.2 viśuddhavadanaḥ prīto bhuñjīta na vidiṅmukhaḥ //
ViPur, 3, 11, 79.1 prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ /
ViPur, 3, 11, 79.1 prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ /
ViPur, 3, 11, 89.1 bhuktvā samyagathācamya prāṅmukhodaṅmukho 'pi vā /
ViPur, 3, 11, 89.1 bhuktvā samyagathācamya prāṅmukhodaṅmukho 'pi vā /
ViPur, 3, 12, 9.2 nāsaṃvṛtamukho jṛmbhecchvāsakāsau ca varjayet //
ViPur, 3, 13, 3.1 dadhyakṣataiḥ sabadaraiḥ prāṅmukhodaṅmukho 'pi vā /
ViPur, 3, 13, 6.1 sīmantonnayane caiva putrādimukhadarśane /
ViPur, 3, 15, 17.1 prāṅmukhānbhojayedviprān devānāmubhayātmakān /
ViPur, 3, 15, 29.1 bhoktavyaṃ taiśca taccittairmaunibhiḥ sumukhaiḥ sukham /
ViPur, 3, 18, 48.1 brāhmaṇādyāśca ye varṇāḥ svadharmādanyatomukham /
ViPur, 4, 2, 22.1 tasya ca samastā eva putrā dundumukhaniśvāsāgninā vipluṣṭā vineśuḥ //
ViPur, 4, 6, 2.2 prasādasumukhas tan me brahmann ākhyātum arhasi //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 24, 135.1 pṛthvī mamaiṣāśu parityajaināṃ vadanti ye dūtamukhaiḥ svaśatrum /
ViPur, 5, 5, 19.1 mukhaṃ bāhū prabāhū ca manaḥ sarvendriyāṇi ca /
ViPur, 5, 7, 24.1 nandagopaśca niśceṣṭo nyasya putramukhe dṛśam /
ViPur, 5, 7, 32.2 smitaśobhimukhaṃ gopyaḥ kṛṣṇasyāsmadvilokane //
ViPur, 5, 9, 36.1 sa niṣkāsitamastiṣko mukhācchoṇitamudvaman /
ViPur, 5, 10, 42.3 prītyutphullamukhā vipra sādhu sādhvityathābruvan //
ViPur, 5, 11, 25.2 svasthāne vismitamukhairdṛṣṭastaistu vrajaukasaiḥ //
ViPur, 5, 13, 42.1 tato dadṛśurāyāntaṃ vikāsimukhapaṅkajam /
ViPur, 5, 13, 44.2 vilokya netrabhṛṅgābhyāṃ papau tanmukhapaṅkajam //
ViPur, 5, 14, 5.1 pralambakaṇṭho 'timukhastarughātāṅkitānanaḥ /
ViPur, 5, 14, 8.2 tacchabdaśravaṇāccāsau dāmodaramukhaṃ yayau //
ViPur, 5, 14, 13.2 mamāra sahasā daityo mukhācchoṇitamudvaman //
ViPur, 5, 16, 9.1 bāhumābhoginaṃ kṛtvā mukhe tasya janārdanaḥ /
ViPur, 5, 17, 2.2 yo 'hamaṃśāvatīrṇasya mukhaṃ drakṣyāmi cakriṇaḥ //
ViPur, 5, 17, 3.2 yadunnidrābjapatrākṣaṃ viṣṇordrakṣyāmyahaṃ mukham //
ViPur, 5, 17, 4.2 tatpuṇḍarīkanayanaṃ viṣṇordrakṣyāmyahaṃ mukham //
ViPur, 5, 17, 5.2 drakṣyāmi tatparaṃ dhāma devānāṃ bhagavanmukham //
ViPur, 5, 17, 21.1 savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam /
ViPur, 5, 17, 24.1 prāṃśumuttuṅgabāhvaṃsaṃ vikāsimukhapaṅkajam /
ViPur, 5, 18, 23.1 nandagopamukhā gopā gantumete samudyatāḥ /
ViPur, 5, 19, 20.1 vikāsimukhapadmābhyāṃ tābhyāṃ puṣpāṇi yācitaḥ /
ViPur, 5, 20, 28.2 antakāle 'pi putrasya drakṣyāmi ruciraṃ mukham //
ViPur, 5, 20, 42.1 sakhyaḥ paśyata kṛṣṇasya mukhamatyaruṇekṣaṇam /
ViPur, 5, 24, 4.3 guhāmukhādviniṣkrāntaḥ dadṛśe so 'lpakānnarān //
ViPur, 5, 26, 4.1 vivāhārthaṃ tataḥ sarve jarāsaṃdhamukhā nṛpāḥ /
ViPur, 5, 29, 25.2 aṃśena lokam āyātaḥ prasādasumukhaḥ prabho //
ViPur, 5, 30, 40.1 devarājo mukhaprekṣo yasyāstasyāḥ parigraham /
ViPur, 5, 31, 12.2 dadṛśuḥ pādape tasminkurvato mukhadarśanam //
ViPur, 5, 37, 49.2 dadṛśāte mukhāccāsya niṣkrāmantaṃ mahoragam //
ViPur, 5, 37, 50.1 niṣkramya sa mukhāttasya mahābhogo bhujaṃgamaḥ /
ViPur, 6, 3, 30.2 mukhaniśvāsajān meghān karoti munisattama //
ViPur, 6, 4, 2.1 mukhaniśvāsajo viṣṇor vāyus tāñjaladāṃstataḥ /
ViPur, 6, 7, 88.2 kirīṭakeyūramukhair bhūṣaṇai rahitaṃ smaret //
Viṣṇusmṛti
ViSmṛ, 1, 3.1 vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ /
ViSmṛ, 1, 41.1 śeṣāhiphaṇaratnāṃśudurvibhāvyamukhāmbujam /
ViSmṛ, 8, 18.1 svabhāvavikṛtau mukhavarṇavināśe 'saṃbaddhapralāpe ca kūṭasākṣiṇaṃ vidyāt //
ViSmṛ, 11, 3.1 tataḥ prāṅmukhasya prasāritabhujadvayasya saptāśvatthapatrāṇi karayor dadyāt //
ViSmṛ, 15, 45.2 pitā putrasya jātasya paśyeccejjīvato mukham //
ViSmṛ, 23, 40.1 ajāśvaṃ mukhato medhyaṃ na gaur na narajā malāḥ /
ViSmṛ, 55, 15.2 tripadā caiva gāyatrī vijñeyā brāhmaṇo mukham //
ViSmṛ, 61, 13.1 adyāccodaṅmukhaḥ prāṅmukho vā //
ViSmṛ, 61, 13.1 adyāccodaṅmukhaḥ prāṅmukho vā //
ViSmṛ, 62, 5.1 anagnyuṣṇābhir aphenilābhiḥ aśūdraikakarāvarjitābhir akṣārābhir adbhiḥ śucau deśe svāsīno 'ntarjānu prāṅmukhaś codaṅmukho vā tanmanāḥ sumanāścācāmet //
ViSmṛ, 62, 5.1 anagnyuṣṇābhir aphenilābhiḥ aśūdraikakarāvarjitābhir akṣārābhir adbhiḥ śucau deśe svāsīno 'ntarjānu prāṅmukhaś codaṅmukho vā tanmanāḥ sumanāścācāmet //
ViSmṛ, 68, 35.1 nānārdrakaramukhaśca //
ViSmṛ, 68, 40.1 prāṅmukho 'śnīyāt //
ViSmṛ, 71, 22.1 na kruddhasya guror mukham //
ViSmṛ, 73, 3.1 dvau daive prāṅmukhau trīṃśca pitrye udaṅmukhān //
ViSmṛ, 73, 3.1 dvau daive prāṅmukhau trīṃśca pitrye udaṅmukhān //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 73, 14.1 pitre pitāmahāya prapitāmahāya ca nāmagotrābhyām udaṅmukheṣu //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
ViSmṛ, 73, 27.1 akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta //
ViSmṛ, 86, 7.1 lohitaṃ vā mukhapucchapādaśṛṅgaśuklam //
ViSmṛ, 89, 2.1 agniśca sarvadevānāṃ mukham //
ViSmṛ, 97, 4.1 sarvataḥpāṇipādaṃ sarvato 'kṣiśiromukhaṃ sarvataḥ sarvendriyaśaktim //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 16.1 divāsaṃdhyāsu karṇasthabrahmasūtrodaṅmukhaḥ /
YāSmṛ, 1, 16.2 kuryān mūtrapurīṣe ca rātrau ced dakṣiṇāmukhaḥ //
YāSmṛ, 1, 18.1 antarjānu śucau deśa upaviṣṭa udaṅmukhaḥ /
YāSmṛ, 1, 187.2 kāruhastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣinmukhaṃ tathā //
YāSmṛ, 1, 194.1 ajāśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ /
YāSmṛ, 1, 195.1 mukhajā vipruṣo medhyās tathācamanabindavaḥ /
YāSmṛ, 1, 207.1 yāvad vatsasya pādau dvau mukhaṃ yonyāṃ ca dṛśyate /
YāSmṛ, 2, 13.2 lalāṭaṃ svidyate cāsya mukhaṃ vaivarṇyam eti ca //
YāSmṛ, 2, 203.1 dyūtam ekamukhaṃ kāryaṃ taskarajñānakāraṇāt /
YāSmṛ, 2, 267.2 dyūtastrīpānasaktāś ca śuṣkabhinnamukhasvarāḥ //
YāSmṛ, 3, 126.2 mukhabāhūrupajjāḥ syus tasya varṇā yathākramam //
YāSmṛ, 3, 127.2 nastaḥ prāṇā diśaḥ śrotrāt sparśād vāyur mukhācchikhī //
YāSmṛ, 3, 198.2 uttānaṃ kiṃcid unnāmya mukhaṃ viṣṭabhya corasā //
YāSmṛ, 3, 229.2 rajasvalāmukhāsvādaḥ surāpānasamāni tu //
Śatakatraya
ŚTr, 1, 10.2 adho 'dho gaṅgeyaṃ padam upagatā stokam athavā vivekabhraṣṭānāṃ bhavati vinipātaḥ śatamukhaḥ //
ŚTr, 1, 25.2 ākāro ruciraḥ sthiraś ca vibhavo vidyāvadātaṃ mukhaṃ tuṣṭe viṣṭapakaṣṭahāriṇi harau samprāpyate dehinā //
ŚTr, 1, 56.1 śaśī divasadhūsaro galitayauvanā kāminī saro vigatavārijaṃ mukham anakṣaraṃ svākṛteḥ /
ŚTr, 1, 65.1 kare ślāghyas tyāgaḥ śirasi gurupādapraṇayitā mukhe satyā vāṇī vijayi bhujayor vīryam atulam /
ŚTr, 1, 70.2 kṣāntyaivākṣeparukṣākṣaramukharamukhān durjanān dūṣayantaḥ santaḥ sāścaryacaryā jagati bahumatāḥ kasya nābhyarcanīyāḥ //
ŚTr, 1, 85.1 bhagnāśasya karaṇḍapiṇḍitatanor mlānendriyasya kṣudhā kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
ŚTr, 1, 93.2 dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭalikhitaṃ tan mārjituṃ kaḥ kṣamaḥ //
ŚTr, 2, 7.1 draṣṭavyeṣu kim uttamaṃ mṛgadṛśaḥ premaprasannaṃ mukhaṃ ghrātavyeṣv api kiṃ tadāsyapavanaḥ śravyeṣu kiṃ tadvacaḥ /
ŚTr, 2, 16.1 mukhena candrakāntena mahānīlaiḥ śiroruhaiḥ /
ŚTr, 2, 17.1 guruṇā stanabhāreṇa mukhacandreṇa bhāsvatā /
ŚTr, 2, 23.1 mālatī śirasi jṛmbhaṇaṃ mukhe candanaṃ vapuṣi kuṅkumāvilam /
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 2, 46.2 svargadvārasya vighno narakapuramukhaṃ sarvamāyākaraṇḍaṃ strīyantraṃ kena sṛṣṭaṃ viṣam amṛtamayaṃ prāṇilokasya pāśaḥ //
ŚTr, 2, 50.1 yad etat pūrṇendudyutiharam udārākṛti paraṃ mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu /
ŚTr, 2, 73.1 vacasi bhavati saṅgatyāgam uddiśya vārtā śrutimukharamukhānāṃ kevalaṃ paṇḍitānām /
ŚTr, 2, 82.1 viśvāmitraparāśaraprabhṛtayo vātāmbuparṇāśanāste 'pi strīmukhapaṅkajaṃ sulalitaṃ dṛṣṭvaiva mohaṃ gatāḥ /
ŚTr, 2, 99.2 vṛttorustanakāminījanakṛtāśleṣā gṛhābhyantare tāmbūlīdalapūgapūritamukhā dhanyāḥ sukhaṃ śerate //
ŚTr, 2, 101.1 cumbanto gaṇḍabhittīr alakavati mukhe sītkṛtānyādadhānā vakṣaḥsūtkañcukeṣu stanabharapulakodbhedam āpādayantaḥ /
ŚTr, 3, 8.1 valibhir mukham ākrāntaṃ palitenāṅkitaṃ śiraḥ /
ŚTr, 3, 17.1 stanau māṃsagranthī kanakakalaśāv ity upamitī mukhaṃ śleṣmāgāraṃ tad api ca śaśāṅkena tulitam /
ŚTr, 3, 22.1 dīnā dīnamukhaiḥ sadaiva śiśukairākṛṣṭajīrṇāmbarā krośadbhiḥ kṣudhitair nirannavidhurā dṛśyā na ced gehinī /
ŚTr, 3, 26.2 vīkṣyante yan mukhāni prasabham apagatapraśrayāṇāṃ khalānāṃ duḥkhāptasvalpavittasmayapavanavaśānartitabhrūlatāni //
ŚTr, 3, 33.1 ākrāntaṃ maraṇena janma jarasā cātyujjvalaṃ yauvanaṃ santoṣo dhanalipsayā śamamukhaṃ prauḍhāṅganāvibhramaiḥ /
ŚTr, 3, 83.2 kopopāhitabāṣpabindutaralaṃ ramyaṃ priyāyā mukhaṃ sarvaṃ ramyam anityatām upagate citte na kiṃcit punaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 3.1 suvāsitaṃ harmyatalaṃ manoharaṃ priyāmukhocchvāsavikampitaṃ madhu /
ṚtuS, Prathamaḥ sargaḥ, 9.1 siteṣu harmyeṣu niśāsu yoṣitāṃ sukhaprasuptāni mukhāni candramāḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 8.1 tṛṇotkarair udgatakomalāṅkuraiś citāni nīlair hariṇīmukhakṣataiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 12.2 dhunvanti pakṣapavanairna nabho balākāḥ paśyanti nonnatamukhā gaganaṃ mayūrāḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 17.1 haṃsairjitā sulalitā gatiraṅganānāmambhoruhair vikasitairmukhacandrakāntiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 24.2 anupamamukharāgā rātrimadhye vinodaṃ śaradi taruṇakāntāḥ sūcayanti pramodān //
ṚtuS, Tṛtīyaḥ sargaḥ, 25.1 divasakaramayūkhair bādhyamānaṃ prabhāte varayuvatimukhābhaṃ paṅkajaṃ jṛmbhate'dya /
ṚtuS, Caturthaḥ sargaḥ, 5.1 gātrāṇi kālīyakacarcitāni sapattralekhāni mukhāmbujāni /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 20.1 kāntāmukhadyutijuṣāmacirodgatānāṃ śobhāṃ parāṃ kurabakadrumamañjarīṇām /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.1 kiṃ kiṃśukaiḥ śukamukhacchavibhirna bhinnaṃ kiṃ karṇikārakusumairna kṛtaṃ nu dagdham /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.1 madhusurabhi mukhābjaṃ locane lodhratāmre navakurabakapūrṇaḥ keśapāśo manojñaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 27.1 tadviṣṭapravaranarapratāpahīnā nīśauryā varavāraṇāśvayodhamukhāḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 62.1 vapratrayaṃ cāru caturmukhāṅgatāś caityadrumo 'dhovadanāśca kaṇṭakāḥ /
AbhCint, 2, 58.2 garbhakaṃ rajanīdvandvaṃ pradoṣo rajanīmukham //
AbhCint, 2, 97.1 svaḥsvargivadhvo 'psarasaḥ svarveśyā urvaśīmukhāḥ /
Amaraughaśāsana
AmarŚās, 1, 31.1 prāṇarandhradvayaṃ locanarandhradvayaṃ karṇarandhradvayaṃ mukharandhradvayam utsargarandhradvayam iti daśa dvārāṇi //
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 70.1 ekaṃ mukharandhraṃ rājadantāntare etad eva śaṅkhinīmukhaṃ daśamadvāram ity ucyate //
AmarŚās, 1, 70.1 ekaṃ mukharandhraṃ rājadantāntare etad eva śaṅkhinīmukhaṃ daśamadvāram ity ucyate //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 15.2 dṛṣṭaṃ mukhopalepādi yatsarveṣu ghṛtādiṣu //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 3.2 śukamukhād amṛtadravasaṃyutam /
BhāgPur, 1, 7, 26.2 sarvato mukham āyāti tejaḥ paramadāruṇam //
BhāgPur, 1, 9, 24.2 prasannahāsāruṇalocanollasan mukhāmbujo dhyānapathaścaturbhujaḥ //
BhāgPur, 1, 9, 36.1 vyavahitapṛtanāmukhaṃ nirīkṣya svajanavadhādvimukhasya doṣabuddhyā /
BhāgPur, 1, 11, 5.1 prītyutphullamukhāḥ procurharṣagadgadayā girā /
BhāgPur, 1, 11, 27.1 śriyo nivāso yasyoraḥ pānapātraṃ mukhaṃ dṛśām /
BhāgPur, 1, 14, 19.2 rudantyaśrumukhā gāvo na hṛṣyantyṛṣabhā vraje //
BhāgPur, 1, 15, 7.1 yatsaṃśrayāddrupadageham upāgatānāṃ rājñāṃ svayaṃvaramukhe smaradurmadānām /
BhāgPur, 1, 16, 21.2 kaccidbhadre 'nāmayam ātmanaste vicchāyāsi mlāyateṣan mukhena /
BhāgPur, 1, 19, 17.2 udaṅmukho dakṣiṇakūla āste samudrapatnyāḥ svasutanyastabhāraḥ //
BhāgPur, 2, 1, 29.2 nāsatyadasrau paramasya nāse ghrāṇo 'sya gandho mukham agniriddhaḥ //
BhāgPur, 2, 2, 26.1 atho anantasya mukhānalena dandahyamānaṃ sa nirīkṣya viśvam /
BhāgPur, 2, 4, 24.2 papurjñānamayaṃ saumyā yanmukhāmburuhāsavam //
BhāgPur, 2, 5, 37.1 puruṣasya mukhaṃ brahma kṣatram etasya bāhavaḥ /
BhāgPur, 2, 6, 1.2 vācāṃ vahnermukhaṃ kṣetraṃ chandasāṃ sapta dhātavaḥ /
BhāgPur, 2, 7, 12.2 visraṃsitān urubhaye salile mukhān me ādāya tatra vijahāra ha vedamārgān //
BhāgPur, 2, 7, 23.1 asmatprasādasumukhaḥ kalayā kaleśa ikṣvākuvaṃśa avatīrya gurornideśe /
BhāgPur, 2, 10, 17.2 pipāsato jakṣataśca prāṅ mukhaṃ nirabhidyata //
BhāgPur, 2, 10, 18.1 mukhatastālu nirbhinnaṃ jihvā tatropajāyate /
BhāgPur, 2, 10, 19.1 vivakṣormukhato bhūmno vahnirvāg vyāhṛtaṃ tayoḥ /
BhāgPur, 3, 2, 20.1 tathaiva cānye naralokavīrā ya āhave kṛṣṇamukhāravindam /
BhāgPur, 3, 5, 10.1 parāvareṣāṃ bhagavan vratāni śrutāni me vyāsamukhād abhīkṣṇam /
BhāgPur, 3, 5, 40.1 mārganti yat te mukhapadmanīḍaiś chandaḥsuparṇair ṛṣayo vivikte /
BhāgPur, 3, 8, 16.2 parikraman vyomni vivṛttanetraś catvāri lebhe 'nudiśaṃ mukhāni //
BhāgPur, 3, 8, 27.1 mukhena lokārtiharasmitena parisphuratkuṇḍalamaṇḍitena /
BhāgPur, 3, 12, 37.2 ṛgyajuḥsāmātharvākhyān vedān pūrvādibhir mukhaiḥ /
BhāgPur, 3, 12, 38.2 sthāpatyaṃ cāsṛjad vedaṃ kramāt pūrvādibhir mukhaiḥ //
BhāgPur, 3, 16, 8.1 nāhaṃ tathādmi yajamānahavir vitāne ścyotadghṛtaplutam adan hutabhuṅmukhena /
BhāgPur, 3, 19, 28.2 tasyaiṣa daityaṛṣabhaḥ padāhato mukhaṃ prapaśyaṃs tanum utsasarja ha //
BhāgPur, 3, 22, 21.3 dhiyopagṛhṇan smitaśobhitena mukhena ceto lulubhe devahūtyāḥ //
BhāgPur, 3, 23, 33.2 padmakośaspṛdhā nīlair alakaiś ca lasanmukham //
BhāgPur, 3, 26, 54.1 nirabhidyatāsya prathamaṃ mukhaṃ vāṇī tato 'bhavat /
BhāgPur, 3, 26, 63.1 vahnir vācā mukhaṃ bheje nodatiṣṭhat tadā virāṭ /
BhāgPur, 4, 2, 11.2 pāṇiṃ viprāgnimukhataḥ sāvitryā iva sādhuvat //
BhāgPur, 4, 2, 23.2 strīkāmaḥ so 'stv atitarāṃ dakṣo bastamukho 'cirāt //
BhāgPur, 4, 7, 3.1 prajāpater dagdhaśīrṣṇo bhavatv ajamukhaṃ śiraḥ /
BhāgPur, 4, 8, 15.2 niśamya tatpauramukhān nitāntaṃ sā vivyathe yad gaditaṃ sapatnyā //
BhāgPur, 4, 8, 64.2 rājan kiṃ dhyāyase dīrghaṃ mukhena pariśuṣyatā /
BhāgPur, 4, 8, 66.2 śrāntaṃ śayānaṃ kṣudhitaṃ parimlānamukhāmbujam //
BhāgPur, 4, 20, 24.2 mahattamāntarhṛdayānmukhacyuto vidhatsva karṇāyutameṣa me varaḥ //
BhāgPur, 4, 20, 25.1 sa uttamaśloka mahanmukhacyuto bhavatpadāmbhojasudhā kaṇānilaḥ /
BhāgPur, 4, 21, 15.2 sunāsaḥ sumukhaḥ saumyaḥ pīnāṃsaḥ sudvijasmitaḥ //
BhāgPur, 4, 21, 40.2 yannityasambandhaniṣevayā tataḥ paraṃ kimatrāsti mukhaṃ havirbhujām //
BhāgPur, 4, 21, 41.1 aśnātyanantaḥ khalu tattvakovidaiḥ śraddhāhutaṃ yanmukha ijyanāmabhiḥ /
BhāgPur, 4, 24, 25.2 prasādasumukhaṃ vīkṣya praṇemurjātakautukāḥ //
BhāgPur, 4, 26, 23.1 sā tvaṃ mukhaṃ sudati subhrvanurāgabhāravrīḍāvilambavilasaddhasitāvalokam /
BhāgPur, 8, 6, 5.2 karṇābharaṇanirbhātakapolaśrīmukhāmbujām //
BhāgPur, 8, 7, 7.1 te sunirviṇṇamanasaḥ parimlānamukhaśriyaḥ /
BhāgPur, 8, 7, 26.1 agnirmukhaṃ te 'khiladevatātmā kṣitiṃ vidurlokabhavāṅghripaṅkajam /
BhāgPur, 8, 7, 29.1 mukhāni pañcopaniṣadastaveśa yaistriṃśadaṣṭottaramantravargaḥ /
BhāgPur, 8, 8, 44.2 mukhāmodānuraktāli jhaṅkārodvignalocanam //
BhāgPur, 10, 1, 13.2 pibantaṃ tvanmukhāmbhojacyutaṃ harikathāmṛtam //
BhāgPur, 10, 4, 23.2 ityuktvāśrumukhaḥ pādau śyālaḥ svasrorathāgrahīt //
BhāgPur, 10, 5, 10.1 navakuṅkumakiñjalkamukhapaṅkajabhūtayaḥ /
BhāgPur, 11, 3, 10.1 pātālatalam ārabhya saṃkarṣaṇamukhānalaḥ /
BhāgPur, 11, 5, 2.2 mukhabāhūrupādebhyaḥ puruṣasyāśramaiḥ saha /
BhāgPur, 11, 14, 36.2 dhyātvordhvamukham unnidram aṣṭapattraṃ sakarṇikam //
BhāgPur, 11, 14, 43.2 nānyāni cintayed bhūyaḥ susmitaṃ bhāvayen mukham //
BhāgPur, 11, 17, 12.1 tretāmukhe mahābhāga prāṇān me hṛdayāt trayī /
BhāgPur, 11, 17, 13.1 viprakṣatriyaviṭśūdrā mukhabāhūrupādajāḥ /
BhāgPur, 11, 21, 38.1 yathorṇanābhir hṛdayād ūrṇām udvamate mukhāt /
Bhāratamañjarī
BhāMañj, 1, 21.2 senāmukhaṃ gulmagaṇo vāhinī pṛtanā camūḥ //
BhāMañj, 1, 65.1 dhmāyamānasya tasyāgniḥ sadhūmaḥ srotasāṃ mukhaiḥ /
BhāMañj, 1, 263.2 lajjānatamukhāmbhojā sametya nṛpamabravīt //
BhāMañj, 1, 266.2 samarpyamāṇaṃ sudṛśā nāgrahīdbhrakuṭīmukhaḥ //
BhāMañj, 1, 349.1 sa caturbhiryadumukhaiḥ pratyākhyātaḥ sutairnṛpaḥ /
BhāMañj, 1, 366.1 divaḥ patantaṃ taṃ ghorā rākṣasā gṛdhragomukhāḥ /
BhāMañj, 1, 449.2 niśamya tatpratijñāṃ sa lajjānatamukho 'bhavat //
BhāMañj, 1, 525.2 vikarṇaduḥśalamukhā duḥśalaikā ca kanyakā //
BhāMañj, 1, 583.1 ārye manmukhavinyastalocano 'yaṃ mahīpatiḥ /
BhāMañj, 1, 618.2 vimukhārtimukhaṃ draṣṭuṃ notsahe bhārgavo hyaham //
BhāMañj, 1, 631.2 nirdīpe niśi bhuñjāno mukhaṃ dīpamamanyata //
BhāMañj, 1, 651.1 kṛpabhīṣmamukhaiḥ sārdhaṃ sarvairantaḥpuraistathā /
BhāMañj, 1, 683.1 sūto 'yamiti vijñāya bhīmaḥ smitamukho 'bravīt /
BhāMañj, 1, 695.1 dhanaṃjayamukhāmbhoje nyastasasnehalocanāḥ /
BhāMañj, 1, 697.1 athārjunamukhāñśiṣyānekānte gururabravīt /
BhāMañj, 1, 931.1 sa tām apaśyan ucchvāsaparimlānamukhāmbujaḥ /
BhāMañj, 1, 1163.2 ūce dantāṃśubhiḥ kurvanmukhābje kesarāvalīm //
BhāMañj, 1, 1212.1 caturmukho 'bhavatkṣipraṃ tāṃ vīkṣya śaśiśekharaḥ /
BhāMañj, 5, 20.2 kopāñcitamukhālolagaṇḍatāṇḍavikuṇḍalaḥ //
BhāMañj, 5, 32.1 uktveti sātyakistūrṇaṃ babhūva bhrakuṭīmukhaḥ /
BhāMañj, 5, 56.1 kṛtavarmamukhairguptāṃ tamādāya varūthinīm /
BhāMañj, 5, 105.1 iti karṇavacaḥ śrutvā bhīṣmaḥ smitamukho 'bravīt /
BhāMañj, 5, 292.2 tatkiṃ duḥśāsanamukhairdhṛṣṭadyumno na yotsyate //
BhāMañj, 5, 301.2 hṛṣṭo 'bravīdbhīṣmamukhānsutaṃ ca smayanirbharaḥ //
BhāMañj, 5, 312.1 lakṣmīpatikṣaṇanirīkṣaṇalālasāni prāpurmukhāni valabhīṣu bhujaṅgamānām /
BhāMañj, 5, 347.1 tṛṣṇāmukhaṃ sukhaṃ duḥkhaṃ tyajyatāṃ mahatāṃ kule /
BhāMañj, 6, 21.2 sthitā himālayamukhāḥ spṛśantaḥ pūrvapaścimam //
BhāMañj, 6, 24.1 harivarṣamukheṣveva prajāsargaḥ smaropamaḥ /
BhāMañj, 6, 29.1 vajrasūcīmukhākhyābhyāṃ vyūhābhyāṃ rājakuñjaraiḥ /
BhāMañj, 6, 131.1 bhīṣmadroṇamukhānvīrānpraviṣṭānvadanāni te /
BhāMañj, 6, 183.1 so 'pyacchakīrtiratha bhīṣmamukhānupetya prahvaḥ śarīrapaṇasaṃśritadhārtarāṣṭrān /
BhāMañj, 6, 185.1 asminmahākṣayamukhe karavālapaṭṭasaṃrakṣitapratimukhe raṇaraṅganāṭye /
BhāMañj, 6, 204.1 tato vṛkodaramukhā vinadanto mahārathāḥ /
BhāMañj, 6, 225.2 droṇaduryodhanamukhāḥ sarve cānye mahārathāḥ //
BhāMañj, 6, 230.1 tato droṇamukhā vīrā dhṛṣṭadyumnapurogamaiḥ /
BhāMañj, 6, 245.1 bhīṣmadroṇamukhairvīraiḥ phalguṇapramukhā raṇe /
BhāMañj, 6, 285.2 avākiranbhīṣmamukhāḥ phalguṇaṃ śastravṛṣṭibhiḥ //
BhāMañj, 6, 296.2 eko droṇimukhānvīrānabhimanyurayodhayat //
BhāMañj, 6, 327.2 bhīṣmabhīmamukhā yuddhaṃ cakrire pāṇḍunandanāḥ //
BhāMañj, 6, 407.1 atha prabhāte bhīṣmeṇa droṇadrauṇimukhaiḥ saha /
BhāMañj, 6, 455.1 dhṛṣṭadyumnamukhairvīraiḥ kauravāṇāṃ tarasvinām /
BhāMañj, 7, 20.1 yudhiṣṭhiramukhānvīrānkopāddroṇamabhidrutān /
BhāMañj, 7, 30.1 śikhaṇḍisātyakimukhānsa vidārya mahārathān /
BhāMañj, 7, 67.2 karṇaduryodhanamukhā bhāradvājamapūjayan //
BhāMañj, 7, 92.2 bhīmasenamukhā dūraṃ jahrustrastāsturaṅgamān //
BhāMañj, 7, 125.1 bhīmaphalguṇasaubhadramatsyacaidyamukhaistataḥ /
BhāMañj, 7, 129.1 tato dhanaṃjayamukhā hatvāstrairastramutkaṭam /
BhāMañj, 7, 131.1 atha droṇamukhāḥ sarve kauravāṇāṃ mahārathāḥ /
BhāMañj, 7, 143.1 jayadrathena sahito droṇo vyūhamukho 'bhavat /
BhāMañj, 7, 149.2 ukte 'rjunasuteneti yudhiṣṭhiramukhairnṛpaiḥ //
BhāMañj, 7, 151.1 manyamāno raṇamukhe varākaṃ sarvarājakam /
BhāMañj, 7, 166.1 karṇaduḥśāsanamukhānsa cakre bhūbhujāṃ kṣayam /
BhāMañj, 7, 223.1 tato yudhiṣṭhiramukhāḥ saṃmukhaṃ hatamāhave /
BhāMañj, 7, 271.1 kṛtavarmamukhaiḥ kṛtvā sūcivyūhaṃ tadantare /
BhāMañj, 7, 282.2 babhuḥ padmavanānīva patitairbhūbhujāṃ mukhaiḥ //
BhāMañj, 7, 286.1 kṛtavarmamukhānvīrāṃstatastūrṇamabhidrutān /
BhāMañj, 7, 313.1 tadetanmantrasaṃyuktaṃ prāptaṃ gurumukhānmayā /
BhāMañj, 7, 354.1 atrāntare dharmasutaṃ droṇo vyūhamukhe sthitaḥ /
BhāMañj, 7, 385.1 sa vrajandurjayāñjitvā kṛtavarmamukhānraṇe /
BhāMañj, 7, 392.2 duryodhanamukhānvīrānayodhayadasaṃbhramaḥ //
BhāMañj, 7, 453.1 bhavānkarṇamukhaiḥ sārdhamebhiḥ sarvairmahārathaiḥ /
BhāMañj, 7, 559.2 cakrire samaraṃ ghoraṃ duryodhanamukhāḥ paraiḥ //
BhāMañj, 7, 624.1 dhṛṣṭadyumnamukhāñjitvā kṣapitānīkanāyakaḥ /
BhāMañj, 7, 639.1 tasya niṣpīḍyamānasya niryayuḥ srotasāṃ mukhaiḥ /
BhāMañj, 7, 658.1 hayānāṃ hastikarṇānāṃ piśācamukhavarcasām /
BhāMañj, 7, 715.2 dhṛṣṭadyumnamukhaiḥ sārdhaṃ droṇānīkamupādravat //
BhāMañj, 7, 716.1 karṇasaubalahārdikyaduḥśāsanamukhāstataḥ /
BhāMañj, 7, 767.1 uvāca pārṣatamukhānvīkṣamāṇaḥ kirīṭinam /
BhāMañj, 8, 9.2 kṛpadrauṇimukhaiścakruḥ paraṃ navamivāharam //
BhāMañj, 8, 22.1 tataḥ karṇamukhairvīraiḥ kīrṇāḥ pāñcālasṛñjayāḥ /
BhāMañj, 8, 43.1 tataḥ śakramukhā devā vicārya suciraṃ dhiyā /
BhāMañj, 8, 66.1 śrutvaitatkupitaḥ karṇo jagāda bhrukuṭīmukhaḥ /
BhāMañj, 8, 100.1 dhṛṣṭadyumnamukhānvīrānkurvāṇo virathānmuhuḥ /
BhāMañj, 8, 112.1 vṛṣasenamukhairvīrairbhidyamāne balārṇave /
BhāMañj, 8, 190.1 atha sarpamukhaṃ dīptaṃ kīrṇacandanaśālinam /
BhāMañj, 9, 24.2 duryodhanamukhā vīrāḥ pārthamukhyānayodhayan //
BhāMañj, 10, 2.1 tato drauṇimukhā vīrāḥ samabhyetya rathāstrayaḥ /
BhāMañj, 10, 95.2 tvayā bhīṣmamukhā vīrāste vyājaireva pātitāḥ //
BhāMañj, 10, 97.1 bhrūbhaṅgena nivāsitā vanabhuvaṃ śuṣyanmukhāḥ śatravo dṛṣṭā śrīḥ svayamarpitāgryasuhṛdāmuṣṇīṣahārasmitā /
BhāMañj, 11, 32.1 tadudbhūtair gaṇair ghorair nānāprāṇimukhodaraiḥ /
BhāMañj, 11, 101.1 ityādi saṃjayamukhā nṛpamugramohabhagnaṃ svayaṃ vihitadurnayadṛṣṭapāram /
BhāMañj, 12, 85.1 indrasenamukhāḥ sūtāḥ saṃjayo vidurastathā /
BhāMañj, 13, 120.1 api trailokyakartāraścaturmukhamukhāḥ surāḥ /
BhāMañj, 13, 539.2 babhūvaturbhugnamukhau balavatprītiśaṅkitau //
BhāMañj, 13, 578.1 dāruṇaḥ syānmukhe svādurguḍalipta ivopalaḥ /
BhāMañj, 13, 829.1 hatvā madhumukhāndaityānvidadhe śāśvatīṃ sthitim /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1616.1 munayaḥ kaśyapamukhā nṛpāśca nahuṣādayaḥ /
BhāMañj, 13, 1646.1 pāpātmāno viśasyante yatra tairbhrakuṭīmukhaiḥ /
BhāMañj, 13, 1663.2 bhūtaiḥ samāgamaṃ yāti punaḥ śukramukhāccyutaḥ //
BhāMañj, 13, 1728.1 taddṛṣṭvā nāradamukhāddivyaṃ bubudhire param /
BhāMañj, 13, 1788.2 yudhiṣṭhiramukhāścakruḥ sāśrunetrā jalakriyām //
BhāMañj, 13, 1800.1 tato yudhiṣṭhiramukhāstāṃ samāmantrya sānugāḥ /
BhāMañj, 14, 2.2 papāta dharmatanayaḥ śokamlānamukhāmbujaḥ //
BhāMañj, 14, 190.1 atrāntare hemacitrapārśvo bilamukhodgataḥ /
BhāMañj, 15, 43.2 viduro dhūlidigdhāṅgo bilvamātramukhaḥ kṛśaḥ //
BhāMañj, 16, 3.1 tāndṛṣṭvā kauśikamukhān praharṣānmadaviplutāḥ /
BhāMañj, 16, 24.2 athāpaśyanmukhāttasya niḥsṛtaṃ madhusūdanaḥ //
BhāMañj, 17, 14.1 dharmasūnurniśamyaitad anāvṛttamukho 'vadat /
BhāMañj, 18, 34.2 niśamya śaunakamukhāstasthurānandanirbharāḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 1, 1.0 yac candraprabhavaṃ varāmbaragataṃ yal liṅgasaṃjñaṃ jalaṃ sa prāṇas tadadhaḥ sthiraṃ ca kamalaṃ dhatte mukhordhvaṃ hṛdi //
AmarŚās (Komm.) zu AmarŚās, 2, 2.0 samprāptaṃ hanurandhramūlavidhinā yac candratoyaṃ mukhe tat sarvaṃ ravikālarūpasadane rakṣet parā sāraṇā //
AmarŚās (Komm.) zu AmarŚās, 4.1, 2.0 evaṃsāraṇike patanti ca sudhādhārāḥ punaḥ ṣaṇmukhagāndhārāpy atha tatkalāpamathanaṃ nāḍīmukhojjṛmbhaṇam //
AmarŚās (Komm.) zu AmarŚās, 7.1, 2.0 sarvasthānaśarīrabandhanavaśāt skandhoddhṛtānāṃ yathā nāḍīnāṃ mukhataḥ sudhānidhijalaṃ siñcann adho gacchati //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 15.1 jvaraghno mukhavairasyatṛṣṇādāhavināśanaḥ /
DhanvNigh, 1, 59.2 karṇanetramukhodbhūtāṃ rujaṃ kaṇḍūṃ ca nāśayet //
DhanvNigh, 1, 199.2 vātaghnī kaṇṭhahṛdrogamukharogavināśinī //
DhanvNigh, 1, 207.1 tṛṣṇāyāṃ mukhaśoṣe ca hanustambhe galagrahe /
DhanvNigh, Candanādivarga, 28.2 viṣaghnī doṣaśamanī mukhaśoṣaharā parā //
DhanvNigh, Candanādivarga, 36.2 mukhajāḍyaharaṃ rucyaṃ vātaśleṣmaharaṃ param //
Garuḍapurāṇa
GarPur, 1, 2, 27.1 mukhādagniśca saṃjajñe taṃ devaṃ cintayāmyaham /
GarPur, 1, 4, 9.1 brahmā caturmukho bhūtvā rajomātrādhikaḥ sadā /
GarPur, 1, 4, 24.1 sattvodriktāstu mukhataḥ sambhūtā brahmaṇo hara /
GarPur, 1, 4, 34.2 pūrvādibhyo mukhebhyastu ṛgvedādyāḥ prajajñire //
GarPur, 1, 15, 146.1 rāhuḥ keturgraho grāho gajendramukhamelakaḥ /
GarPur, 1, 18, 11.2 parameśamukhodīritaṃ yo jānāti sa pūjakaḥ //
GarPur, 1, 19, 15.2 vadhepsurnāganāgānāṃ mukhe 'tha praṇavaṃ nyaset //
GarPur, 1, 19, 27.1 nyasya haṃsaṃ vāmakare nāsāmukhanirodhakṛt /
GarPur, 1, 35, 7.1 stanayorhṛdi kaṇṭhauṣṭhamukhe tāluni cāṃsayoḥ /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 39, 3.6 oṃ aṃ paramamukhāya namaḥ /
GarPur, 1, 50, 14.2 udaṅmukhaḥ prāṅmukho vā bhakṣayeddantadhāvanam //
GarPur, 1, 50, 14.2 udaṅmukhaḥ prāṅmukho vā bhakṣayeddantadhāvanam //
GarPur, 1, 50, 21.1 prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanamācaret /
GarPur, 1, 50, 26.1 gāyattrīṃ vai japedvidvānprāṅmukhaḥ prayataḥ śuciḥ /
GarPur, 1, 59, 21.1 anurādhā mṛgo jyeṣṭhā ete pārśvamukhāḥ smṛtāḥ /
GarPur, 1, 59, 24.1 vāruṇaṃ śravaṇaṃ caiva nava cordhvamukhāḥ smṛtāḥ /
GarPur, 1, 60, 23.1 skandhasthite dhanapatirmukhe miṣṭānnamāpnuyāt /
GarPur, 1, 64, 1.2 yasyāstu kuñcitāḥ keśā mukhaṃ ca parimaṇḍalam /
GarPur, 1, 65, 57.2 mahāduḥkhaṃ durbhagāṇāṃ strīmukhaṃ putramāpnuyāt //
GarPur, 1, 65, 99.2 āraktāvadharau śreṣṭhau māṃsalaṃ vartulaṃ mukham //
GarPur, 1, 69, 6.1 ye kambavaḥ śārṅgamukhāvamarśapītasya śaṅkhapravarasya gotre /
GarPur, 1, 77, 4.1 kākāśvarāsabhasṛgālavṛkograrūpairgṛdhraiḥ samāṃsarudhirārdramukhairupetāḥ /
GarPur, 1, 83, 23.2 śreṣṭhaṃ tathā phalgutīrthaṃ tanmukhaṃ ca surasya hi //
GarPur, 1, 84, 23.1 piṇḍāndehi mukhe vyāse pañcāgnau ca padatraye /
GarPur, 1, 86, 5.2 muṇḍapṛṣṭhasya pādeṣu yato brahmasaromukhāḥ //
GarPur, 1, 94, 3.1 divā sandhyāsu karṇasthabrahmasūtra udaṅmukhaḥ /
GarPur, 1, 94, 5.1 antarjānuḥ śucau deśa upaviṣṭa udaṅmukhaḥ /
GarPur, 1, 97, 4.1 bhaikṣyaṃ yoṣinmukhaṃ paśyanpunaḥ pākānmahīmayam /
GarPur, 1, 98, 9.1 yāvadvatsasya dvau pādau mukhaṃ yonyāṃ pradṛśyate /
GarPur, 1, 105, 8.1 rajasvalāmukhāsvādaḥ surāpānasamāni tu /
GarPur, 1, 107, 35.1 ure niḥkṣipya dṛṣadaṃ taṇḍulājyatilānmukhe /
GarPur, 1, 107, 36.1 karṇe netre mukhe ghrāṇe hiraṇyaśakalān kṣipet /
GarPur, 1, 112, 16.2 viṣaṃ mahāherviṣamasya durvacaḥ saduḥsahaṃ saṃnipatet sadā mukhe //
GarPur, 1, 113, 16.1 dātā balir yācako murārirdānaṃ mahī vipramukhasya madhye /
GarPur, 1, 114, 61.1 kecinmṛgamukhā vyāghrāḥ kecidvyāghramukhā mṛgāḥ /
GarPur, 1, 114, 61.1 kecinmṛgamukhā vyāghrāḥ kecidvyāghramukhā mṛgāḥ /
GarPur, 1, 115, 77.1 mukhabhaṅgaḥ svaro dīno gātrasvedo mahadbhayam /
GarPur, 1, 123, 5.2 snāpayitvātha karpūramukhaiścaivānulepayet //
GarPur, 1, 127, 16.2 mukhaṃ sarvātmane pūjyaṃ lalāṭaṃ prabhavāya ca //
GarPur, 1, 136, 8.1 śrīdharāya mukhaṃ tadvatkaṇṭhaṃ kṛṣṇāya vai namaḥ /
GarPur, 1, 147, 7.1 lālāpraseko hṛllāsaḥ kṣunnāśo rasadaṃ mukham /
GarPur, 1, 147, 86.1 deho laghurvyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavamavyathatvam /
GarPur, 1, 150, 17.1 śleṣmāvṛtamukhaśrotraḥ kruddhagandhavahārditaḥ /
GarPur, 1, 151, 6.2 pariṇāmānmukhe vṛddhiṃ pariṇāme ca gacchati //
GarPur, 1, 152, 6.2 mukhāni srotasāṃ ruddhvā tathaivātivisṛjya vā //
GarPur, 1, 152, 8.1 praseko mukhamādhuryaṃ mārdavaṃ vahnidehayoḥ /
GarPur, 1, 152, 18.1 dāho 'tisāro 'sṛkchardir mukhagandho jvaro madaḥ /
GarPur, 1, 152, 20.1 srotomukheṣu ruddheṣu dhātuṣu svalpakeṣu ca /
GarPur, 1, 152, 26.1 limpanniva kaphaiḥ kaṇṭhaṃ mukhaṃ ghuraghurāyate /
GarPur, 1, 153, 2.2 kaṣāyatiktamadhuraṃ vātādiṣu mukhaṃ kramāt //
GarPur, 1, 153, 9.1 mukhaśvayathumādhuryatandrāhṛllāsakāsavān /
GarPur, 1, 154, 11.1 mukhaśoṣo jalātṛptirannadveṣaḥ svarakṣayaḥ /
GarPur, 1, 156, 9.1 antarmukhāni pāṇḍūni dāruṇopadravāṇi ca /
GarPur, 1, 156, 35.1 pittottarā nīlamukhā raktapītāsitaprabhāḥ /
GarPur, 1, 158, 2.2 adhomukho 'pi bastirhi mūtravāhiśirāmukhaiḥ //
GarPur, 1, 158, 6.2 yadā vāyurmukhaṃ bastervyāvartya pariśoṣayan //
GarPur, 1, 158, 20.2 mūtrasaṃdhāraṇaṃ kuryātkruddho bastermukhe marut //
GarPur, 1, 158, 31.2 antarvastimukhe tṛṣṇā sthirālpaṃ sahasā bhavet //
GarPur, 1, 160, 17.2 nābherūrdhvamukhātpakvātpradravantyapare gudāt //
GarPur, 1, 160, 42.2 gātre mukhe pade śothaḥ hyagnimāndyaṃ tathaiva ca //
GarPur, 1, 161, 12.2 nātimātraṃ bhavellaulyaṃ narasya virasaṃ mukham //
GarPur, 1, 161, 13.1 tatravātodare śothaḥ pāṇipānmukhakukṣiṣu /
GarPur, 1, 161, 14.2 śyāmāruṇatvagāditvaṃ mukhe ca rasavaddhitā //
GarPur, 1, 161, 41.2 pākā dravā dravīkuryuḥ sandhisrotomukhānyapi //
GarPur, 1, 162, 17.1 hāridramūtranetratvaṃ mukhaṃ raktaṃ śakṛttathā /
GarPur, 1, 167, 49.1 hṛdrogo mukhaśoṣaśca prāṇenāpāna āvṛte /
Gītagovinda
GītGov, 1, 28.2 śrīmukhacandracakora jaya jayadeva hare //
GītGov, 1, 38.1 vigalitalajjitajagadavalokanataruṇakaruṇakṛtahāse virahinikṛntanakuntamukhākṛtiketakadanturitāśe /
GītGov, 2, 6.1 gopakadambanitambavatīmukhacumbanalambhitalobham /
GītGov, 7, 37.1 virahapāṇḍumurārimukhāmbujadyutiḥ iyam tirayan api cetanām /
GītGov, 7, 57.1 vikasitasarasijalalitamukhena /
GītGov, 10, 3.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 5.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 7.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 9.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 11.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 13.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 15.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 17.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 21.2 nāsā abhyeti tilaprasūnapadavīm kundābhadanti priye prāyaḥ tvanmukhasevayā vijayate viśvam saḥ puṣpāyudhaḥ //
GītGov, 12, 26.2 jitakamale vimale parikarmaya narmajanakam alakam mukhe //
Hitopadeśa
Hitop, 0, 36.2 nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ //
Hitop, 1, 78.2 varjayet tādṛśaṃ mitraṃ viṣakumbhaṃ payomukham //
Hitop, 1, 115.13 mukhaṃ prasannaṃ vimalā ca dṛṣṭiḥ kathānurāgo madhurā ca vāṇī /
Hitop, 1, 186.6 prātaś ca tenātrāgatya karpūrasaraḥ samīpe bhavitavyam iti vyādhānāṃ mukhāt kiṃvadantī śrūyate /
Hitop, 2, 112.9 mukham eva vārtāṃ kathayati /
Hitop, 2, 144.3 svanāśāya yathā nyasto darpāt sarpamukhe karaḥ //
Hitop, 3, 24.6 tatra kṣaṇāntare tanmukhād vṛkṣacchāyāpagatā /
Hitop, 3, 24.7 tataḥ sūryatejasā tanmukhaṃ vyāptam avalokya tadvṛkṣasthitena puṇyaśīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tanmukhe chāyā kṛtā /
Hitop, 3, 24.7 tataḥ sūryatejasā tanmukhaṃ vyāptam avalokya tadvṛkṣasthitena puṇyaśīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tanmukhe chāyā kṛtā /
Hitop, 3, 24.8 tato nirbharanidrāsukhinā pathibhramaṇapariśrāntena pānthena mukhavyādānaṃ kṛtam /
Hitop, 3, 24.9 atha parasukham asahiṣṇuḥ svabhāvadaurjanyena sa kākas tasya mukhe purīṣotsargaṃ kṛtvā palāyitaḥ /
Hitop, 3, 57.7 nikṣiptaṃ hi mukhe ratnaṃ na kuryāt prāṇadhāraṇam //
Hitop, 3, 64.2 dūto mleccho 'py avadhyaḥ syād rājā dūtamukho yataḥ /
Hitop, 3, 109.2 malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam mantrī vadati deva āgatapraṇidhimukhān mayā śrutaṃ yat mahāmantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ /
Hitop, 4, 9.1 athaikadā sā ratnaprabhā tasya sevakasya mukhe cumbanaṃ dadatī samudradattena avalokitā /
Hitop, 4, 9.4 mayāsya mukham āghrāya jñātam /
Hitop, 4, 10.1 tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati /
Hitop, 4, 11.10 kacchapo vadati yuvābhyāṃ cañcudhṛtaṃ kāṣṭhakhaṇḍam ekaṃ mayā mukhenāvalambitavyam /
Hitop, 4, 16.4 tatra tena āśramasaṃnidhāne mūṣikaśāvakaḥ kākamukhād bhraṣṭo dṛṣṭaḥ /
Hitop, 4, 103.5 tato 'sau nakulo brāhmaṇam āyāntam avalokya raktaviliptamukhapadaḥ satvaram upagamya taccaraṇayor luloṭha /
Kathāsaritsāgara
KSS, 1, 2, 72.1 adya yuṣmanmukhājjñātvā paritoṣaśca me paraḥ /
KSS, 1, 2, 81.2 kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ //
KSS, 1, 3, 79.1 iti varṣamukhādimāmapūrvāṃ vayamākarṇya kathāmatīva citrām /
KSS, 1, 4, 22.2 sarvavidyāmukhaṃ tena prāptaṃ vyākaraṇaṃ navam //
KSS, 1, 4, 92.1 varṣo 'tha manmukhādaicchacchrotuṃ vyākaraṇaṃ navam /
KSS, 1, 5, 126.1 iti tasya mukhācchrutvā viprasya sutarāmaham /
KSS, 1, 6, 111.1 mukhairdhautāñjanātāmranetrair jahnujalāplutaiḥ /
KSS, 1, 6, 127.1 etattasya mukhācchrutvā rājaceṭasya durmanāḥ /
KSS, 1, 6, 139.2 tava deva mukhaṃ sā ca praviṣṭā samanantaram //
KSS, 1, 6, 144.2 jñāyate sarvavidyānāṃ mukhaṃ vyākaraṇaṃ naraiḥ //
KSS, 1, 6, 154.1 tacca cāramukhādbuddhvā mayā prātarniveditam /
KSS, 1, 6, 167.1 yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt /
KSS, 1, 7, 9.2 dattaṃ tataḥ praviṣṭā me mukhe mūrtā sarasvatī //
KSS, 1, 8, 31.2 yayāce tāṃ kathāṃ tasmāddivyāṃ haramukhodgatām //
KSS, 2, 1, 26.1 tad ālokya mamāpaśyanmukhaṃ kamalasaṃbhavaḥ /
KSS, 2, 2, 3.2 mṛgāvatīmukhāmbhojadarśanotsavakāṅkṣiṇaḥ //
KSS, 2, 2, 148.1 tatsarvamatha tanmātā buddhvā mocanikāmukhāt /
KSS, 2, 2, 159.1 tataś cāham ihāyāto buddhvā tvannāma tanmukhāt /
KSS, 2, 3, 5.2 mantriṇāṃ ca mukhacchāyāṃ vatsarājaḥ samaṃ papau //
KSS, 2, 4, 72.2 so 'tha taṃ vikṛtaṃ dṛṣṭvā rājā smitamukho 'bhavat //
KSS, 2, 4, 86.1 tataśceṭīmukhādbuddhvā tacca sā gṛhamutsukā /
KSS, 2, 4, 172.1 āyayau ca punastatra lohajaṅgho niśāmukhe /
KSS, 2, 4, 195.1 ity anyarūpasya vasantakasya mukhāt samākarṇya kathām avāpi /
KSS, 2, 5, 72.1 sakhīmukhena kṛtvā ca saṃketaṃ saha tena sā /
KSS, 2, 5, 108.1 ityuktvāliṅgya cumbantī sāsya siddhikarī mukham /
KSS, 2, 5, 109.1 sa papāta vyathākrānto mukhena rudhiraṃ vaman /
KSS, 2, 5, 177.1 tadbuddhvā yakṣabhavanānmṛtyoriva mukhānnṛpaḥ /
KSS, 2, 6, 19.1 harmyāgrasthāśca pidadhuḥ pauranāryo mukhairnabhaḥ /
KSS, 2, 6, 90.2 dayitāmukhaniścalā ca dṛṣṭiḥ sukhinas tasya sadā babhūva rājñaḥ //
KSS, 3, 1, 100.2 iti dūtamukhenātha tamariṃ jagaduśca te //
KSS, 3, 1, 137.1 rūpam ālokituṃ yasyāścaturdikkaṃ caturmukhaḥ /
KSS, 3, 1, 149.1 sarve ca tasya vacasā munipuṃgavasya yaugandharāyaṇamukhāḥ sacivāstataste /
KSS, 3, 2, 44.1 iti māturmukhācchrutvā padmāvatyanyarūpiṇīm /
KSS, 3, 2, 46.2 mukhe tasyā viyoginyāḥ smitasyāvasaraṃ daduḥ //
KSS, 3, 2, 60.1 tato dūtamukhenainamarthaṃ vatseśvarāya saḥ /
KSS, 3, 2, 81.1 agnipradakṣiṇe tāmraṃ tadā padmāvatīmukham /
KSS, 3, 2, 108.2 yaugandharāyaṇo 'pyāsīdbāṣpadhautamukho yathā //
KSS, 3, 2, 117.2 ācamya prāṅmukhaḥ śuddha iti vācamudairayat //
KSS, 3, 3, 74.2 nirbandhapṛṣṭo vakti sma svavayasyamukhena saḥ //
KSS, 3, 3, 128.1 tataḥ sācīkṛtadṛśā mukhena valitabhruṇā /
KSS, 3, 4, 12.2 devīmukhajitasyendoḥ sainyaiḥ sevāgatairiva //
KSS, 3, 4, 47.1 raupyāṅkuramukhaprotamuktāsaṃtatidanturam /
KSS, 3, 4, 76.1 ity āvedya pratīhāramukhenātha praviśya saḥ /
KSS, 3, 4, 81.1 tatra tanmukhasaktaikadṛṣṭī rājā hy abhūt tathā /
KSS, 3, 4, 147.2 ulkāmukhamukholkāgnivisphāritacitānale //
KSS, 3, 4, 154.2 niragāc ca mukhāt tasya jvālā nābheś ca sarṣapāḥ //
KSS, 3, 4, 195.1 śuśrāva ca yathāvṛttaṃ sa tadrājasutāmukhāt /
KSS, 3, 4, 324.2 tanna rājasutāsadma tanmṛtyorvivṛtaṃ mukham //
KSS, 3, 5, 35.2 ity ayaṃ matpatikule śvaśrūkramamukhāgamaḥ //
KSS, 3, 5, 79.1 tanmukhenaiva rājñaś ca brahmadattasya pṛcchataḥ /
KSS, 3, 5, 83.2 yaugandharāyaṇāyāśu svasahāyamukhais tadā //
KSS, 3, 6, 88.2 ṣaṇṇāṃ ṣaḍbhir mukhaiḥ pītvā svalpaiḥ sa vavṛdhe dinaiḥ //
KSS, 4, 1, 8.1 āraktasurasasvaccham antaḥsphuritatanmukham /
KSS, 4, 1, 9.2 na mukhe tat tayo rājñyos taddṛṣṭis tṛptim āyayau //
KSS, 4, 1, 102.1 iti tasyā mukhācchrutvā brāhmaṇyās tatkṣaṇaṃ kathām /
KSS, 4, 2, 2.1 sā babhau lolanetreṇa mukhenāpāṇḍukāntinā /
KSS, 4, 2, 5.1 vinīlapallavaśyāmamukhau sātha payodharau /
KSS, 4, 2, 70.1 mṛtyor mukhāt pravāsācca tataḥ pratyāgate mayi /
KSS, 4, 2, 157.1 tadā manovatīmugdhamukhadarśanam ekataḥ /
KSS, 4, 2, 258.1 ityākarṇya kathāṃ kila devī yaugandharāyaṇasya mukhāt /
KSS, 4, 3, 69.2 mukhaṃ dadhānaṃ sāmrājyalakṣmīlīlāmbujopamam //
KSS, 5, 1, 33.1 iti rājñīmukhācchrutvā samudbhrāntaḥ sa bhūpatiḥ /
KSS, 5, 1, 67.1 tayā ca sa pratīhāramukhājjñātvāntikāgataḥ /
KSS, 5, 1, 87.1 āskandī dakṣiṇārdhasya sa tatra bhrukuṭīmukhaḥ /
KSS, 5, 1, 106.1 tāvacca sa dvitīyo 'sya sakhā cāramukhena tam /
KSS, 5, 1, 196.1 ityabhinnamukhacchāyam uktavatyatra mādhave /
KSS, 5, 2, 47.1 śaktidevaṃ patantaṃ tu taṃ vyāttamukhakandaraḥ /
KSS, 5, 2, 104.1 tenoccaiḥ prasṛtā tasmānmukhe tasyāpatad vasā /
KSS, 5, 2, 144.2 kiṃtvahaṃ nonnate śūle prāpnomyasya mukhaṃ sakhe //
KSS, 5, 2, 148.2 patatsu mukham unnamya sa vīro yāvad īkṣate //
KSS, 5, 2, 238.2 jṛmbhamāṇe mahāraudre niśānaktaṃcarīmukhe //
KSS, 5, 2, 274.1 mukhapraviṣṭayā sadyastadvasāchaṭayā tadā /
KSS, 6, 1, 127.1 tat kim evaṃ sthitasyeha dṛṣṭaireṣāṃ mukhair mama /
KSS, 6, 1, 180.2 yenātmanirapekṣeṇa hṛtā mṛtyumukhād aham //
Kālikāpurāṇa
KālPur, 52, 15.1 mahādevasyordhvamukhaṃ bījametat prakīrtitam /
KālPur, 55, 7.2 uttarābhimukho bhūtvā baliṃ pūrvamukhaṃ tathā //
KālPur, 55, 80.2 śāṭhyāt krodhāttu mohādvā nāsanmatyā gurormukhāt //
KālPur, 55, 102.1 tasmāttanmukha āsīnaḥ pūjayeccaṇḍikāṃ sadā /
Kṛṣiparāśara
KṛṣiPar, 1, 134.2 mukhapārśvau tayorlepyau navanītairghṛtena vā //
KṛṣiPar, 1, 178.2 prāṅmukhaḥ kalasaṃ dhṛtvā paṭhenmantramanuttamam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 42.1 hṛdi rūpaṃ mukhe nāma naivedyam udare hareḥ /
KAM, 1, 172.2 avalokya mukhaṃ teṣām ādityam avalokayet //
KAM, 1, 217.1 ūrdhvapuṇḍravihīnasya śmaśānasadṛśaṃ mukham /
KAM, 1, 217.2 avalokya mukhaṃ teṣām ādityam avalokayet //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 324.1 yo rājñāṃ mukhatilakaḥ kaṭāramalastena śrīmadananṛpeṇa nirmite'tra /
MPālNigh, 4, 40.1 rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit /
MPālNigh, 4, 68.1 yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra /
Mātṛkābhedatantra
MBhT, 3, 8.1 mūlamantraṃ samuccārya juhomi kuṇḍalīmukhe /
MBhT, 7, 28.1 aiṃ bījaṃ me mukhaṃ pātu hrīṃ jaṅghāṃ parirakṣatu /
MBhT, 14, 14.1 tanmukhe dānamātreṇa jñānavān sādhako bhavet /
MBhT, 14, 16.1 ātmocchiṣṭaṃ mahāpūtaṃ tanmukhāt paramāmṛtam /
MBhT, 14, 29.1 varaṃ janamukhān nindā varaṃ prāṇān parityajet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 7.3 sarvataḥ pāṇipādaṃ tatsarvato 'kṣiśiromukham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
Narmamālā
KṣNarm, 1, 23.1 sevākāle bahumukhairlubdhakairbahubāhubhiḥ /
KṣNarm, 1, 34.2 sūcīmukho bhūrjagupto mahīmaṇḍaśca duḥsahāḥ //
KṣNarm, 1, 49.2 dūrādhvaklamasocchvāsāt kurvāṇaṃ vikṛtīrmukhe //
KṣNarm, 1, 122.2 iti tasya mukhādghoraṃ na cacāla vacaḥ sadā //
KṣNarm, 2, 17.1 tanmukhanyastanayanaṃ cumbanāliṅganaṃ śiśoḥ /
KṣNarm, 2, 122.2 dhanārthī diviraḥ śastamukhaṃ draṣṭuṃ pratīkṣate //
KṣNarm, 3, 15.2 mahāvratī bhagamukhaḥ śaivācāryastrighaṇṭikaḥ //
KṣNarm, 3, 25.2 netrotpalamukhāmbhojabhṛṅgavyāpteva padminī //
KṣNarm, 3, 90.1 capeṭotsphoṭitamukhas tvatsvāmī bandhanaṃ bhaṭaiḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā vayaḥsthāpanaṃ abhighātanimittā taccānnavaiṣamyaṃ yogairiti atheti anyatreti teṣāmiti khaluśabdo yadyapi śarīrasthena rajaḥsaṃjñam visratā vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ mūlamiti khavaiguṇyāt annāśraddhā dṛṣṭamārtavaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya tatreti anyatheti māturgarbhiṇyā ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Śār., 3, 6.1, 2.0 rasāt ca mukhasya bhavitavyaṃ yāvad hi bhavati //
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 strīpuruṣendriyadvayasaṃgharṣaja ātmasaṃnidhānajātāni nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 24, 6.2, 5.0 kramaśabdenaiva suśrutamukhenedam rasādraktavat ityarthaḥ prāṇiṣvadhikṛtatvāt //
NiSaṃ zu Su, Śār., 3, 32.2, 8.2 mukharogeṣu prīṇāti mukharogeṣu māṃsocchrāyaḥ tarpitā //
NiSaṃ zu Su, Sū., 14, 3.4, 16.0 mukharogāḥ jāyate hṛdayotkledam mukharogāḥ hṛdayotkledam ityādibhiḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 25.0 avagamyate tanmanā karṇanāsāmukhākṣimalāyataneṣvanyeṣu teṣāṃ evaṃ karṇanāsāmukhākṣimalāyataneṣvanyeṣu avabudhyate //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 82.0 gauriva gavayena mukhādibhir iti //
NŚVi zu NāṭŚ, 6, 72.2, 28.0 mukhasya tāluni śoṣaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 6.2 bhūmiṃ bhūmiśayāṃścaiva hanti kāṣṭham ayomukham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 2.0 lohasahitena lāṅgalamukhena prāṇināṃ citravadho bhavatīti matsyavadhāt pāpādhikyamuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 199.1 prāṅmukho gururāsīno varuṇābhimukhaṃ śiśum /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 339.3 nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ //
Rasahṛdayatantra
RHT, 2, 10.1 antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā /
RHT, 2, 20.1 pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau /
RHT, 3, 16.1 tailādikataptarase hāṭakatārādigolakamukhena /
RHT, 3, 17.1 anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam /
RHT, 4, 12.2 devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt //
RHT, 4, 13.2 milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //
RHT, 4, 14.1 mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati /
RHT, 4, 14.2 tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam //
RHT, 5, 9.1 vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā /
RHT, 12, 12.1 kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam /
RHT, 16, 14.2 madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā //
RHT, 16, 15.1 tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ /
RHT, 16, 27.1 sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi /
RHT, 19, 44.2 peyaṃ cāturjātakarpūrāmodamuditamukham //
RHT, 19, 74.1 eṣā mukhakuharagatā kurute navanāgatulyabalam /
RHT, 19, 76.1 khecarasaṃjñā guṭikā patati mukhe kṣiptamātreṇa /
Rasamañjarī
RMañj, 2, 24.1 mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet /
RMañj, 2, 31.1 saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā /
RMañj, 3, 8.1 sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RMañj, 4, 26.2 sādhakānāṃ hitārthāya sadāśivamukhodgataḥ //
RMañj, 5, 1.2 vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam //
RMañj, 6, 2.1 yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam /
RMañj, 6, 27.2 ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt //
RMañj, 6, 38.1 piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet /
RMañj, 6, 186.2 mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye //
RMañj, 6, 324.2 haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā //
RMañj, 7, 26.2 ratikāle mukhe dhāryā guṭikā vīryarodhinī //
RMañj, 7, 27.2 svamukhāddhārayeddhaste tadā vīryaṃ vimuñcati //
Rasaprakāśasudhākara
RPSudh, 1, 49.1 mukhe saptāṅgulāyāmā paritastridaśāṃgulā /
RPSudh, 1, 56.2 tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ //
RPSudh, 1, 75.2 yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ //
RPSudh, 1, 87.2 catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam //
RPSudh, 1, 109.1 bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet /
RPSudh, 1, 121.2 mukhe suvistṛtā kāryā caturaṃgulasaṃmitā //
RPSudh, 2, 11.3 dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā /
RPSudh, 2, 13.1 mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ /
RPSudh, 2, 17.2 dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param /
RPSudh, 2, 32.2 bharjayeddhūrtatailena saptāhājjāyate mukham //
RPSudh, 2, 61.2 pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet //
RPSudh, 2, 84.1 dināni saptasaṃkhyāni mukham utpadyate dhruvam /
RPSudh, 2, 86.2 pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ //
RPSudh, 2, 91.2 mukham utpadyate samyak vīryastaṃbhakaro 'pyayam //
RPSudh, 2, 99.2 mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ //
RPSudh, 3, 38.2 dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //
RPSudh, 4, 52.1 sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi /
RPSudh, 6, 35.1 ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet /
RPSudh, 6, 35.2 vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ //
RPSudh, 6, 64.1 śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ /
RPSudh, 7, 37.2 vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //
RPSudh, 8, 7.2 tāmrabhājanamukhaṃ nirudhya vai taṃ pacetsikatayaṃtramadhyataḥ //
RPSudh, 10, 23.1 gostanākāramūṣā yā mukhopari vimudritā /
RPSudh, 10, 26.1 atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /
RPSudh, 11, 80.1 kācakūpyāṃ vinikṣipya mudrayetkūpikāmukhaṃ /
RPSudh, 11, 116.1 kūpyāmāropayetsarvaṃ mukhaṃ tāmreṇa rundhayet /
RPSudh, 11, 117.1 kūpīmukhe tu yallagnaṃ sattvaṃ grāhyaṃ prayatnataḥ /
RPSudh, 11, 121.1 ghṛtāktaṃ ṭaṃkaṇopetaṃ gālitaṃ mūṣikāmukhe /
RPSudh, 12, 5.2 mākṣike ghṛtamāne vai mukhaṃ rundhyāddinatrayam //
RPSudh, 13, 4.2 guṭikā kolamātrā hi bhakṣaṇīyā niśāmukhe //
RPSudh, 13, 13.2 saṃgharṣya mukhatoyena liṃgalepaṃ prakārayet //
Rasaratnasamuccaya
RRS, 1, 66.2 yāvadagnimukhādreto nyapatadbhūrisārataḥ //
RRS, 2, 70.2 yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //
RRS, 2, 151.2 mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ //
RRS, 2, 157.2 sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet //
RRS, 2, 157.2 sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet //
RRS, 3, 19.1 vāsukiṃ karṣatastasya tanmukhajvālayā drutā /
RRS, 3, 25.1 sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca /
RRS, 3, 34.3 hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ //
RRS, 4, 46.2 mukhe dhṛtaṃ karotyāśu caladdantavibandhanam //
RRS, 5, 59.2 mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam //
RRS, 5, 84.1 ekadvitricatuṣpañcasarvatomukham eva tat /
RRS, 5, 91.1 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
RRS, 5, 91.1 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
RRS, 5, 91.2 catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham //
RRS, 5, 91.2 catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham //
RRS, 5, 136.2 siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ //
RRS, 8, 77.0 catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //
RRS, 8, 95.1 mukhasthitarasenālpalohasya dhamanāt khalu /
RRS, 9, 3.2 mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //
RRS, 9, 5.1 sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet /
RRS, 9, 7.1 adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ /
RRS, 9, 28.1 mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham /
RRS, 9, 38.1 antaḥkṛtarasālepatāmrapātramukhasya ca /
RRS, 9, 74.1 sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /
RRS, 9, 74.2 tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //
RRS, 9, 76.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /
RRS, 10, 4.1 mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī /
RRS, 10, 22.1 drave dravībhāvamukhe mūṣāyā dhmānayogataḥ /
RRS, 11, 48.1 sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ /
RRS, 11, 51.1 trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ /
RRS, 11, 87.1 śilātoyamukhaistoyair baddho 'sau jalabandhavān /
RRS, 11, 96.1 dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet /
RRS, 12, 11.1 kāsaśvāsau mukhe jāḍyaṃ mādhuryaṃ bahunidratā /
RRS, 14, 16.1 piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet /
RRS, 16, 24.1 sāṃbusthālīmukhābaddhe vastre pākyaṃ nidhāya ca /
RRS, 16, 30.1 ṭaṅkaṇaṃ tu gavāṃ kṣīraiḥ piṣṭvā tena mukhaṃ lipet /
RRS, 17, 20.1 kṣīraiḥ piṣṭvā mukhaṃ ruddhvā varāṭāṃścāndhrayetpuṭet /
RRS, 22, 7.1 kācakūpyāṃ tataḥ kṣiptvā tāmrapātraṃ mukhe nyaset /
RRS, 22, 24.2 dvipalasya ca tāmrasya tanmukhe cakrikāṃ nyaset //
Rasaratnākara
RRĀ, R.kh., 1, 22.2 yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā /
RRĀ, R.kh., 3, 7.1 ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet /
RRĀ, R.kh., 4, 34.1 tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham /
RRĀ, R.kh., 5, 5.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RRĀ, R.kh., 5, 37.1 dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /
RRĀ, R.kh., 10, 19.1 tanmukhe ṭaṃkaṇaṃ cūrṇaṃ kiṃcit kiṃcit pralepayet /
RRĀ, R.kh., 10, 19.2 dhārayedātape tīvre mukhāt tailaṃ samāharet //
RRĀ, Ras.kh., 1, 25.2 samukhasya rasendrasya vāsanāmukhitasya vā //
RRĀ, Ras.kh., 3, 54.1 guṭikā vajratuṇḍeyaṃ jāyate dhāritā mukhe /
RRĀ, Ras.kh., 3, 132.2 samena jāyate baddho dhārayettaṃ mukhe sadā //
RRĀ, Ras.kh., 3, 160.2 pūrvaval loharatnāntaṃ jīrṇe baddhā sthitā mukhe //
RRĀ, Ras.kh., 3, 194.2 raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //
RRĀ, Ras.kh., 4, 51.2 tulyaiḥ pibedbhavenmūrchā siñcettasya mukhe payaḥ //
RRĀ, Ras.kh., 4, 93.1 niryānti kṛmayastasya mukhanāsākṣikarṇataḥ /
RRĀ, Ras.kh., 7, 1.1 vīryaṃ sthiraṃ yonimukheṣu yeṣāṃ sthūlaṃ dṛḍhaṃ dīrghatamaṃ ca liṅgam /
RRĀ, Ras.kh., 7, 3.2 viṣeṇa tanmukhaṃ ruddhvā sthūlavārāhamāṃsake //
RRĀ, Ras.kh., 7, 4.1 piṇḍaṃ garbhe nirudhyātha mukhaṃ sūtreṇa sīvayet /
RRĀ, Ras.kh., 7, 9.1 mukhāddhastaṃ yadā prāptā tadā vīryaṃ patatyalam /
RRĀ, Ras.kh., 7, 20.2 jalaiḥ piṣṭvā vaṭī dhāryā vīryastambhakarī mukhe //
RRĀ, Ras.kh., 8, 73.2 kṣiptvā tasminmukhaṃ ruddhvā limpenmṛdgomayena ca //
RRĀ, Ras.kh., 8, 75.1 mukhasthā khecaraṃ datte adṛśyatvaṃ mahābalā /
RRĀ, Ras.kh., 8, 81.2 gahvaraṃ dṛśyate tatra praviśetpaścimamukham //
RRĀ, Ras.kh., 8, 179.1 mukhāgre tasya kuṇḍaṃ tu dvādaśāṅgulanīlakam /
RRĀ, V.kh., 1, 9.1 siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt /
RRĀ, V.kh., 1, 10.1 mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ /
RRĀ, V.kh., 2, 39.1 bhrāmakasya mukhaṃ tāpyaṃ peṭārībījaṭaṅkaṇe /
RRĀ, V.kh., 3, 38.2 uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham //
RRĀ, V.kh., 3, 60.2 vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe //
RRĀ, V.kh., 3, 61.1 atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet /
RRĀ, V.kh., 3, 70.1 kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān /
RRĀ, V.kh., 4, 34.1 mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet /
RRĀ, V.kh., 6, 39.1 kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet /
RRĀ, V.kh., 7, 36.1 mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet /
RRĀ, V.kh., 8, 21.1 mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet /
RRĀ, V.kh., 8, 82.1 śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet /
RRĀ, V.kh., 8, 116.1 śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham /
RRĀ, V.kh., 9, 2.1 ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam /
RRĀ, V.kh., 9, 3.1 gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā /
RRĀ, V.kh., 9, 6.1 bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham /
RRĀ, V.kh., 10, 67.1 gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape /
RRĀ, V.kh., 12, 1.1 samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /
RRĀ, V.kh., 12, 4.1 kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet /
RRĀ, V.kh., 12, 4.2 dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ //
RRĀ, V.kh., 12, 8.1 mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ /
RRĀ, V.kh., 12, 18.3 ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet //
RRĀ, V.kh., 12, 25.1 atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt /
RRĀ, V.kh., 12, 26.3 taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet //
RRĀ, V.kh., 12, 30.3 ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //
RRĀ, V.kh., 12, 31.2 trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet //
RRĀ, V.kh., 12, 69.1 ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham /
RRĀ, V.kh., 13, 39.2 śuṣke drave nirudhyātha samyak mṛllavaṇairmukham //
RRĀ, V.kh., 13, 60.0 śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet //
RRĀ, V.kh., 14, 26.2 kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā //
RRĀ, V.kh., 14, 29.1 mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā /
RRĀ, V.kh., 14, 30.2 ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet //
RRĀ, V.kh., 14, 30.2 ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet //
RRĀ, V.kh., 14, 37.1 mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet /
RRĀ, V.kh., 14, 68.2 pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet //
RRĀ, V.kh., 14, 88.2 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /
RRĀ, V.kh., 15, 31.2 samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt //
RRĀ, V.kh., 15, 36.2 jārayetsamukhe sūte samāṃśam abhrasattvavat //
RRĀ, V.kh., 15, 37.2 mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet /
RRĀ, V.kh., 15, 71.1 tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam /
RRĀ, V.kh., 15, 81.1 mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ /
RRĀ, V.kh., 15, 93.1 saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 15, 111.1 saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet /
RRĀ, V.kh., 15, 113.2 saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 15, 127.1 ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 15, 128.2 jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //
RRĀ, V.kh., 16, 26.2 sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet //
RRĀ, V.kh., 16, 36.1 saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 16, 63.0 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ //
RRĀ, V.kh., 16, 73.2 mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //
RRĀ, V.kh., 16, 83.2 tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 16, 97.1 tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 16, 120.1 mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 17, 27.1 narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā /
RRĀ, V.kh., 18, 61.1 mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 64.2 mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet /
RRĀ, V.kh., 18, 67.1 jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet /
RRĀ, V.kh., 18, 70.2 mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 72.2 mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet /
RRĀ, V.kh., 18, 78.1 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ /
RRĀ, V.kh., 18, 79.3 tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 18, 81.2 mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet //
RRĀ, V.kh., 18, 84.1 catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 86.0 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 96.1 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /
RRĀ, V.kh., 18, 114.1 khecaro rasarājendro mukhasthaḥ khegatipradaḥ /
RRĀ, V.kh., 18, 116.2 triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 18, 121.2 mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet //
RRĀ, V.kh., 18, 142.2 tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 149.2 sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 179.1 mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat /
RRĀ, V.kh., 18, 180.1 kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 183.1 siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
RRĀ, V.kh., 19, 95.1 vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham /
RRĀ, V.kh., 19, 100.2 dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet //
RRĀ, V.kh., 19, 110.2 kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ //
RRĀ, V.kh., 19, 111.2 dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret //
RRĀ, V.kh., 20, 58.1 uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate /
RRĀ, V.kh., 20, 61.2 mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame //
RRĀ, V.kh., 20, 62.2 siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt //
RRĀ, V.kh., 20, 83.2 mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā //
RRĀ, V.kh., 20, 102.2 vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham //
RRĀ, V.kh., 20, 103.1 mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam /
RRĀ, V.kh., 20, 108.2 dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet //
RRĀ, V.kh., 20, 137.2 guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe /
Rasendracintāmaṇi
RCint, 1, 4.1 aśrauṣaṃ bahuviduṣāṃ mukhād apaśyaṃ śāstreṣu sthitam akṛtaṃ na tallikhāmi /
RCint, 3, 27.3 tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ //
RCint, 3, 27.3 tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ //
RCint, 7, 49.2 mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām //
RCint, 8, 130.1 talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya /
RCint, 8, 212.1 udaraṃ karṇanāsākṣimukhavaijātyameva ca /
Rasendracūḍāmaṇi
RCūM, 4, 71.1 mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram /
RCūM, 4, 95.1 catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate /
RCūM, 4, 111.1 mukhasthitarasenālpalohasya dhamanātkhalu /
RCūM, 5, 86.1 sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /
RCūM, 5, 88.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /
RCūM, 5, 98.1 mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī /
RCūM, 7, 11.2 māhendre'pyatha mālyavatkṣitidhare tadrūpanāmādhikaṃ gopābhīrakasiddhavaidyamukhato vaidyaiḥ samāvedyatām //
RCūM, 10, 67.2 yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //
RCūM, 10, 119.2 mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ //
RCūM, 10, 123.1 sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet /
RCūM, 10, 123.1 sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet /
RCūM, 11, 6.2 vāsukiṃ karṣatastasya tanmukhajvālayā drutā //
RCūM, 11, 12.2 sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca //
RCūM, 11, 22.2 hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ //
RCūM, 12, 42.2 mukhe dhṛtaṃ karotyāśu caladantavibandhanam //
RCūM, 13, 64.3 paramaṃ vṛṣyamāyuṣyaṃ netryaṃ mukhagadāpaham //
RCūM, 14, 90.2 tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam //
RCūM, 15, 54.2 bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam //
RCūM, 16, 21.1 tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ /
RCūM, 16, 58.1 baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /
RCūM, 16, 71.2 śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ //
Rasendrasārasaṃgraha
RSS, 1, 43.2 tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ //
RSS, 1, 43.2 tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ //
RSS, 1, 63.1 saṃrudhya mṛtkarpaṭakair ghaṭīṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca dattvā /
RSS, 1, 69.2 mukhe pāṣāṇakhaṭikāṃ dattvā mudrāṃ pralepayet //
RSS, 1, 120.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RSS, 1, 177.1 punarmukhaṃ nirudhyātha caturyāmaṃ kramāgninā /
Rasādhyāya
RAdhy, 1, 7.2 tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //
RAdhy, 1, 28.2 daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //
RAdhy, 1, 66.2 sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe //
RAdhy, 1, 82.2 rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā //
RAdhy, 1, 109.2 pratyahaṃ mātuliṅgaiś ca navyair bhavyabhavan mukham //
RAdhy, 1, 117.2 palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham //
RAdhy, 1, 118.1 mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā /
RAdhy, 1, 126.2 hemakriyā hemamukhe tāre tāramukhaṃ kṛtam //
RAdhy, 1, 126.2 hemakriyā hemamukhe tāre tāramukhaṃ kṛtam //
RAdhy, 1, 130.1 atha vaikṛtakasparśād divyauṣadhimukhaṃ prati /
RAdhy, 1, 142.1 tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe /
RAdhy, 1, 158.1 mukhe koḍīyakaṃ dadyād adhovaktraṃ pidhānake /
RAdhy, 1, 164.1 mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam /
RAdhy, 1, 174.2 kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //
RAdhy, 1, 340.2 gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe //
RAdhy, 1, 342.2 mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ //
RAdhy, 1, 385.2 tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām //
RAdhy, 1, 476.2 aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 3.0 tatastaṃ kaṭāhaṃ jalārdhapūrṇasthālikāmukhopari pradhvaraṃ muktvā sthālīkaṇṭhakaṭāhabundhakasaṃyogasthāne karpaṭamṛdaṃ dṛḍhaṃ dattvā kaṭāhamadhye chāṇakāni ghaṭīcatuṣkaṃ yāvaj jvālyante //
RAdhyṬ zu RAdhy, 69.2, 4.0 rasapala66 tāmracūrṇapala16 lavaṇapala2 sarvaṃ nimbukarase mṛditvā pūrvavatpīṭhīṃ kṛtvā sthālikāyāṃ kṣiptvopari ca madhye mukhasthālīṃ dattvā dvayormukhayoge karpaṭamṛttikayā lipyate //
RAdhyṬ zu RAdhy, 69.2, 4.0 rasapala66 tāmracūrṇapala16 lavaṇapala2 sarvaṃ nimbukarase mṛditvā pūrvavatpīṭhīṃ kṛtvā sthālikāyāṃ kṣiptvopari ca madhye mukhasthālīṃ dattvā dvayormukhayoge karpaṭamṛttikayā lipyate //
RAdhyṬ zu RAdhy, 92.2, 1.0 kācakumpikāyāṃ cikkaṇāṃ mṛdaṃ dattvā madhye niyāmakaṃ rasaṃ kṣiptvā mukhe koḍīyakam //
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
RAdhyṬ zu RAdhy, 120.2, 1.0 kācakumpikāmadhye prasāritamukhaṃ rasaṃ palam ekaṃ madhye muktvā kumpikāmukhe cātikāṃ dattvopari karpaṭamṛttikayā liptvā śoṣayet //
RAdhyṬ zu RAdhy, 120.2, 1.0 kācakumpikāmadhye prasāritamukhaṃ rasaṃ palam ekaṃ madhye muktvā kumpikāmukhe cātikāṃ dattvopari karpaṭamṛttikayā liptvā śoṣayet //
RAdhyṬ zu RAdhy, 120.2, 2.0 tataḥ pṛthulamukhāyāṃ kuṇḍikāyāṃ vālukāṃ kṣiptvopari aṅgulacatuḥpañcapramāṇāṃ dhūliṃ dattvā kuṇḍikāyā adho 'ṣṭayāmān haṭhāgniṃ jvālayitvā dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 137.2, 14.0 iti prasārite mukhasya rasasya gaganagrāsajāraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 161.2, 4.0 śuddhaṃ gandhakasvarūpaṃ ca gurumukhād avajñeyam //
RAdhyṬ zu RAdhy, 161.2, 7.0 sadoṣe ca gandhake jārite na kāryasiddhiriti tu gurumukhād gandhakaśuddhir avagantavyā //
RAdhyṬ zu RAdhy, 166.2, 17.0 ityādivijñamukhair jñeyam //
RAdhyṬ zu RAdhy, 166.2, 19.0 bhūdharayantre śarāvasampuṭe jīrṇaṃ gandhakaṃ rasaṃ kṣiptvā dvātriṃśattamena manaḥśilāsattvaṃ ca kṣiptvā mukhe koḍīyakaṃ dattvā karpaṭamṛttikayā ca liptvā haṭhāgniṃ jvālayet jīrṇe ca manaḥśilāsattve punardvātriṃśattamena bhāgena tasya kṣepaḥ //
RAdhyṬ zu RAdhy, 206.2, 4.0 tathā yasya mukhe siddharasaguṭikā tiṣṭhati tasyākāśe gatir devadānavagandharvasiddhayakṣakhecarair na hanyate //
RAdhyṬ zu RAdhy, 206.2, 5.0 tathā siddharase mukhe sthite viṣeṇa na mriyate //
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
RAdhyṬ zu RAdhy, 230.2, 4.0 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 287.2, 4.0 tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 322.2, 1.0 sthālikāmadhye dugdhaṃ kṣiptvā mukhe śaithilyadātharaṃ baddhvā tatra dāthare gandhakaṃ kṣiptvā kaṇṭhe mṛttikayā liptvopari agniṣṭaṃ kṣiptvā ghaṭīdvayaṃ yāvajjvālayet //
RAdhyṬ zu RAdhy, 346.2, 1.0 iha śuddharasasya gadyāṇān daśa tathā gaṃdhakatailagadyāṇakaṃ ca bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā saṃdhau vastramṛttikayā liptvā caturbhiḥ chāṇakaiḥ puṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 346.2, 2.0 tataḥ punarapi teṣveva sūtasya daśagadyāṇakeṣu gandhakatailagadyāṇakaṃ muktvā bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā vastraṃ mṛttikayā sandhau liptvā caturbhiḥ chāṇakairbhūmau kukkuṭapuṭaṃ deyam //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 438.2, 3.0 tato rasasya mukhaṃ jāyate //
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
RAdhyṬ zu RAdhy, 478.2, 23.0 tayā ca bhojanamauṣadhatāmbūlāsvādapānīyapānavelāṃ varjayitvaikaṃ māsaṃ nirantaraṃ mukhe dhāraṇīyā //
RAdhyṬ zu RAdhy, 478.2, 27.0 tathā mukhe guṭikākṣepamāhātmyād brāhmaṇī kṣatriyā vaiśyī yāvadvadati tattathaiva bhavati //
Rasārṇava
RArṇ, 2, 21.2 padmākāraṃ mukhaṃ yasyā dṛṣṭirindīvarākṛtiḥ //
RArṇ, 4, 7.2 mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam /
RArṇ, 4, 17.1 tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /
RArṇ, 4, 58.1 pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt /
RArṇ, 6, 41.1 ekadvitricatuḥpañcasarvatomukhameva tat /
RArṇ, 6, 47.1 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
RArṇ, 6, 47.1 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
RArṇ, 6, 47.2 catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham //
RArṇ, 6, 87.1 gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā /
RArṇ, 9, 7.1 cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye /
RArṇ, 11, 17.0 hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet //
RArṇ, 11, 57.3 abhrakoparasān kṣipraṃ mukhenaiva caratyayam //
RArṇ, 11, 58.3 mukhena carate vyoma tārakarmaṇi śasyate //
RArṇ, 11, 100.2 vajramūṣāmukhe caiva tanmadhye sthāpayedrasam //
RArṇ, 12, 274.1 tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /
RArṇ, 12, 291.1 tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram /
RArṇ, 12, 314.1 ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca /
RArṇ, 12, 331.2 dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet //
RArṇ, 12, 332.2 dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //
RArṇ, 12, 343.1 trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /
RArṇ, 12, 349.3 yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //
RArṇ, 12, 370.3 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //
RArṇ, 12, 380.2 dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /
RArṇ, 13, 3.2 baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet //
RArṇ, 13, 4.1 sumukho nirmukho dhatte sampūrṇottamalakṣaṇe /
RArṇ, 14, 22.2 hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //
RArṇ, 15, 39.2 baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati //
RArṇ, 15, 44.0 baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet //
RArṇ, 15, 139.1 mukhena grasate grāsaṃ jāraṇā tena sundari /
RArṇ, 15, 168.1 mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ /
RArṇ, 16, 104.1 baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet /
RArṇ, 16, 105.1 mukhaṃ tasyāśca mūṣāyā baddhvā loṇamṛdā tataḥ /
RArṇ, 18, 176.0 mukhasthā siddhidā proktā jarāmṛtyuvināśinī //
RArṇ, 18, 204.1 śatarogaṃ vinaśyeta mukhamadhye dhṛteṣu ca /
RArṇ, 18, 205.2 ghṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ //
RArṇ, 18, 213.4 caturmukhakṛtaṃ kāṣṭhaṃ tasyopari nivedayet //
Rājanighaṇṭu
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, 2, 10.1 tāmrabhūmivalayaṃ vibhūdharaṃ yan mṛgendramukhasaṃkulaṃ kulam /
RājNigh, Guḍ, 122.2 mukhakaṇṭhotthadoṣaghnī śleṣmaśuddhikarī parā //
RājNigh, Guḍ, 146.1 palāśī laghuramyā ca mukhadoṣavināśanī /
RājNigh, Parp., 144.2 vargaṃ vidhāya mukhamaṇḍanam enam uccair uccāṭanāya ca rujāṃ prabhuras tu vaidyaḥ kṣudhaṃ rānti janasyoccais tasmāt kṣudrāḥ prakīrtitāḥ /
RājNigh, Pipp., 55.2 kulañjaḥ kaṭutiktoṣṇo dīpano mukhadoṣanut //
RājNigh, Pipp., 113.2 tṛṣṇādāhaviṣaghnī ca mukhavaimalyakāriṇī //
RājNigh, Pipp., 118.2 mukhavaiśadyajanano galagaṇḍādidoṣanut //
RājNigh, Pipp., 175.2 vastikaṇḍūtidoṣaghnaṃ mukhamastakaśodhanam //
RājNigh, Śat., 22.1 nadyāmraḥ kaṭur uṣṇaś ca rucyo mukhaviśodhanaḥ /
RājNigh, Śat., 107.1 mahārāṣṭrī kaṭus tīkṣṇā kaṣāyā mukhaśodhanī /
RājNigh, Śat., 168.2 mukharukkuṣṭhakaṇḍūtijantuśūlavraṇāpaham //
RājNigh, Śālm., 82.1 sthūlo 'nyaḥ sthūlaśaro mahāśaraḥ sthūlasāyakamukhākhyaḥ /
RājNigh, Prabh, 21.2 ugradāhaharo rucyo mukharogaśamapradaḥ //
RājNigh, Kar., 79.2 mukhasphoṭaharā rucyā surabhiḥ pittadāhanut //
RājNigh, Kar., 203.1 puṣpadravaḥ surabhiśītakaṣāyagaulyo dāhaśramātivamimohamukhāmayaghnaḥ /
RājNigh, Kar., 205.2 vācoyuktisthiraparimalaṃ vargam enaṃ paṭhitvā nityāmodair mukhasarasijaṃ vāsayatv āśu vaidyaḥ //
RājNigh, Āmr, 236.2 pathyā ca kaphavātaghnī sārikā mukhadoṣanut //
RājNigh, Āmr, 244.1 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
RājNigh, Āmr, 249.1 syād amlavāṭī kaṭukāmlatiktā tīkṣṇā tathoṣṇā mukhapākakartrī /
RājNigh, Āmr, 252.1 nāmnānyāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharā sudīpanakarī balyā mukhāmodinī /
RājNigh, Āmr, 255.1 sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam /
RājNigh, Āmr, 258.1 anidhāya mukhe parṇaṃ pūgaṃ khādate yo naraḥ /
RājNigh, 12, 48.1 kastūrī surabhis tiktā cakṣuṣyā mukharogajit /
RājNigh, 12, 136.2 nāsāmukharujājīrṇakrimidoṣavināśanaḥ //
RājNigh, 13, 153.2 rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam //
RājNigh, Māṃsādivarga, 11.1 gajakhaḍgamukhā mahāmṛgā nijagatyaiva vilambitāḥ smṛtāste /
RājNigh, Manuṣyādivargaḥ, 33.2 cikurāḥ karuhāś cātha tadveṣṭāḥ kavarīmukhāḥ //
RājNigh, Manuṣyādivargaḥ, 40.0 tuṇḍamāsyaṃ mukhaṃ vaktraṃ vadanaṃ lapanānane //
RājNigh, Siṃhādivarga, 37.1 āraṭṭasindhujavanāyujapārasīkakāmbojabāhlikamukhā vividhās turaṅgāḥ /
RājNigh, Rogādivarga, 4.2 netrāmayo netrarogo mukharogo mukhāmayaḥ //
RājNigh, Rogādivarga, 4.2 netrāmayo netrarogo mukharogo mukhāmayaḥ //
RājNigh, Rogādivarga, 27.1 sa dāho mukhatālvoṣṭhe davathuścakṣurādiṣu /
RājNigh, Rogādivarga, 83.2 atisevanataḥ pramehaśaityaṃ jaḍatāmāndyamukhānkaroti doṣān //
RājNigh, Sattvādivarga, 19.2 śīte vasante ca bhṛśaṃ niśāmukhe pūrve 'hni bhuktopari ca prakupyati //
RājNigh, Sattvādivarga, 44.2 sāyaṃ pitṛprasūścātha pradoṣaḥ syān niśāmukham //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 13.0 mukhakṣiptasya harītakyāder dravyasya rasanendriyeṇa kiṃcid ante vyakto 'pyupalabhyate yaḥ so 'pyanurasa iṣyate munibhiriti vākyaśeṣaḥ //
Skandapurāṇa
SkPur, 5, 23.2 avekṣamāṇaḥ svāṃl lokāṃś caturbhirmukhapaṅkajaiḥ //
SkPur, 5, 39.1 tato brahmā diśaḥ sarvā nirīkṣya mukhapaṅkajaiḥ /
SkPur, 5, 40.1 sa mukhaṃ pañcamaṃ dīptamasṛjanmūrdhni saṃsthitam /
SkPur, 7, 8.1 yasmādbrahmasaraścedaṃ mukhaṃ mama samāśritā /
SkPur, 9, 18.1 ardhena tejasaḥ svasya mukhādulkāṃ sasarja ha /
SkPur, 21, 21.1 sarvataḥpāṇipādāya sarvato'kṣimukhāya ca /
SkPur, 23, 36.2 kṛtvādbhiḥ pūrayitvā ca kuśeśayamukhāvṛtam //
Smaradīpikā
Smaradīpikā, 1, 46.2 śaṅkhinī mukhaśobhā ca kaṭiśobhā ca hastinī //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 16.0 antarmukha iti antaḥ pūrṇāhaṃtātmakaṃ mukhaṃ pradhānaṃ yasyeti yojyam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 2.3 tadāsau śivarūpī syācchaivī mukham ihocyate //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 1.0 tāmasāmānyāṃ bhagavatīṃ guruṃ śaivī mukham ihocyate iti sthityā śivadhāmaprāptihetutvād ācāryarūpām //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 8.0 vāsarasya divasasya prārambhe mukhe tasyaiva vyuparatisamaye cāstamanakāle tathaiva sadṛśā ekarūpāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 16.0 khacitadinamukhāḥ spaṣṭīkṛtadivasaprārambhāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 2.0 divasamukhasukhāḥ divasārambhe sukhakāriṇaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 3.0 śmaśruśreṇīva mukharomarājiriva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 8.0 anyatra yūnāṃ mukhe udbhidyate //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 30.0 alaṃkṛtiścāsau kevalaiva mukhasya sampadyata ityādi samānam //
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 6, 82.0 ata eva ekāśītipadasmaraṇasamaye vividhadharmānupraveśamukhena eka eva asau parameśvaraviṣayo vikalpaḥ kālagrāse na avikalpātmā eva sampadyate iti //
TantraS, 11, 25.0 tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet //
TantraS, 15, 1.0 yadā punar āsannamaraṇasya svayaṃ vā bandhumukhena śaktipāta upajāyate tadā asmai sadyaḥ samutkramaṇadīkṣāṃ kuryāt //
TantraS, Viṃśam āhnikam, 10.0 ādarśe hi svamukham aviratam avalokayataḥ tatsvarūpaniścitiḥ acireṇaiva bhavet na cātra kaścit kramaḥ pradhānam ṛte tanmayībhāvāt //
TantraS, Dvāviṃśam āhnikam, 45.2 karṇākṣimukhanāsādicakrasthaṃ devatāgaṇam //
Tantrāloka
TĀ, 1, 74.1 tasmādyena mukhenaiṣa bhāty anaṃśo 'pi tattathā /
TĀ, 1, 197.1 tasmādyathā purasthe 'rthe guṇādyaṃśāṃśikāmukhāt /
TĀ, 1, 205.2 tanmukhā sphuṭatā dharmiṇyāśu tanmayatāsthitiḥ //
TĀ, 1, 212.2 prakāśe tanmukhenaiva saṃvit paraśivātmatā //
TĀ, 2, 11.2 sa sarvastanmukhaprekṣī tatropāyatvabhāk katham //
TĀ, 3, 15.1 svamukhe sparśavaccaitadrūpaṃ bhāyānmametyalam /
TĀ, 3, 26.2 citratvāccāsya śabdasya pratibimbaṃ mukhādivat //
TĀ, 3, 32.1 yathā cādarśapāścātyabhāgastho vetti no mukham /
TĀ, 3, 45.2 tadādhāroparāgeṇa bhānti khaḍge mukhādivat //
TĀ, 3, 53.2 anyāmiśraṃ svatantraṃ sadbhāsamānaṃ mukhaṃ yathā //
TĀ, 4, 111.1 vinaiva tanmukho 'nyo vā svātantryāttadvikalpanam /
TĀ, 4, 150.1 sthitireṣaiva bhāvasya tāmantarmukhatārasāt /
TĀ, 4, 236.1 arthavādo 'pi yatrānyavidhyādimukhamīkṣate /
TĀ, 5, 11.2 tatra svātantryadṛṣṭyā vā darpaṇe mukhabimbavat //
TĀ, 5, 103.2 galite dehatādātmyaniścaye 'ntarmukhatvataḥ //
TĀ, 6, 152.1 sāṃkhyavedādisaṃsiddhāñchrīkaṇṭhas tadaharmukhe /
TĀ, 6, 252.1 iti kālatattvamuditaṃ śāstramukhāgamanijānubhavasiddham //
TĀ, 8, 37.2 guṇatattve nilīyante tataḥ sṛṣṭimukhe punaḥ //
TĀ, 8, 68.2 sahasranavavistīrṇamilākhyaṃ trimukhāyuṣam //
TĀ, 8, 330.2 pralayānte hyanantena saṃhṛtāste tvaharmukhe //
TĀ, 16, 74.2 sākṣāt svapnopadeśād yairjapairgurumukhena vā //
TĀ, 21, 10.2 vijñātatanmukhāyātaśaktipātāṃśadharmaṇaḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 18.1 upaviśyāsane mantrī prāṅmukho vāpy udaṅmukhaḥ /
ToḍalT, Dvitīyaḥ paṭalaḥ, 18.1 upaviśyāsane mantrī prāṅmukho vāpy udaṅmukhaḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 2.3 upaviśyāsane mantrī prāṅmukho vāpy udaṅmukhaḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 2.3 upaviśyāsane mantrī prāṅmukho vāpy udaṅmukhaḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 3.2 śrotre caiva tathā netre nāsāyāṃ ca tato mukhe //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 4.2 nāsikāyāṃ mukhe caiva samīraṃ bahuyatnataḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 4.2 vāruṇaṃ mukhavṛttaṃ ca vāyuṃ lalāṭasaṃyutam //
ToḍalT, Saptamaḥ paṭalaḥ, 33.2 māyāvatī mukhavṛtte kaṇṭhe cāṣṭapurī tathā //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 21.2 ataḥ sā kuṇḍalī devī mukhenācchādya saṃsthitā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 1.0 rasatrayaṃ gurumukhoditadṛśā manāg īṣat prakāśyate //
VNSūtraV zu VNSūtra, 13.1, 1.0 akathanakathābalaṃ gurumukhopadiṣṭasaṃpradāyakrameṇa manāg iha carcyate //
VNSūtraV zu VNSūtra, 13.1, 11.0 ity etac catuṣṭayasvabhāvasya ādyavarṇasya kathanaṃ pāramparyamukhayuktiviśeṣaḥ //
Ānandakanda
ĀK, 1, 4, 88.2 mukhaṃ bhavati sūtasya cāraṇārhaṃ varānane //
ĀK, 1, 4, 93.2 kuryādevaṃ hi sūtasya mukhaṃ bhavati śobhanam //
ĀK, 1, 5, 11.2 vajramūṣāmukhe caiva tanmadhye sthāpayed rasam //
ĀK, 1, 7, 93.2 atyuttamaṃ bahumukhaṃ catuḥpañcāsyamuttamam //
ĀK, 1, 7, 94.1 madhyamaṃ syāddvitrimukhaṃ nīcamekamukhaṃ bhavet /
ĀK, 1, 7, 94.1 madhyamaṃ syāddvitrimukhaṃ nīcamekamukhaṃ bhavet /
ĀK, 1, 7, 145.1 arundhatīmukhair divyamunidāraiśca saṃyutā /
ĀK, 1, 10, 80.1 mukhasthā siddhidā divyā pūrvavat krāmaṇaṃ pibet /
ĀK, 1, 10, 88.2 mukhasthā siddhidā divyā pūrvoktaṃ krāmaṇaṃ pibet //
ĀK, 1, 10, 93.1 mukhasthitā siddhakarī krāmaṇaṃ pūrvavatpriye /
ĀK, 1, 10, 97.2 mukhasthā siddhidā hyeṣā pūrvavat krāmaṇaṃ priye //
ĀK, 1, 10, 102.1 dhārayenmukhamadhye tat pūrvavat krāmaṇaṃ pibet /
ĀK, 1, 10, 109.1 mukhasthitā dvādaśābdaṃ sarvarogavināśanī /
ĀK, 1, 10, 112.1 dvādaśābdaṃ mukhāntasthā jarāmayavināśinī /
ĀK, 1, 10, 113.1 hemabījayutā sūtaghuṭikā mukhamadhyagā /
ĀK, 1, 10, 116.2 dvādaśābdaṃ mukhāntā koṭyāyuṣyavivardhinī //
ĀK, 1, 10, 118.1 mukhasthā dvādaśābdāntād daśakoṭyabdajīvadā /
ĀK, 1, 10, 119.2 mukhasthā dvādaśābdāntaṃ sarvalokagatipradā //
ĀK, 1, 10, 121.2 ghuṭikā rasasaṃkhyābdaṃ mukhasthā sarvasiddhidā //
ĀK, 1, 10, 124.2 mukhasthā dvādaśābdāntaṃ viṣṇvāyuṣyapradā nṛṇām //
ĀK, 1, 10, 127.1 sapāradā mukhāntaḥsthā dvādaśābdaṃ varānane /
ĀK, 1, 10, 130.2 ghuṭikā bhānusaṃkhyābdaṃ mukhasthā siddhidā nṛṇām //
ĀK, 1, 11, 14.1 caturmukhamayaṃ koṣṭhaṃ tasyopari kaṭāhakam /
ĀK, 1, 12, 139.1 udaṅmukhaṃ viśettatra tricāpāntaramādarāt /
ĀK, 1, 12, 147.1 tatsecayetsaptadhaute tadgolaṃ nikṣipenmukhe /
ĀK, 1, 12, 194.2 tanmukhāgre'sti kuṇḍaṃ vitastimātrātinīlakam //
ĀK, 1, 12, 201.16 oṃ huṃ sarvatomukhinyai namaḥ mukhe /
ĀK, 1, 14, 6.1 mandarabhramaṇaśrāntanāgarājamukhāt tataḥ /
ĀK, 1, 14, 10.1 ahaṃ smitamukhaṃ kṛtvā kālakūṭaṃ tadāpibam /
ĀK, 1, 15, 11.2 pītamātre kṣaṇaṃ mūrcchā jāyate siñcayenmukham //
ĀK, 1, 15, 122.2 apānato dehagatā mukhanāsākṣikarṇataḥ //
ĀK, 1, 15, 140.1 tayor hṛṣṭamukhāmbhojagalitāmṛtabindavaḥ /
ĀK, 1, 15, 271.1 abhīṣṭadevatāṃ dhyātvā tataścodaṅmukhaḥ priye /
ĀK, 1, 15, 316.1 tataḥ smitamukho bhūtvā śaṅkaro lokaśaṃkaraḥ /
ĀK, 1, 15, 349.1 udaṅmukhaḥ prāṅmukho vā dhyātvā ca gurupādukām /
ĀK, 1, 15, 349.1 udaṅmukhaḥ prāṅmukho vā dhyātvā ca gurupādukām /
ĀK, 1, 15, 352.1 nirodhayettanmukhāni kauśikena prayatnataḥ /
ĀK, 1, 15, 418.2 supuṣpavāsitāḥ kṛtvā satāmbūlaṃ mukhe kṣipet //
ĀK, 1, 15, 419.1 prasekamukhavairasyamalapūtiharī śuciḥ /
ĀK, 1, 15, 481.1 vākpaṭutvaṃ mukhollāso bhavedvyāyāmapeśalaḥ /
ĀK, 1, 15, 624.2 koṣṇena vāriṇā piṣṭvā prāṅmukhodaṅmukhaḥ pibet //
ĀK, 1, 15, 624.2 koṣṇena vāriṇā piṣṭvā prāṅmukhodaṅmukhaḥ pibet //
ĀK, 1, 16, 6.2 vituṣāṇi ca bījāni kuryāt tanmukhagharṣaṇam //
ĀK, 1, 16, 7.2 ekaikaśaścordhvamukhaṃ ropayedbhujagākṛti //
ĀK, 1, 16, 8.2 tatpātraṃ kāṃsyapātre ca sthāpayet tadadhomukham //
ĀK, 1, 16, 93.2 avāṅmukhaṃ viniṣṭhāpya prātastaṃ bhṛṅgarāḍrasaiḥ //
ĀK, 1, 16, 95.1 garalaṃ kṛṣṇajīraṃ ca piṣṭvā ruddhvā ca tanmukham /
ĀK, 1, 19, 100.2 ā karṇapūrṇanayanavirājitamukhendubhiḥ //
ĀK, 1, 19, 103.2 saṃkrīḍeta karonmuktavārisiktāṅganāmukhaḥ //
ĀK, 1, 19, 104.1 drutiśṛṅgamukhotsṛṣṭavārisecitavigrahaḥ /
ĀK, 1, 20, 13.1 śrutvā stutiṃ smitamukho bhairavaḥ parayā mudā /
ĀK, 1, 20, 75.1 brahmadvāramukhaṃ sā tu svamukhena pidhāya ca /
ĀK, 1, 20, 75.1 brahmadvāramukhaṃ sā tu svamukhena pidhāya ca /
ĀK, 1, 20, 78.2 dṛḍhaṃ gudamukhaṃ gāḍham ākuñcyāpānarandhrakam //
ĀK, 1, 21, 75.1 tadbhittibāhye devendramukhā dikpatayaḥ kramāt /
ĀK, 1, 23, 71.1 rasaṃ kṣiptvā mukhaṃ ruddhvā tanmajjakalkataḥ sudhīḥ /
ĀK, 1, 23, 152.1 tāṃ piṣṭiṃ nikṣipettattanmajjayā rodhayenmukham /
ĀK, 1, 23, 177.2 nikṣipettanmukhaṃ samyagrodhayenmandavahninā //
ĀK, 1, 23, 205.2 pūrayitvā rasairmūṣāṃ nirundhyāt tanmukhaṃ dṛḍham //
ĀK, 1, 23, 476.1 taṃ mukhe dhārayenmāsaṃ vajrakāyo bhavettataḥ /
ĀK, 1, 23, 492.2 taṃ mukhe kṣaṇikaṃ jātaṃ karṇadeśe tu vāsaram //
ĀK, 1, 23, 515.1 ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti tat /
ĀK, 1, 23, 530.2 dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet //
ĀK, 1, 23, 531.2 dhāryamāṇā mukhe saivamayutāyuṣyadā bhavet //
ĀK, 1, 23, 542.1 trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /
ĀK, 1, 23, 570.1 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakarakalpavāsaraiḥ /
ĀK, 1, 23, 580.2 dhamanātpatate sattvaṃ mukhasthaṃ dhārayennaraḥ //
ĀK, 1, 23, 585.1 baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet /
ĀK, 1, 23, 737.2 bhṛṅgapatraṃ nṛkeśaṃ ca mukhaṃ kāntasya ṭaṅkaṇam //
ĀK, 1, 24, 32.2 baddhaṃ rasaṃ mukhe kṣiptvā bhūmicchidrāṇi paśyati //
ĀK, 1, 24, 158.2 mukhaṃ tasya dṛḍhaṃ baddhvā loṇamṛttikayā budhaḥ //
ĀK, 1, 25, 94.2 catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //
ĀK, 1, 25, 110.2 mukhasthite rase nālyā lohasya dhamanātkhalu //
ĀK, 1, 26, 3.1 khalvayantraṃ dvidhā proktaṃ rasādimukhamardane /
ĀK, 1, 26, 84.2 sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham //
ĀK, 1, 26, 92.1 aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam /
ĀK, 1, 26, 100.2 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //
ĀK, 1, 26, 103.2 mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham //
ĀK, 1, 26, 109.2 mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet //
ĀK, 1, 26, 115.1 nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset /
ĀK, 1, 26, 115.2 mayūrākāranālaṃ hi rasamūṣāmukhe nyaset //
ĀK, 1, 26, 116.1 mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ /
ĀK, 1, 26, 129.2 antaḥkṛtarasālepatāmrapātramukhasya ca //
ĀK, 1, 26, 142.2 tanmukhe nikṣipetkeśānvinyasettadadhomukham //
ĀK, 1, 26, 150.2 mūṣāmukhaviniṣkrāntā varam ekāpi kākinī //
ĀK, 2, 1, 14.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
ĀK, 2, 1, 23.1 kṣiptvā tasya mukhaṃ baddhvā svacchavastreṇa buddhimān /
ĀK, 2, 1, 68.2 śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham //
ĀK, 2, 1, 85.1 śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham /
ĀK, 2, 8, 103.1 uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham /
ĀK, 2, 8, 128.2 vajraṃ tittirimāṃsena veṣṭitaṃ nikṣipenmukhe //
ĀK, 2, 8, 129.1 atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet /
Āryāsaptaśatī
Āsapt, 1, 6.2 gaurīmukhārpitamanā vijayāhasitaḥ śivo jayati //
Āsapt, 1, 7.1 pratibimbitagaurīmukhavilokanotkampaśithilakaragalitaḥ /
Āsapt, 1, 11.2 dinamukhanabha iva kaustubhavibhākaro yad vibhūṣayati //
Āsapt, 2, 13.1 anyamukhe durvādo yaḥ priyavadane sa eva parihāsaḥ /
Āsapt, 2, 28.1 aśrauṣīr aparādhān mama tathyaṃ kathaya manmukhaṃ vīkṣya /
Āsapt, 2, 65.2 unnatapūrvādrimukhaḥ kūrmaḥ sandhyāsram udvamati //
Āsapt, 2, 81.2 magnāpi pariṇayāpadi jāramukhaṃ vīkṣya hasitaiva //
Āsapt, 2, 172.1 kajjalatilakakalaṅkitamukhacandre galitasalilakaṇakeśi /
Āsapt, 2, 198.2 mukhabandhamātrasindhura labodara kiṃ madaṃ vahasi //
Āsapt, 2, 236.2 tasyāḥ smarāmi jalakaṇalulitāñjanam alasadṛṣṭi mukham //
Āsapt, 2, 237.1 jāgaritvā puruṣaṃ paraṃ vane sarvato mukhaṃ harasi /
Āsapt, 2, 256.1 tṛṇamukham iva na khalu tvāṃ tyajanty amī hariṇa vairiṇaḥ śabarāḥ /
Āsapt, 2, 264.2 kiṃ kurmaḥ so 'pi sakhe sthito mukhaṃ mudrayitvaiva //
Āsapt, 2, 275.1 dṛṣṭyaiva virahakātaratārakayā priyamukhe samarpitayā /
Āsapt, 2, 282.1 dayitaprārthitadurlabhamukhamadirāsārasekasukumāraḥ /
Āsapt, 2, 291.1 dīrghagavākṣamukhāntarnipātinas taraṇiraśmayaḥ śoṇāḥ /
Āsapt, 2, 292.1 daratarale'kṣaṇi vakṣasi daronnate tava mukhe ca darahasite /
Āsapt, 2, 342.1 pratibimbasambhṛtānanam ādarśaṃ sumukha mama sakhīhastāt /
Āsapt, 2, 349.2 mukhalagnayāpi yo 'yaṃ na lajjate dagdhakālikayā //
Āsapt, 2, 357.1 puṃsāṃ darśaya sundari mukhendum īṣat trpām apākṛtya /
Āsapt, 2, 387.2 cumbati mṛtasya vadanaṃ bhūtamukholkekṣitaṃ bālā //
Āsapt, 2, 397.2 tajjāyayā janānāṃ mukham īkṣitam āvṛtasmitayā //
Āsapt, 2, 419.2 tanmukham ajātatṛptis tathā tathā vallabhaḥ pibati //
Āsapt, 2, 420.2 arthaḥ satām iva hato mukhavailakṣyeṇa māno 'yam //
Āsapt, 2, 446.2 kṛtamukhabhaṅgāpi rasaṃ dadāsi mama sarid ivāmbhodheḥ //
Āsapt, 2, 460.1 yat khalu khalamukhahutavahavinihitam api śuddhim eva parameti /
Āsapt, 2, 488.2 pathike tasminn añcalapihitamukho roditīva sakhi //
Āsapt, 2, 490.1 liptaṃ na mukhaṃ nāṅgaṃ na pakṣatī na caraṇāḥ parāgeṇa /
Āsapt, 2, 502.2 harmyaharimukham iva tvām ubhayoḥ sādhāraṇaṃ vedmi //
Āsapt, 2, 538.1 vakṣaḥsthalasupte mama mukham upadhātuṃ na maulim ālabhase /
Āsapt, 2, 549.2 kṛntati dayitāhṛdayaṃ śokaḥ smaraviśikhatīkṣṇamukhaḥ //
Āsapt, 2, 575.2 jānūpanihitahastanyastamukhaṃ dakṣiṇaprakṛteḥ //
Āsapt, 2, 583.1 satatam aruṇitamukhe sakhi nigirantī garalam iva girāṃ gumpham /
Āsapt, 2, 593.2 khala iva durlakṣyas tava vinatamukhasyopari sthitaḥ kopaḥ //
Āsapt, 2, 607.1 sakhi na khalu nimalānāṃ vidadhaty abhidhānam api mukhe malināḥ /
Āsapt, 2, 613.1 sucirāyāte gṛhiṇī niśi bhuktā dinamukhe vidagdheyam /
Āsapt, 2, 626.1 sā sarvathaiva raktā rāgaṃ guñjeva na tu mukhe vahati /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 4, 1.0 mukhāni kāraṇāni yathā rajasvalāgamanamalakṣmīmukhānām iti //
ĀVDīp zu Ca, Sū., 20, 4, 1.0 mukhāni kāraṇāni yathā rajasvalāgamanamalakṣmīmukhānām iti //
ĀVDīp zu Ca, Sū., 20, 26.1, 4.0 vikārāśca mukhaṃ ca vikāramukhaṃ tatra vikārāḥ punaḥ ityādinā vikārāḥ mukhāni ityādinā mukham //
ĀVDīp zu Ca, Sū., 20, 26.1, 4.0 vikārāśca mukhaṃ ca vikāramukhaṃ tatra vikārāḥ punaḥ ityādinā vikārāḥ mukhāni ityādinā mukham //
ĀVDīp zu Ca, Sū., 20, 26.1, 4.0 vikārāśca mukhaṃ ca vikāramukhaṃ tatra vikārāḥ punaḥ ityādinā vikārāḥ mukhāni ityādinā mukham //
ĀVDīp zu Ca, Sū., 20, 26.1, 4.0 vikārāśca mukhaṃ ca vikāramukhaṃ tatra vikārāḥ punaḥ ityādinā vikārāḥ mukhāni ityādinā mukham //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 2.0 rasādīnāṃ yathāsvanāma srotomukhaṃ cāyanaṃ ca //
ĀVDīp zu Ca, Sū., 28, 5.5, 3.0 kiṃvā ayanasya gamanasya mukhāni mārgāṇi tena ayanamukhāni gatimārgāṇītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 3.0 kiṃvā ayanasya gamanasya mukhāni mārgāṇi tena ayanamukhāni gatimārgāṇītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 11.1, 1.0 aśraddhāyāṃ mukhapraviṣṭasyāhārasyābhyavaharaṇaṃ bhavatyeva paraṃ tv anicchā arucau tu mukhapraviṣṭaṃ nābhyavaharatīti bhedaḥ //
ĀVDīp zu Ca, Sū., 28, 11.1, 1.0 aśraddhāyāṃ mukhapraviṣṭasyāhārasyābhyavaharaṇaṃ bhavatyeva paraṃ tv anicchā arucau tu mukhapraviṣṭaṃ nābhyavaharatīti bhedaḥ //
ĀVDīp zu Ca, Sū., 28, 33.2, 4.0 srotomukhaviśodhanāditi avarodhakāpagamāt //
ĀVDīp zu Ca, Cik., 1, 61.2, 10.0 dharaṇīdharasāra iti uṣṭramukhavat tena dharaṇīdharāḥ parvatās teṣāṃ sāro lauhaṃ tadvatsāra ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 3.0 mukhadāhaparihārārthaṃ sarpiṣāntar mukham abhyajyeti //
ĀVDīp zu Ca, Cik., 2, 13.6, 3.0 mukhadāhaparihārārthaṃ sarpiṣāntar mukham abhyajyeti //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 10.2, 1.0 sarvatṛṣṇānāmupadravān āha mukhaśoṣetyādi //
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 38.2 tato bhayād indramukhāśca devāḥ kṣīrodadhau yatra haristu śete //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 21.1, 3.0 antarmukhaparāmarśacamatkārarasātmanā //
ŚSūtraV zu ŚSūtra, 3, 38.1, 14.0 antarmukhasvarūpāyām avasthāyāṃ na kevalam //
ŚSūtraV zu ŚSūtra, 3, 39.1, 2.0 antarmukhasvarūpāyāṃ yathā cittasthitau tathā //
ŚSūtraV zu ŚSūtra, 3, 39.1, 4.0 kuryād bahirmukhatve 'pi dehākṣaviṣayātmani //
ŚSūtraV zu ŚSūtra, 3, 43.1, 20.0 ity upāyopasaṃhāramukhenāha maheśvaraḥ //
Śukasaptati
Śusa, 2, 1.1 sā tathaiva samaṃ tābhirdvitīyo 'hni niśāmukhe /
Śusa, 6, 9.2 kṣutkṣāmasya karaṇḍapiṇḍitatanormlānendriyasya kṣudhā kṛtvākhurvivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
Śusa, 6, 12.1 sā ca patimukhāt śrutvā sakhīpurī jagāda /
Śusa, 9, 4.10 mantriṇo dvijasutāyāśca mukhamavalokya kimidamityavādīt /
Śusa, 13, 2.9 uttaram tataḥ sā hastau pādau mukhaṃ ca dhūlidhūsaraṃ vidhāya sadrammā dhūliṃ gṛhītvā gṛhamāgatā /
Śusa, 23, 17.1 prācīmukhe vibhātīndurudayādriśiraḥsthitaḥ /
Śusa, 23, 18.1 udayācalam ārūḍho bhāti candro niśāmukhe /
Śusa, 23, 19.1 evaṃvidhe niśāmukhe sa vaṇik vikrīḍitayā tayā sārdhaṃ krīḍitaḥ /
Śusa, 23, 30.3 so 'pi svayaṃ lajjan gṛhamantrimukhena niveditavān /
Śusa, 24, 2.8 uttaraṃ sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate /
Śyainikaśāstra
Śyainikaśāstra, 2, 11.2 taccāramukhataḥ sarvaṃ śrotavyaṃ svadhiyā punaḥ /
Śyainikaśāstra, 4, 7.1 yathā na mukhamīkṣeta yathā vā pratiśīrṣakaiḥ /
Śyainikaśāstra, 4, 22.2 kāryo mukhe śilākṣepastathā hastādidaṃśane //
Śyainikaśāstra, 5, 66.1 mukhapāke nṛmūtreṇa miśraṃ māṃsaṃ praśasyate /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 32.2 dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //
ŚdhSaṃh, 2, 12, 21.1 mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt /
ŚdhSaṃh, 2, 12, 23.2 ahorātratrayeṇa syādrase dhātucaraṃ mukham //
ŚdhSaṃh, 2, 12, 24.2 lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā //
ŚdhSaṃh, 2, 12, 46.2 aṅgulyardhapramāṇena tato ruddhvā ca tanmukham //
ŚdhSaṃh, 2, 12, 47.0 pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe //
ŚdhSaṃh, 2, 12, 101.2 mudrayettena kalkena varāṭānāṃ mukhāni ca //
ŚdhSaṃh, 2, 12, 124.2 yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam //
ŚdhSaṃh, 2, 12, 150.2 piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet //
ŚdhSaṃh, 2, 12, 158.2 siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 27.0 bhāṇḍamukhe ca kārayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 10.2 mukhe tiryak kṛte daṇḍe yaddravyaṃ sūtralambitam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 13.0 saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣveteṣvanuśastravidhānam uktam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 24.3 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 52.3 kṣārā mukhakarāḥ sarve sarve hyamlāḥ prabodhakāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.3 tiryaṅmukhaṃ dvayoḥ kuryāt tanmukhaṃ rodhayet sudhīḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.3 tiryaṅmukhaṃ dvayoḥ kuryāt tanmukhaṃ rodhayet sudhīḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 9.2 kṣīreṇa bhāṇḍamāpūrya vastreṇāveṣṭya tanmukham /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 9.3 vastramadhye kṣipedgandhaṃ mukhaṃ yatnāt pidhāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 1.0 atha rasamukhakaraṇamāha kālakūṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 3.0 raso yadā bhavati tadā tasya tvarā śīghraṃ dhātuhṛt suvarṇādidhātugrahaṇasamarthaṃ mukhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 2.0 athaśabdo'tra mukhakaraṇānantaryaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 8.2 mukhe pāṣāṇakhaṭikāṃ dattvā mudrāṃ pradāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 4.0 tadgolaṃ saṃdhayed iti taddravyagolakaṃ mūṣāsampuṭe melayitvā tanmukhaṃ saṃmudrya vālukāyantre saṃpācya siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 13.0 vāṃśī tvakkṣīrī vaṃśarocanā iti prasiddhā agaru prasiddham keśaraṃ nāgakeśaraṃ mustaṃ prasiddham mṛgamadaḥ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ etatsakalaṃ śāṇamitaṃ ṭaṅkapramāṇaṃ bhakṣaṇārthaṃ rātrau niśāmukhe //
Abhinavacintāmaṇi
ACint, 1, 108.2 vastikaṇṭhatridoṣaghnaṃ mukhamastakaśodhanam //
Bhāvaprakāśa
BhPr, 6, 2, 106.2 susvaratvakarī rucyā hṛtkaṇṭhamukhaśodhinī //
BhPr, 6, Karpūrādivarga, 51.2 jvarasvedagrahālakṣmīmukharogakaphānilān //
BhPr, 6, Karpūrādivarga, 55.1 nihanti mukhavairasyaṃ maladaurgandhyakṛṣṇatāḥ /
BhPr, 6, Karpūrādivarga, 67.2 surabhiḥ śukralā varṇyā mukhaśoṣatṛṣāpahā //
BhPr, 6, Karpūrādivarga, 73.1 taddvayaṃ rocanaṃ rūkṣaṃ tīkṣṇoṣṇaṃ mukhagandhahṛt /
BhPr, 6, Karpūrādivarga, 82.2 alakṣmīmukhadaurgandhyahṛt pākarasayoḥ kaṭu //
BhPr, 7, 3, 26.1 puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe /
BhPr, 7, 3, 37.1 sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca /
BhPr, 7, 3, 38.1 adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /
BhPr, 7, 3, 42.0 yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe //
BhPr, 7, 3, 63.2 dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //
BhPr, 7, 3, 185.1 tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām /
BhPr, 7, 3, 185.2 savastrakuṭṭitamṛdā mudrayedanayormukham //
BhPr, 7, 3, 224.1 ā kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe /
Caurapañcaśikā
CauP, 1, 32.1 adyāpi me niśi divāṭṝhṛdayaṃ dunoti pūrṇendusundaramukhaṃ mama vallabhāyāḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 13.1, 3.0 etad uktaṃ bhavati kāpiśāyanasya anuprāśanamātreṇātisaṃkucitatvaṃ prāptasya yoṣāyāḥ varāṅgasya atidṛḍhatamasyāpy udañjeḥ varāṅgamukhavidīrṇane sāmarthyābhāvāt parābhavaṃ prāpta evety arthaḥ //
KādSvīSComm zu KādSvīS, 32.1, 3.0 anena vākyena śravaṇādivyavasāyarahite 'pi jane niṣprayāsenaiva tridaśānāṃ gīḥ svamukhāt prādurbhūyata ity arthaḥ //
Dhanurveda
DhanV, 1, 59.2 mukhena cāpi kaṇṭhena vedham aṅgulisaṃmitam //
DhanV, 1, 80.1 aṅguṣṭhāgre tu tarjanyā mukhaṃ yatra niveśitam /
DhanV, 1, 125.2 gopucchamukhabāṇena siṃhakarṇena muṣṭinā //
DhanV, 1, 157.2 svayaṃ prāptaśaraṃ pṛṣṭhe ūrdhvapucchamukhena hi //
DhanV, 1, 181.1 puṣyārkotpāṭite mūle pūgena mukhasaṃsthite /
DhanV, 1, 182.1 gāmbhāryā uttaraṃ mūlaṃ mukhasya saṃmukhāgatam /
DhanV, 1, 213.1 dhanuḥsaṃhatiśuddhātmā rājāno mukhadurbalāḥ /
Gheraṇḍasaṃhitā
GherS, 1, 51.2 mukhān nirgamayet paścāt procyate netikarmakam //
GherS, 2, 16.2 sthirakāyaṃ samāsādya gomukhaṃ gomukhākṛti //
GherS, 3, 37.1 siddhāsanaṃ samāsādya karṇākṣināsikāmukham /
GherS, 3, 62.1 mukhaṃ saṃmudritaṃ kṛtvā jihvāmūlaṃ pracālayet /
GherS, 3, 88.2 mukhān nirgamayet paścāt punar vaktreṇa cāharet //
GherS, 5, 33.2 sthūlāsane samāsīnaḥ prāṅmukho vāpyudaṅmukhaḥ /
GherS, 5, 33.2 sthūlāsane samāsīnaḥ prāṅmukho vāpyudaṅmukhaḥ /
GherS, 5, 49.1 sukhāsane copaviśya prāṅmukho vāpy udaṅmukhaḥ /
GherS, 5, 49.1 sukhāsane copaviśya prāṅmukho vāpy udaṅmukhaḥ /
GherS, 5, 70.1 nāsābhyāṃ vāyum ākṛṣya mukhamadhye ca dhārayet /
GherS, 5, 71.1 mukhaṃ praphullaṃ saṃrakṣya kuryāj jālaṃdharaṃ tataḥ /
GherS, 5, 83.1 mukhe ca kumbhakaṃ kṛtvā bhruvor antargataṃ manaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 22.2 brahmā caturmukhaḥ pūrvaṃ sṛṣṭyarthaṃ tapa āsthitaḥ //
GokPurS, 1, 67.2 niragāt pādacāreṇa laṅkāṃ dakṣiṇadiṅmukhaḥ //
GokPurS, 2, 14.1 atha vāyumukhāt sarvaṃ vṛttaṃ śrutvā maheśvaraḥ /
GokPurS, 3, 6.2 tāvat tasya mukhād bhraṣṭo durmukho bilam āviśat //
GokPurS, 4, 25.2 mahābalasya nikaṭe devī prāṅmukhataḥ sthitā //
GokPurS, 4, 39.1 mukhamātram abhūt tasya kamanīyaṃ narākṛti /
GokPurS, 4, 48.1 tatpuṇyajalasaṃsparśān mukham asya narākṛti /
GokPurS, 6, 68.1 tasmān mukhād babhūvāśu śuddhavarṇā sarasvatī /
GokPurS, 7, 32.1 suptaṃ dvāḥsthamukhāc chrutvā dadau śāpaṃ nṛpāya saḥ /
GokPurS, 8, 47.2 tato 'gastyamukhācchrutvā rāvaṇaṃ brahmavaṃśajam //
GokPurS, 10, 5.1 dhāvann ūrdhvamukho brahmā madhye dṛṣṭvā tu ketakīṃ /
GokPurS, 10, 85.1 tapase kṛtasaṅkalpā āste sā dakṣiṇāmukhā /
Gorakṣaśataka
GorŚ, 1, 46.2 brahmadvāramukhaṃ nityaṃ mukhenācchādya tiṣṭhati //
GorŚ, 1, 46.2 brahmadvāramukhaṃ nityaṃ mukhenācchādya tiṣṭhati //
GorŚ, 1, 47.2 mukhenācchādya tad dvāraṃ prasuptā parameśvarī //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 4.0 etairmarditaḥ sūtaḥ chinnapakṣaḥ jāyate mukhaṃ dhātugrasanaśīlam ato dhātūn tvarayā grasate //
ŚGDīp zu ŚdhSaṃh, 2, 12, 23.2, 1.0 anyadapi mukhakaraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 24.2, 2.0 bindulīkīṭaiḥ kīṭaviśeṣaiḥ lavaṇaṃ saindhavam amlairnimbukādyaiḥ dhātughasmaraṃ dhātubhakṣakaṃ mukhaṃ jāyate //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 153.1, 3.0 chāgīkṣīreṇa ṭaṅkaṇaṃ piṣṭvā mukhaṃ rundhayet //
Haribhaktivilāsa
HBhVil, 1, 135.2 aṣṭākṣarasvarūpeṇa mukheṣu parivartate //
HBhVil, 1, 173.2 tayor aikyasamudbhūtir mukhaveṣṭanavarṇakaḥ //
HBhVil, 2, 80.2 pidadhyāt tanmukhaṃ śakravallīcūtādipallavaiḥ //
HBhVil, 2, 97.3 kaumāratejāś ca tathā viśvadevamukhāhvayau //
HBhVil, 2, 120.2 vidhivat kumbham uddhṛtya tanmukhasthān suradrumān /
HBhVil, 3, 23.2 sthiracaravṛjinaghnaḥ susmita śrīmukhena vrajapuravanitānāṃ vardhayan kāmadevam //
HBhVil, 3, 98.2 āsīta prāṅmukho bhūtvā śuddhasthāne śubhāsane //
HBhVil, 3, 99.3 āsane prāṅmukho bhūtvā vihite copaviśya vai //
HBhVil, 3, 144.1 śrīhastāṅghrimukhāmbhojakṣālanāya ca tadgṛhe /
HBhVil, 3, 145.2 salilaṃ ca punar dadyād vāso 'pi mukhamārjanam //
HBhVil, 3, 161.1 udaṅmukho divotsargaṃ viparītamukho niśi /
HBhVil, 3, 161.1 udaṅmukho divotsargaṃ viparītamukho niśi /
HBhVil, 3, 163.2 nidhāya dakṣiṇe karṇe brahmasūtram udaṅmukhaḥ /
HBhVil, 3, 165.1 nadīṃ jyotīṃṣi vīkṣitvā na vāyvagnimukho 'pi vā /
HBhVil, 3, 167.2 viṇmūtre visṛjen maunī niśāyāṃ dakṣiṇāmukhaḥ //
HBhVil, 3, 170.1 yathāsukhamukho rātrau divā chāyāndhakārayoḥ /
HBhVil, 3, 187.3 saṃvṛttāṅguṣṭhamūlena dviḥ pramṛjyāt tato mukham //
HBhVil, 3, 205.1 vāsudevaṃ mukhe saṅkarṣaṇaṃ pradyumnam ity ubhau /
HBhVil, 3, 210.2 atho mukhaviśuddhyarthaṃ gṛhṇīyād dantadhāvanam /
HBhVil, 3, 222.2 mukhe paryuṣite yasmād bhaved aśucibhāg naraḥ /
HBhVil, 3, 233.2 na dakṣiṇāmukho nordhvaṃ kuryāt keśaprasādhanam /
HBhVil, 3, 309.2 prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanam ācaret //
HBhVil, 3, 310.3 sāvitrīṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ //
HBhVil, 4, 110.1 divyacandanaliptāṅgaṃ cārahāsamukhāmbujam /
HBhVil, 5, 18.1 tatra kṛṣṇārcakaḥ prāyo divase prāṅmukho bhavet /
HBhVil, 5, 18.2 udaṅmukho rajanyāṃ tu sthiramūrtiś ca sammukhaḥ //
HBhVil, 5, 77.3 śrīviṣṇuḥ kumbhake jñeyo dhyānasthānaṃ guror mukhāt //
HBhVil, 5, 89.2 pañcāśallipibhir vibhaktamukhadoḥpanmadhyavakṣaḥsthalīṃ bhāvanmaulinibaddhacandraśakalām āpīnatuṅgastanīm /
HBhVil, 5, 91.2 lalāṭamukhabimbākṣiśrutighrāṇeṣu gaṇḍayoḥ /
HBhVil, 5, 119.2 mukhe hṛdi ca guhye ca pādayoś ca yathākramam //
HBhVil, 5, 123.2 yakāreṇa mukhe saṅkarṣaṇaṃ nyaset pumanvitam //
HBhVil, 5, 170.13 vikāsisumanorasāsvādanamañjulaiḥ saṃcaracchilīmukhamukhodgatair mukharitāntaraṃ jhaṅkṛtaiḥ /
HBhVil, 5, 185.1 gobhir mukhāmbujavilīnavilocanābhir ūdhobharaskhalitamantharamandagābhiḥ /
HBhVil, 5, 197.1 skhalitalalitapādāmbhojamandābhidhānakvaṇitamaṇitulākoṭyākulāśāmukhānām /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
HBhVil, 5, 211.1 veṇuṃ gṛhītvā hastābhyāṃ mukhe saṃyojya saṃsthitam /
HBhVil, 5, 239.1 tato mukhe'rcayed veṇuṃ vanamālāṃ ca vakṣasi /
HBhVil, 5, 241.2 dhūpaṃ dīpaṃ ca naivedyaṃ mukhavāsādi cārpayet //
HBhVil, 5, 319.2 ūrdhvaṃ mukhaṃ vijānīyāt dvāre ca harirūpiṇam //
HBhVil, 5, 326.2 yasya dīrghaṃ mukhaṃ pūrvakathitair lakṣaṇair yutam /
HBhVil, 5, 336.2 aśvākṛti mukhaṃ yasya sākṣamālaṃ śiras tathā /
HBhVil, 5, 344.2 uparyadhaś ca cakre dve nātidīrghaṃ mukhe bilam /
Haṃsadūta
Haṃsadūta, 1, 1.2 tamālaśyāmāṅgo darahasitalīlāñchitamukhaḥ parānandābhogaḥ sphuratu hṛdi me kopipuruṣaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 23.1 dakṣiṇe 'pi tathā savyaṃ gomukhaṃ gomukhākṛtiḥ /
HYP, Dvitīya upadeśaḥ, 30.1 mukhān nirgamayec caiṣā netiḥ siddhair nigadyate /
HYP, Dvitīya upadeśaḥ, 51.2 mukhaṃ saṃyamya nāḍībhyām ākṛṣya pavanaṃ śanaiḥ /
HYP, Dvitīya upadeśaḥ, 60.2 mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet //
HYP, Dvitīya upadeśaḥ, 66.2 brahmanāḍīmukhe saṃsthakaphādyargalanāśanam //
HYP, Tṛtīya upadeshaḥ, 5.2 brahmadvāramukhe suptāṃ mudrābhyāsaṃ samācaret //
HYP, Tṛtīya upadeshaḥ, 52.1 yat prāleyaṃ prahitasuṣiraṃ merumūrdhāntarasthaṃ tasmiṃs tattvaṃ pravadati sudhīs tanmukhaṃ nimnagānām /
HYP, Tṛtīya upadeshaḥ, 78.1 tatrāsti karaṇaṃ divyaṃ sūryasya mukhavañcanam /
HYP, Tṛtīya upadeshaḥ, 106.2 mukhenācchādya tad vāraṃ prasuptā parameśvarī //
HYP, Tṛtīya upadeshaḥ, 118.1 tena kuṇḍalinī tasyāḥ suṣumṇāyā mukhaṃ dhruvam /
HYP, Caturthopadeśaḥ, 46.2 pūrayed atulāṃ divyāṃ suṣumṇāṃ paścime mukhe //
HYP, Caturthopadeśaḥ, 68.1 śravaṇapuṭanayanayugalaghrāṇamukhānāṃ nirodhanaṃ kāryam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 76.1 kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 18, 3.0 mukham ādir yeṣāṃ gātrāṇāṃ tāni mukhādīni //
KauśSDār, 5, 8, 18, 3.0 mukham ādir yeṣāṃ gātrāṇāṃ tāni mukhādīni //
KauśSDār, 5, 8, 19, 1.0 mukhaṃ prakṣālayati mukhādīnīti vacanāt //
KauśSDār, 5, 8, 19, 1.0 mukhaṃ prakṣālayati mukhādīnīti vacanāt //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 1-3, 1.0 pākatantram ājyabhāgāntaṃ kṛtvā purastād agneḥ pratīcīṃ gāṃ dhārayitvā paścād agneḥ prāṅmukha upaviśya kartā śāntyudakaṃ karoti //
KauśSKeśava, 5, 8, 15, 1.0 tataḥ samidhādhvaryur vaśāmukhaṃ nirodhayati nirucchvāsaṃ karoti mārayati prajānantaḥ ityṛcā //
KauśSKeśava, 5, 8, 18, 1.0 tataḥ paśormukhādīni gātrāṇi prakṣālayati //
KauśSKeśava, 5, 8, 19-27, 1.0 mukhaṃ śundhasva devayajyāyā iti mantraṃ kartā brūyāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 78.0 etāvad vai mukham //
KaṭhĀ, 2, 1, 79.0 mukhaṃ devānām agniḥ //
KaṭhĀ, 2, 1, 80.0 mukhena saṃmita upariṣṭātpātro bhavati devatānāṃ tṛptyai //
KaṭhĀ, 3, 4, 64.0 asṛṅmukho vi gā iveti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 185.0 sucakṣā aham akṣibhyāṃ suvarcā mukhena suśrut karṇābhyāṃ bhūyāsam iti yathāyajuḥ //
KaṭhĀ, 3, 4, 287.0 vācam eva yajñamukhe yunakti //
KaṭhĀ, 3, 4, 388.0 asṛṅmukhaḥ vi gā iveti dvābhyāṃ juhuyāt //
Kokilasaṃdeśa
KokSam, 1, 73.2 pāyaṃ pāyaṃ mukhaparimalaṃ mohanaṃ yatra mattāḥ prāyo 'dyāpi bhramarakalabhā naiva jighranti padmān //
KokSam, 1, 82.1 pārśvādasya pracalitavataḥ pāvanānāharantaḥ kundasvacchān vṛṣapatimukhāsaktaromanthaphenān /
KokSam, 2, 23.1 sā kāntiśceddravati kanakaṃ tanmukhaṃ cet ka induḥ sā ced bimbādharamadhuratā tiktatāmeti mādhvī /
KokSam, 2, 62.2 snānānte te mukhamupasakhi prekṣamāṇe mayi drāgvakṣodaghne payasi punarapyāvayormajjanaṃ tat //
KokSam, 2, 65.1 uccinvatyāḥ kisalayarucā pāṇinodyānapuṣpaṃ sākaṃ bhṛṅgaistava mayi mukhāmbhojasaurabhyalubdhe /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 30.2 chede'pi candanataruḥ surabhayati mukhaṃ kuṭhārasya iti //
MuA zu RHT, 2, 3.2, 14.2 mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //
MuA zu RHT, 2, 7.2, 11.1 adhobhāṇḍe mukhaṃ ca tasya bhāṇḍasyoparivartinaḥ /
MuA zu RHT, 2, 8.2, 8.1 antaḥ praviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntam /
MuA zu RHT, 2, 21.1, 2.0 ādau prathamaṃ mukhaṃ vidheyam ityadhyāhāraḥ pāradasya mukhaṃ kāryamityarthaḥ //
MuA zu RHT, 2, 21.1, 2.0 ādau prathamaṃ mukhaṃ vidheyam ityadhyāhāraḥ pāradasya mukhaṃ kāryamityarthaḥ //
MuA zu RHT, 2, 21.1, 5.0 svarṇatārādikaṃ khalve dattaṃ kṛtamukho rasaścarati //
MuA zu RHT, 2, 21.1, 6.0 punarnirmukho rasaḥ akṛtamukho rasaḥ khalve ghṛṣṭo gharṣitaḥ san pūrvoktaṃ carati bhakṣayati //
MuA zu RHT, 2, 21.1, 8.3 piṣṭastataḥ svinnatanuḥ suvarṇamukhānayaṃ khādati sarvadhātūn //
MuA zu RHT, 3, 4.2, 25.0 saṃdhānaṃ ca vāsanauṣadhayaśca tābhiḥ kṛtvā ye nirmukhasamukhā eva yogāḥ akṛtamukhakṛtamukhā ityarthaḥ //
MuA zu RHT, 3, 4.2, 25.0 saṃdhānaṃ ca vāsanauṣadhayaśca tābhiḥ kṛtvā ye nirmukhasamukhā eva yogāḥ akṛtamukhakṛtamukhā ityarthaḥ //
MuA zu RHT, 3, 9.2, 10.0 catuḥṣaṣṭyaṃśato bījaprakṣepo mukham ucyate //
MuA zu RHT, 3, 11.2, 12.2 mukhaṃ vṛttaṃ tu kartavyaṃ darpaṇodarasaṃnibham //
MuA zu RHT, 3, 13.2, 3.0 samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ //
MuA zu RHT, 3, 13.2, 3.0 samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ //
MuA zu RHT, 3, 16.2, 3.0 kena golakamukhena //
MuA zu RHT, 3, 16.2, 4.0 golakaśca mukhaviśeṣaḥ tena viḍasya golakenetyarthaḥ //
MuA zu RHT, 3, 17.2, 3.0 kena śukapicchamukhena śukapicchaṃ saṃdhānaviśeṣaḥ mukhaṃ viśeṣo yeṣāṃ saṃdhānānāṃ tena //
MuA zu RHT, 3, 17.2, 3.0 kena śukapicchamukhena śukapicchaṃ saṃdhānaviśeṣaḥ mukhaṃ viśeṣo yeṣāṃ saṃdhānānāṃ tena //
MuA zu RHT, 4, 12.2, 3.0 kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ //
MuA zu RHT, 4, 14.2, 3.0 mākṣike bhavaṃ mākṣikaṃ mākṣikasatvaṃ tena sahitaṃ pūrvasatvaṃ cet dhmātaṃ tadubhayasatvaṃ mukhapradaṃ bhavati rasasya iti śeṣaḥ //
MuA zu RHT, 4, 14.2, 4.0 mukhaṃ prakṛṣṭena dadātīti samāsaḥ //
MuA zu RHT, 4, 14.2, 5.0 tadanu ca tatpaścācca nāgair vaṅgaiḥ sahitaṃ pūrvaṃ yadgaganaṃ abhrasatvaṃ mukhapradamityarthaḥ //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 5, 12.2, 6.0 tasya devīsvarasaplutasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya //
MuA zu RHT, 5, 12.2, 6.0 tasya devīsvarasaplutasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya //
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
MuA zu RHT, 5, 26.2, 6.0 punastatkharparaṃ adhomukhamukhāṃ ca mṛdā liptāṃ mṛdveṣṭitāṃ karīṣāgnau dhmāpayet karīṣavahnāvityarthaḥ //
MuA zu RHT, 6, 18.2, 3.0 kutra kuḍye mṛdā vinirmite viśālamukhe laghulohakaṭorikayā atilaghvī yā lohasya muṇḍādeḥ kaṭorikā pātraviśeṣaḥ tayā viḍāvṛtaṃ sūtaṃ ācchādya ā samantāt saṃrudhya //
MuA zu RHT, 13, 1.2, 3.0 etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam //
MuA zu RHT, 16, 16.2, 6.0 kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ //
MuA zu RHT, 16, 16.2, 6.0 kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ //
MuA zu RHT, 16, 16.2, 6.0 kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ //
MuA zu RHT, 16, 16.2, 6.0 kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ //
MuA zu RHT, 16, 27.2, 2.0 pūrvavidhānā sūtaḥ sarati sāritaḥ sūto mukhaṃ na dahati hastapādādi ca aṅgavibhāgaṃ naiva dahati //
MuA zu RHT, 17, 1.2, 1.1 susaṃskṛtā mukhāntaḥsthā viśadāśca hitārthakāḥ /
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 66.2, 7.0 tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na lagati //
MuA zu RHT, 19, 66.2, 9.0 iyaṃ śarīrasthā mukhe anyasthale vā sthitā satī śarīrasthān rogān hanti vināśayati //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 76.2, 4.0 tasmin guṭikārūpe rase kṣiptamātreṇa mukhe patati sati indrādyaiḥ devāsurasiddhagaṇaiśca pūjyatamo bhavati indro maghavā ādyo yeṣāṃ te taiḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 73.1 sthirā nāḍī mukhe yasya vidyuddyutirivekṣyate /
Nāḍīparīkṣā, 1, 78.1 mukhe nāḍī vahettīvrā kadācicchītalā vahet /
Nāḍīparīkṣā, 1, 79.1 dehe śaityaṃ mukhe śvāso nāḍī tīvrātidāhikā /
Nāḍīparīkṣā, 1, 80.1 mukhe nāḍī yadā nāsti madhye śaityaṃ bahiḥ klamaḥ /
Nāḍīparīkṣā, 1, 82.3 mukhasthāne tu rugṇasya caturthe maraṇaṃ dine //
Nāḍīparīkṣā, 1, 83.1 mukhe truṭatyakasmācca na kiṃcid dṛśyate yadā /
Nāḍīparīkṣā, 1, 85.1 nirantaraṃ mukhasthāne bhrāmyed ḍamarukopamā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 2.1 bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya //
Paraśurāmakalpasūtra, 1, 34.1 sadguruḥ kramaṃ pravartya sāṅgaṃ hutvā taruṇollāsavān śiṣyam āhūya vāsasā mukhaṃ baddhvā gaṇapatilalitāśyāmāvārtālīparāpātrabindubhis tam avokṣya siddhāntaṃ śrāvayitvā //
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 21.1 na kaścid vedakartā ca vedaṃ smṛtvā caturmukhaḥ /
ParDhSmṛti, 1, 59.1 yo veṣṭitaśirā bhuṅkte yo bhuṅkte dakṣiṇāmukhaḥ /
ParDhSmṛti, 2, 9.1 ayomukhena kāṣṭhena tad ekāhena lāṅgalī /
ParDhSmṛti, 5, 20.2 urasi kṣipya dṛṣadaṃ taṇḍulājyatilān mukhe //
ParDhSmṛti, 5, 21.2 karṇe netre mukhe ghrāṇe hiraṇyaśakalaṃ nyaset //
ParDhSmṛti, 9, 5.1 nadīṣv atha samudreṣu tv anyeṣu na nadīmukhe /
ParDhSmṛti, 9, 34.1 kuśaiḥ kāśaiś ca badhnīyād gopaśuṃ dakṣiṇāmukham /
ParDhSmṛti, 11, 40.1 pibataḥ patitaṃ toyaṃ bhājane mukhaniḥsṛtam /
ParDhSmṛti, 12, 52.1 vāpīkūpataḍāgādyair vājapeyaśatair mukhaiḥ /
Rasakāmadhenu
RKDh, 1, 1, 22.2 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //
RKDh, 1, 1, 25.2 mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //
RKDh, 1, 1, 30.1 pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ /
RKDh, 1, 1, 48.2 adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet //
RKDh, 1, 1, 49.1 ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ /
RKDh, 1, 1, 51.1 kācakūpīmukhe samyag vahniṃ prajvālayettataḥ /
RKDh, 1, 1, 55.1 adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ /
RKDh, 1, 1, 65.5 nyubjam uccair vastrabaddhaṃ mukhaṃ mallapidhānakam //
RKDh, 1, 1, 67.1 tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt /
RKDh, 1, 1, 72.1 kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam /
RKDh, 1, 1, 87.1 athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /
RKDh, 1, 1, 100.1 liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet /
RKDh, 1, 1, 109.1 ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe /
RKDh, 1, 1, 110.1 upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet /
RKDh, 1, 1, 111.4 gajavelligrahaṃ samyakpātre 'dhomukhavistare /
RKDh, 1, 1, 126.1 sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /
RKDh, 1, 1, 126.2 tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //
RKDh, 1, 1, 128.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /
RKDh, 1, 1, 129.1 sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /
RKDh, 1, 1, 132.1 rodhayedatha yatnena rasagarbhaghaṭīmukham /
RKDh, 1, 1, 139.1 nimnagāyāṃ rasaṃ kṣiptvā melayedanayor mukham /
RKDh, 1, 1, 140.2 vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //
RKDh, 1, 1, 144.1 adhobhāṇḍamukhaṃ yasya bhāṇḍasyoparivartinaḥ /
RKDh, 1, 1, 148.1 adhaḥsthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /
RKDh, 1, 1, 267.1 lohavaṃśādinālībhir dhamenmukhasamīraṇaiḥ /
RKDh, 1, 2, 7.1 śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ /
RKDh, 1, 2, 11.2 svarṇādibījadhamanī mukhaśvāsasamīraṇaiḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 8, 75, 2.0 niḥ nāsti mukhaṃ vakṣyamāṇacatuḥṣaṣṭyaṃśaḥ bījaprakṣeparūpamukhalakṣaṇaṃ yatra jāraṇāyāṃ tādṛśī //
RRSBoṬ zu RRS, 8, 75, 2.0 niḥ nāsti mukhaṃ vakṣyamāṇacatuḥṣaṣṭyaṃśaḥ bījaprakṣeparūpamukhalakṣaṇaṃ yatra jāraṇāyāṃ tādṛśī //
RRSBoṬ zu RRS, 8, 95.2, 1.0 śabdavedhamāha mukheti //
RRSBoṬ zu RRS, 8, 95.2, 4.0 mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya puro lauhakhaṇḍam ekaṃ dhṛtvā śabdoccāraṇe kṛte phutkāre datte vā tat lauhakhaṇḍaṃ svarṇādirūpeṇa pariṇamet //
RRSBoṬ zu RRS, 8, 95.2, 5.0 dhamanāt ityatra damanāt iti pāṭhe mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya kṣudralauhakhaṇḍaṃ tannimne nidhāya ca pīḍane kṛte adhaḥsthalauhakhaṇḍaṃ yatra vedhe svarṇādirūpeṇa pariṇamet sa śabdavedhaḥ ityarthaḥ //
RRSBoṬ zu RRS, 9, 25.2, 4.0 adhobhāṇḍe auṣadhaṃ nikṣipya bhāṇḍāntareṇa mukhaṃ pidhāya cullyāṃ caturmukhyāṃ saṃsthāpya ca jvālā deyā //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 51.2, 2.0 ṣoḍaśaśarāvamitajaladhāraṇasamarthaḥ caturaṅgulavistṛtamukhaviśiṣṭaśca ghaṭaḥ ghaṭayantramiti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 10, 22.2, 2.0 dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ //
RRSBoṬ zu RRS, 10, 28.2, 2.0 mukhavirahitagolākārā ityarthaḥ //
RRSBoṬ zu RRS, 10, 45.3, 2.0 śarkarādīnām anyatamābhiḥ mūṣopayogimṛdbhiḥ aratnipramitaṃ dṛḍhaṃ nālaṃ kṛtvā tanmukhe pañcāṅgulapramāṇam adhomukhaṃ nālam ekaṃ yojayet dṛḍhadhmānāya tad vaṅkanālaṃ veditavyam //
RRSBoṬ zu RRS, 11, 88.2, 6.0 khecaratvādikṛt mukhe dhṛtaḥ nabhogatisāmarthyapradaḥ ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 84.1, 1.0 tasya cokto vyastaḥ samasto vā bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti //
RRSṬīkā zu RRS, 5, 84.1, 2.0 kevalabhrāmakasattvasya prathamaṃ yathāvidhijāraṇenāpi pāradasya mukhaṃ bhavati //
RRSṬīkā zu RRS, 5, 84.1, 4.0 ata ekabhedo'pi kaścitpāradamukhaṃ bhavati //
RRSṬīkā zu RRS, 5, 84.1, 5.0 yasya tad ekamukham //
RRSṬīkā zu RRS, 5, 84.1, 6.0 bhrāmakacumbakayoḥ sattvadvayasyaikīkṛtasya yathāvidhijāraṇena pāradamukhaṃ kṛtaṃ cet saṃyuktabhedadvayaviśiṣṭaṃ tat kāntaṃ dvimukham ucyate //
RRSṬīkā zu RRS, 5, 84.1, 6.0 bhrāmakacumbakayoḥ sattvadvayasyaikīkṛtasya yathāvidhijāraṇena pāradamukhaṃ kṛtaṃ cet saṃyuktabhedadvayaviśiṣṭaṃ tat kāntaṃ dvimukham ucyate //
RRSṬīkā zu RRS, 5, 84.1, 7.0 evam evārthastrimukhādau bodhyaḥ //
RRSṬīkā zu RRS, 5, 84.1, 8.0 vijātīyadravyagrāsāntarasahitam apyetat prathamaṃ jāritaṃ cenmukhaṃ bhavatītyataḥ sarvatomukham ityuktam //
RRSṬīkā zu RRS, 5, 84.1, 8.0 vijātīyadravyagrāsāntarasahitam apyetat prathamaṃ jāritaṃ cenmukhaṃ bhavatītyataḥ sarvatomukham ityuktam //
RRSṬīkā zu RRS, 5, 84.1, 9.0 sajātīyavijātīyavyastasamastaṃ bhedaviśiṣṭam etanmukhaṃ bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 8, 76, 1.0 mukhakaraṇopayogibījaśabdārthamāha śuddhamiti //
RRSṬīkā zu RRS, 8, 89.2, 1.0 atha krāmaṇasya dravyasya sarvadā vedhasahopayogitvena samāsato viśeṣaṇamukhena krāmaṇalakṣaṇasahitaṃ vedhalakṣaṇam ekena ślokenāha vyavāyīti //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 8.3, 9.0 tādṛśādhāraviśiṣṭasya ṣoḍaśāṅgulavistīrṇapṛṣṭhasyoparivartinastasya bhāṇḍasyāsye'dho bhāṇḍamukhaṃ praveśayet //
RRSṬīkā zu RRS, 9, 8.3, 10.0 tato mukhapārśvayormahiṣīkṣīrādibhiḥ saṃdhiṃ liptvā viśoṣayet //
RRSṬīkā zu RRS, 9, 12.2, 3.0 ghaṭakharparaṃ khaṇḍitamukhaṃ sacchidraṃ ghaṭakhaṇḍamuttānaṃ dattvā tadupari koṣṭhīṃ mūṣāṃ chidre kiṃcitpraviṣṭabudhnāṃ nīrāviyoginīmuttānāṃ sudṛḍhaṃ niścalaṃ saṃsthāpya koṣṭhīmabhitaḥ kuḍyaṃ vidadhyāt //
RRSṬīkā zu RRS, 9, 12.2, 9.0 atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit //
RRSṬīkā zu RRS, 9, 16.3, 6.3 bhāṇḍe kācaghaṭīṃ kṣiptvā mukhaṃ chidre niyojayet //
RRSṬīkā zu RRS, 9, 25.2, 10.0 nyubjamukhena pātrāntareṇa saṃpuṭet //
RRSṬīkā zu RRS, 9, 30.2, 4.0 caturaṅguladīrghādilakṣaṇāṃ mūṣāṃ vidhāya tanmukhaṃ vartulaṃ kārayet //
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
RRSṬīkā zu RRS, 9, 35.3, 10.0 bhāṇḍamukhaṃ ca maṇikayā viśālanyubjamṛtpātreṇācchādya saṃdhilepādi kṛtvā cullyāṃ pacet //
RRSṬīkā zu RRS, 9, 35.3, 16.0 kūpīmukhād udgataraktavarṇabāṣpadarśaneneti bodhyam //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 42.2, 4.0 athavā cullyāṃ karīṣāgniṃ dattvādhiśritakharpare śarāvasaṃpuṭitaṃ rasaṃ dhṛtvā kharparamukhamācchādya yāmaparyantaṃ dviyāmaṃ vā pacet //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
RRSṬīkā zu RRS, 9, 66.2, 2.0 sthālyāṃ mṛnmayapātryāṃ tāmralohādi nikṣipya mallena niruddhamukhaṃ kṛtvā tadbheṣajaṃ sthālikādhaḥsthavahninā pacyate ityetat sthālīyantraṃ prasiddham //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
RRSṬīkā zu RRS, 10, 24.2, 4.0 tacca mukham aṣṭāṅgulavistṛtaṃ vartulasūtraveṣṭanenāṣṭāṅgulamitam ityarthaḥ //
RRSṬīkā zu RRS, 10, 46.3, 4.0 iyaṃ koṣṭhī budhnabhāgamārabhya mukhabhāgaparyantaṃ kramavistṛtā prādeśapramitavartulamukhī kāryetyanuktamapi bodhyam //
RRSṬīkā zu RRS, 10, 46.3, 5.0 pūrvasyāstathāmānamukhasyoktatvāt //
RRSṬīkā zu RRS, 10, 56.2, 2.0 bhūmipṛṣṭhabhāge kuḍyena nirmitaṃ caturviṃśatyaṅgulocchrāyaṃ tāvanmānameva tale mukhe ca vistṛtametādṛśaṃ yadgartaṃ bheṣajaṃ paktumupalādibhiḥ pūryate tatkukkuṭapuṭasaṃjñaṃ bhavati //
RRSṬīkā zu RRS, 10, 64.2, 3.1 ardham āpūrayitvā ca mukhe dadyāccharāvakam /
RRSṬīkā zu RRS, 11, 87.2, 2.0 śilātoyamukhaiḥ śilātoyacandratoyapramukhair jalaiḥ saha mardanādinā baddhaḥ pārado jalabaddha iti kīrtitaḥ //
RRSṬīkā zu RRS, 11, 88.2, 5.0 ayaṃ mukhe dhṛtaścet puruṣasyākāśagāmitvaśastrāgnyabhedyatvasāyujyasārūpyādimuktikaro bhavet //
Rasasaṃketakalikā
RSK, 1, 2.2 rate śambhoścyutaṃ reto gṛhītamagninā mukhe //
RSK, 4, 32.1 piṣṭvā tena mukhaṃ ruddhvā śarāve bhūpuṭe pacet /
Rasataraṅgiṇī
RTar, 3, 27.1 nālikāyā mukhe caiva bhastrāvaktraṃ niveśayet /
RTar, 3, 30.2 nālavaktre ca bhastrāyā mukhaṃ samyak nirodhayet //
RTar, 3, 39.1 punastu vinyasya vanotpalāni sampūrayetkuṇḍamukhaṃ rasajñaḥ /
RTar, 4, 3.1 pūritārdhodare bhāṇḍe dravaistanmukhapārśvayoḥ /
RTar, 4, 8.1 nimnagāyāṃ rasaṃ kṣiptvā melayedanayormukham /
RTar, 4, 9.2 vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //
RTar, 4, 14.1 rodhayedatha yatnena rasagarbhaghaṭīmukham /
RTar, 4, 28.1 sthālyāṃ saṃsthāpya lohādi mallenāvṛṇuyānmukham /
RTar, 4, 42.2 adhomukhaṃ ghaṭaṃ tvanyaṃ mukhe tasya nidhāpayet //
RTar, 4, 43.1 ubhayor mukham ālipya mṛdā saṃśoṣayettataḥ /
RTar, 4, 45.1 kācakūpīmukhe samyak vahniṃ prajvālayettataḥ /
Rasārṇavakalpa
RAK, 1, 71.2 tasyā madhye niveśayedidaṃ mudrayantu sudṛḍhaṃ kūpikāmukham //
RAK, 1, 245.1 mukhaṃ trisaptāhenaiva śatapatranibhaprabham /
RAK, 1, 400.1 tata uddhṛte mukhe kṣipraṃ sadyaḥ khecaratāṃ nayet /
RAK, 1, 409.2 guṭikā mūṣikāmadhye tadgṛhītvā mukhe kṣipet //
RAK, 1, 484.2 guṭikāṃ tāṃ mukhe kṣiptvā hyadṛśyo jāyate naraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 12.1 adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ //
SDhPS, 5, 160.1 evaṃ śūnyatānimittāpraṇihitāni vimokṣamukhāni bhāvayitvā sattvā avidyāṃ nirodhayanti //
SDhPS, 10, 86.1 anyalokadhātusthitaścāhaṃ bhaiṣajyarāja tasya kulaputrasya mukhamupadarśayiṣyāmi //
SDhPS, 11, 80.1 tāśca sarvāścatasraḥ pariṣadaḥ utthāyāsanebhyo 'ñjalīḥ parigṛhya bhagavato mukham ullokayantyastasthuḥ //
SDhPS, 13, 20.1 nāntaśo dantāvalīmapyupadarśayati kaḥ punar vāda audārikamukhavikāram //
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 17, 41.1 na tasya jātiśatasahasrairapi pūti mukhaṃ bhavati na durgandhi //
SDhPS, 17, 42.1 nāpyasya jihvārogo bhavati na mukharogo bhavati //
SDhPS, 17, 45.1 na dīrghamukho bhavati na vaṅkamukho bhavati na kṛṣṇamukho bhavati nāpriyadarśanamukhaḥ //
SDhPS, 17, 45.1 na dīrghamukho bhavati na vaṅkamukho bhavati na kṛṣṇamukho bhavati nāpriyadarśanamukhaḥ //
SDhPS, 17, 45.1 na dīrghamukho bhavati na vaṅkamukho bhavati na kṛṣṇamukho bhavati nāpriyadarśanamukhaḥ //
SDhPS, 17, 45.1 na dīrghamukho bhavati na vaṅkamukho bhavati na kṛṣṇamukho bhavati nāpriyadarśanamukhaḥ //
SDhPS, 17, 47.1 praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 26.1 tato 'haṃ tvarayā gatvā tanmukhe manujeśvara /
SkPur (Rkh), Revākhaṇḍa, 17, 5.1 vaḍavāmukhasaṅkāśaṃ mahādevasya tanmukham /
SkPur (Rkh), Revākhaṇḍa, 17, 9.1 jagat paśyāmi rājendra viśantaṃ vyādite mukhe /
SkPur (Rkh), Revākhaṇḍa, 17, 10.2 viveśa rudrasya mukhaṃ viśālaṃ jvalattadugraṃ ghananādaghoram //
SkPur (Rkh), Revākhaṇḍa, 17, 11.1 jvālāstatastasya mukhātsughorāḥ savisphuliṅgā bahulāḥ sadhūmāḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 2.1 tato mukhāt tasya ghanā maholbaṇā niścerurindrāyudhatulyarūpāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 48.2 mukhācca vahnirmanasaśca candraścakṣośca sūryaḥ sahasā babhūva //
SkPur (Rkh), Revākhaṇḍa, 28, 14.1 kṛtvā pratodam oṃkāraṃ mukhagrāhyaṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 91.2 jaya surāsuradevagaṇeśa namo hayavānarasiṃhagajendramukha //
SkPur (Rkh), Revākhaṇḍa, 33, 17.2 mantrayitvātha kāle tu tuṣṭo makhamukhe sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 22.1 tacchrutvā vipriyaṃ ghoraṃ rājā vipramukhāccyutam /
SkPur (Rkh), Revākhaṇḍa, 33, 34.1 tacchrutvā vacanaṃ viprā vaiśvānaramukhodgatam /
SkPur (Rkh), Revākhaṇḍa, 34, 2.2 etadāścaryamatulaṃ śrutvā tava mukhodgatam /
SkPur (Rkh), Revākhaṇḍa, 35, 2.2 etadākhyānamatulaṃ puṇyaṃ śrutimukhāvaham /
SkPur (Rkh), Revākhaṇḍa, 39, 7.2 agnipūrṇā hyagnimukhā agnighrāṇāgnilocanā //
SkPur (Rkh), Revākhaṇḍa, 39, 28.1 mukhe hyagniḥ sthito devo danteṣu ca bhujaṅgamāḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 19.1 mantrayanti ca yāvad vai tāvaccāramukheritam /
SkPur (Rkh), Revākhaṇḍa, 48, 37.2 kasyaiṣā durmatirjātā kṣiptaḥ sarpamukhe karaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 70.1 patito 'dhomukho bhūtvā tataḥ śūlena bheditaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 56.1 yāvadvatsasya pādau dvau mukhaṃ yonyāṃ pradṛśyate /
SkPur (Rkh), Revākhaṇḍa, 53, 24.1 kecitpūrvamukhāstatra cāpare dakṣiṇāmukhāḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 24.2 vāruṇyamimukhāḥ kecit kecit kauberadiṅmukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 10.3 mukhaṃ darśaya cātmīyaṃ mātaraṃ māṃ hi mānaya //
SkPur (Rkh), Revākhaṇḍa, 54, 18.2 yāhi yāhi mahāpāpa mā mukhaṃ darśayasva me /
SkPur (Rkh), Revākhaṇḍa, 72, 5.1 śrutvā tava mukhodgītāṃ kathāṃ vai pāpanāśinīm /
SkPur (Rkh), Revākhaṇḍa, 72, 29.1 havyavāhamukhe sarve te yāsyanty avicāritam /
SkPur (Rkh), Revākhaṇḍa, 72, 37.2 havyavāhamukhaṃ vatsa na prāpsyasi mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 78, 26.2 citrabhānumukhā devāḥ sarvadevamaya ṛṣiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 58.2 hutāśanamukhe taistu saha kāntena lubdhakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 4.1 havyavāhamukhe kṣiptaṃ rudreṇāmitatejasā /
SkPur (Rkh), Revākhaṇḍa, 90, 12.3 himakliṣṭaprabhāveṇa jyotīṃṣīva mukhāni vaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 106.1 yatra lohamukhāḥ kākā yatra śvāno bhayaṃkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 114.1 ṣaḍaśītimukhe puṇye chāyāyāṃ kuṃjarasya vā /
SkPur (Rkh), Revākhaṇḍa, 97, 118.2 hāhākāramukhāḥ sarve tatrājagmuḥ sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 130.2 pratipannaṃ samastairvaḥ parāśaramukhairmama /
SkPur (Rkh), Revākhaṇḍa, 103, 27.2 sanmukhe manmukhāḥ putrāḥ vilome tu parāṅmukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 27.2 sanmukhe manmukhāḥ putrāḥ vilome tu parāṅmukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 17.2 havyavāhamukhe sarvaṃ prakṣipyāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 111, 21.2 ṣaṇmukhaiḥ ṣaṇmukho bhūtvā pipāsurapibatstanam //
SkPur (Rkh), Revākhaṇḍa, 111, 23.1 ṣaṇmukhātṣaṇmukho nāma kārttikeyastu kṛttikāt /
SkPur (Rkh), Revākhaṇḍa, 118, 8.1 pāpakarmamukhaṃ dṛṣṭvā snānadānairviśudhyati /
SkPur (Rkh), Revākhaṇḍa, 118, 26.2 bṛhaspatimukhodgīrṇaṃ śrutvā tadvacanaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 122, 6.1 dvijātayo mukhājjātāḥ kṣatriyā bāhuyantrataḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 23.2 veṣṭitaṃ mahiṣārūḍhaṃ naraṃ paśyati manmukham //
SkPur (Rkh), Revākhaṇḍa, 122, 28.1 tacchrutvā niṣṭhuraṃ vākyaṃ yamasya mukhanirgatam /
SkPur (Rkh), Revākhaṇḍa, 125, 32.2 tatrādityamukhaṃ dṛṣṭvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 5.1 śrutvā tava mukhodgītāṃ kathāṃ pāpapraṇāśanīm /
SkPur (Rkh), Revākhaṇḍa, 131, 24.3 havyavāhamukhaṃ sarve te yāsyantyavicāritāḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 25.1 etacchrutvā tu vacanaṃ ghoraṃ mātṛmukhodbhavam /
SkPur (Rkh), Revākhaṇḍa, 132, 8.2 naśyanti pāpāni tathaiva śīghraṃ dṛṣṭvā mukhaṃ śūkararūpiṇastu //
SkPur (Rkh), Revākhaṇḍa, 132, 9.2 naśyanti pāpāni sudustarāṇi dṛṣṭvā mukhaṃ pārtha dharādharasya //
SkPur (Rkh), Revākhaṇḍa, 146, 36.1 pitāmahamukhodgītaṃ śrutaṃ te kathayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 146, 78.2 lohito yastu varṇena mukhe pucche ca pāṇḍuraḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 23.1 paurā jānapadāḥ sarve aśrupūrṇamukhāstadā /
SkPur (Rkh), Revākhaṇḍa, 176, 10.2 dṛṣṭvā tu bahurogārtamagniṃ devamukhaṃ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 5.2 etacchrutvā śubhaṃ vākyaṃ kacchapasya mukhāccyutam //
SkPur (Rkh), Revākhaṇḍa, 184, 8.3 vikāraṃ pañcamaṃ dṛṣṭvā śiro 'śvamukhasannibham //
SkPur (Rkh), Revākhaṇḍa, 186, 16.2 oṃ yā sā kṣutkṣāmakaṇṭhā navarudhiramukhā pretapadmāsanasthā bhūtānāṃ vṛndavṛndaiḥ pitṛvananilayā krīḍate śūlahastā /
SkPur (Rkh), Revākhaṇḍa, 191, 13.2 gabhastipatirvai yāmye tvaṣṭā nairṛtadiṅmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 15.2 aṃśumāṃs tu tathā viṣṇur mukhato nirgataṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 195, 36.1 saṃgṛhya cakṣuṣī tena yojayen mārjayanmukham /
SkPur (Rkh), Revākhaṇḍa, 195, 36.2 timirādīnakṣirogān nāśayed dīptimanmukham //
SkPur (Rkh), Revākhaṇḍa, 198, 101.1 karābhyāṃ baddhamuṣṭibhyāmāste paśyannumāmukham /
SkPur (Rkh), Revākhaṇḍa, 209, 78.2 na tu pūrvaṃ mukhaṃ dṛṣṭaṃ mayā viśvāsaghātinām /
SkPur (Rkh), Revākhaṇḍa, 225, 4.2 garbhaghnī tvaṃ patighnī tvamiti darśaya mā mukham //
SkPur (Rkh), Revākhaṇḍa, 229, 13.2 śrutveśvaramukhātpārtha mayāpi tava kīrtitam //
SkPur (Rkh), Revākhaṇḍa, 232, 10.2 yanmaheśamukhācchrutvā vāyurāha ṛṣīnprati //
Sātvatatantra
SātT, 5, 21.2 mukhāravindaṃ sunasaṃ subhruvaṃ sukapālinam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 113.1 nīlakuñcitasusnigdhakuntalaḥ kaumudīmukhaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 141.2 mahāsarpamukhagrastatrastanandavimocakaḥ //
SātT, 7, 57.1 keśākarṣe padāghāte mukhe ca carpaṭe kṛte /
SātT, 8, 24.2 uccārayen mukhenaiva nāma cittena saṃsmaret //
SātT, 9, 22.1 dṛṣṭvā tatpadapaṅkajaṃ hṛdi dadhe govindadāmodaraśrīkṛṣṇeti mukhair vadan trijagato bhartur mudāhaṃ tadā /
Uḍḍāmareśvaratantra
UḍḍT, 2, 13.3 kṛṣṇasarpaśiro grāhyaṃ mukhe niḥkṣipya sarṣapān //
UḍḍT, 4, 2.4 atha sarvajanamukhastambhanam antaḥ uoṃ hrīṃ namo bhagavatī durvacatī kili vācābhañjanī sarvajanamukhastambhinī hrāṃ hrīṃ hraiṃ hrauṃ hraḥ svāhā /
UḍḍT, 4, 2.4 atha sarvajanamukhastambhanam antaḥ uoṃ hrīṃ namo bhagavatī durvacatī kili vācābhañjanī sarvajanamukhastambhinī hrāṃ hrīṃ hraiṃ hrauṃ hraḥ svāhā /
UḍḍT, 8, 11.10 śirīṣamūlamṛdaḥ kṣetrasya catuṣkoṇeṣu mokṣayet tadā śaśakamūṣakavarāhacatuṣpādaprabhṛtīnāṃ mukhabandhanaṃ bhavati /
UḍḍT, 8, 12.6 nirvyādhiyogeṣv amuṃ svamukhe niyojayet /
UḍḍT, 9, 32.8 anena mantreṇa pratyūṣe pānīyena mukhaṃ prakṣālayet sarvajanapriyo bhavati sarvasiddhīśvaro bhavati //
UḍḍT, 12, 45.1 oṃ ruṃ ruṃ mukhe svāhā /
UḍḍT, 12, 45.2 anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati /
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /
UḍḍT, 14, 7.2 imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati //
UḍḍT, 15, 8.3 tiryaka bhūmau nārikelaphalam asthisahitaṃ mukhena karṇikāyām ekena prahāreṇa dvidhā bhavati /
UḍḍT, 15, 8.6 evaṃ laghukāṣṭhanirmitāsamakaḥ pāpapurahāsārthaṃ dattamukhaveṣṭaṃ kiṃcit yas tena sitavastrādau kaṭyāṃ lagnam upatiṣṭhamānās tiṣṭhati //
UḍḍT, 15, 12.2 samukhaṃ phalacūrṇaṃ miśrodvartanakājale kṣiptvā krimisahasratulyaṃ dṛśyate /
Yogaratnākara
YRā, Dh., 52.2 kāsīsāmalakalkākte lohe'ṅgaṃ dṛśyate mukham //
YRā, Dh., 178.2 ā kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe //
YRā, Dh., 227.2 lavaṇāmlairmukhaṃ tasya jāyate dhātubhakṣakam //
YRā, Dh., 241.1 mukhamadhyagatas tiṣṭhenmukharogavināśanaḥ /
YRā, Dh., 241.1 mukhamadhyagatas tiṣṭhenmukharogavināśanaḥ /
YRā, Dh., 259.1 saṃrudhya mṛtkarpaṭakairvaṭīnāṃ mukhe sacūrṇāṃ guṭikāṃ ca dattvā /
YRā, Dh., 392.2 mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām //
YRā, Dh., 397.1 mukhamadhye tadākṣepaḥ kartavyastajjalena hi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 10, 7.0 mukhasaṃmitāṃ dhārayan hṛdayasaṃmitāṃ vā //
ŚāṅkhŚS, 1, 12, 7.2 juṣṭe juṣṭiṃ te gameyopahūta upahavaṃ te 'śīya mukhasya tvā dyumnāya surabhyāsyatvāya prāśnāmīty uttareḍāṃ prāśya //
ŚāṅkhŚS, 4, 7, 11.0 prāṇapā asi prāṇaṃ me pāhīti nāsike mukhaṃ ca //
ŚāṅkhŚS, 4, 11, 8.5 iti mukhaṃ vimṛjya /
ŚāṅkhŚS, 4, 14, 17.0 agner varmeti vapayā mukhaṃ pracchādya //
ŚāṅkhŚS, 4, 21, 2.1 udaṅmukhaḥ prāṅmukho vāhaṃ varṣma sādṛśānāṃ vidyutām iva sūryaḥ /
ŚāṅkhŚS, 4, 21, 2.1 udaṅmukhaḥ prāṅmukho vāhaṃ varṣma sādṛśānāṃ vidyutām iva sūryaḥ /
ŚāṅkhŚS, 4, 21, 21.0 mukhavimārjanaṃ ca //
ŚāṅkhŚS, 15, 17, 3.2 pitā putrasya jātasya paśyeccet jīvato mukham //
ŚāṅkhŚS, 16, 1, 12.0 agnir vai devānāṃ mukhaṃ mukhata eva tad devān prīṇāti //
ŚāṅkhŚS, 16, 1, 12.0 agnir vai devānāṃ mukhaṃ mukhata eva tad devān prīṇāti //
ŚāṅkhŚS, 16, 18, 19.0 athainam udake 'bhipragāhya yadāsyodakaṃ mukham āsyandetāthāsmā adhvaryur mūrdhany aśvatedaniṃ juhoti bhrūṇahatyāyai svāheti //
ŚāṅkhŚS, 16, 20, 13.0 yajñamukhasyānavarārdhyai //