Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kauṣītakibrāhmaṇa
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Meghadūta
Suśrutasaṃhitā
Garuḍapurāṇa
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasādhyāyaṭīkā
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Dhanurveda
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 114, 1.2 ā te mukhasya saṅkāśāt sarvaṃ te varca ā dade //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 1, 20.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 3, 10.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 4, 9.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 5, 12.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 6, 12.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 7, 8.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 10, 10.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 16.0 dvyaṅgule vā idaṃ mukhasyānnaṃ dhīyate //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 18.0 utsādya punaḥ snātvānulepanaṃ nāsikayormukhasya copagṛhṇīte prāṇāpānau me tarpaya cakṣurme tarpaya śrotraṃ me tarpayeti //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 31.0 so 'yaṃ mukhasya vivaras tena vācaṃ vadati mukhena vai vācaṃ vadati //
Carakasaṃhitā
Ca, Sū., 22, 36.1 parvabhedo 'ṅgamardaśca kāsaḥ śoṣo mukhasya ca /
Ca, Sū., 26, 76.2 yaḥ śīghraṃ lavaṇo jñeyaḥ sa vidāhānmukhasya ca //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Indr., 9, 11.1 peyaṃ pātuṃ na śaknoti kaṇṭhasya ca mukhasya ca /
Mahābhārata
MBh, 3, 18, 6.1 mukhasya varṇo na vikalpate 'sya celuś ca gātrāṇi na cāpi tasya /
Rāmāyaṇa
Rām, Ay, 20, 3.2 babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham //
Saundarānanda
SaundĀ, 5, 14.2 vimohayāmāsa munistatastaṃ rathyāmukhasyāvaraṇena tasya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 76.1 sakṣīraṃ nāvanaṃ tailaṃ piṣṭair lepo mukhasya ca /
AHS, Utt., 21, 59.2 vivṛṇoti ca kṛcchreṇa mukhaṃ pāko mukhasya saḥ //
AHS, Utt., 21, 61.1 mukhasya pittaje pāke dāhoṣe tiktavaktratā /
AHS, Utt., 22, 103.2 yaṣṭyāhvarājadrumacandanaiśca kvāthaṃ pibet pākaharaṃ mukhasya //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 260.1 yatra yat tanmukhasyārddhaṃ lalāṭanihitāṅguli /
BKŚS, 16, 80.2 mukhasya gandharāgau ca tāmbūlenodapādayam //
Kumārasaṃbhava
KumSaṃ, 1, 40.2 madhye yathā śyāmamukhasya tasya mṛṇālasūtrāntaram apy alabhyam //
Kāmasūtra
KāSū, 6, 3, 8.2 mukhasyādānam /
Liṅgapurāṇa
LiPur, 1, 91, 32.2 mukhasya śoṣaḥ suṣirā ca nābhiratyuṣṇamūtro viṣamastha eva //
Meghadūta
Megh, Uttarameghaḥ, 46.1 dhārāsiktasthalasurabhiṇas tvanmukhasyāsya bāle dūrībhūtaṃ pratanum api māṃ pañcabāṇaḥ kṣiṇoti /
Suśrutasaṃhitā
Su, Sū., 46, 483.2 kuryādanirhṛtaṃ taddhi mukhasyāniṣṭagandhatām //
Su, Cik., 36, 5.2 mukhasyāvaraṇādbastirna samyak pratipadyate /
Su, Cik., 37, 84.1 pittābhibhūte snehe tu mukhasya kaṭutā bhavet /
Su, Utt., 39, 118.2 mukhasyāśuddhiraglāniḥ prasaṅgī balavāñjvaraḥ //
Su, Utt., 43, 7.2 dhūmāyanaṃ ca mūrcchā ca svedaḥ śoṣo mukhasya ca //
Garuḍapurāṇa
GarPur, 1, 113, 16.1 dātā balir yācako murārirdānaṃ mahī vipramukhasya madhye /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 6.1, 2.0 rasāt ca mukhasya bhavitavyaṃ yāvad hi bhavati //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 28.0 mukhasya tāluni śoṣaḥ //
Rasaratnasamuccaya
RRS, 9, 3.2 mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //
RRS, 9, 38.1 antaḥkṛtarasālepatāmrapātramukhasya ca /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 137.2, 14.0 iti prasārite mukhasya rasasya gaganagrāsajāraṇaṃ prathamam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 30.0 alaṃkṛtiścāsau kevalaiva mukhasya sampadyata ityādi samānam //
Ānandakanda
ĀK, 1, 26, 129.2 antaḥkṛtarasālepatāmrapātramukhasya ca //
Āryāsaptaśatī
Āsapt, 2, 593.2 khala iva durlakṣyas tava vinatamukhasyopari sthitaḥ kopaḥ //
Dhanurveda
DhanV, 1, 182.1 gāmbhāryā uttaraṃ mūlaṃ mukhasya saṃmukhāgatam /
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 14.2 mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //
Rasakāmadhenu
RKDh, 1, 1, 25.2 mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //
RKDh, 1, 1, 87.1 athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 46.3, 5.0 pūrvasyāstathāmānamukhasyoktatvāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 7.2 juṣṭe juṣṭiṃ te gameyopahūta upahavaṃ te 'śīya mukhasya tvā dyumnāya surabhyāsyatvāya prāśnāmīty uttareḍāṃ prāśya //
ŚāṅkhŚS, 16, 20, 13.0 yajñamukhasyānavarārdhyai //