Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Rasādhyāyaṭīkā
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 13, 5.1 atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhair bhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti //
Mahābhārata
MBh, 1, 158, 1.5 samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ //
MBh, 2, 2, 23.13 pūjyamāno yaduśreṣṭhair ugrasenamukhaistathā /
MBh, 2, 30, 17.1 dhaumyadvaipāyanamukhair ṛtvigbhiḥ puruṣarṣabhaḥ /
MBh, 3, 13, 41.2 dhṛṣṭadyumnamukhair vīrair bhrātṛbhiḥ parivāritā //
MBh, 3, 163, 25.1 tataḥ śarair dīptamukhaiḥ pattritair anumantritaiḥ /
MBh, 3, 275, 40.1 tam uvāca tato brahmā devaiḥ śakramukhair vṛtaḥ /
MBh, 6, 45, 13.2 kṛpasya niśitāgreṇa tāṃśca tīkṣṇamukhaiḥ śaraiḥ //
MBh, 6, 72, 18.1 kṛpaduḥśāsanābhyāṃ ca jayadrathamukhaistathā /
MBh, 6, 107, 37.1 bhīmasenasutaṃ cāpi durmukhaḥ sumukhaiḥ śaraiḥ /
MBh, 7, 1, 3.1 tasya putro hi bhagavan bhīṣmadroṇamukhai rathaiḥ /
MBh, 7, 16, 25.1 brahmacaryaśrutimukhaiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 7, 48, 21.1 droṇakarṇamukhaiḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ /
MBh, 7, 97, 39.1 tataḥ punar bastamukhair aśmavṛṣṭiṃ samantataḥ /
MBh, 7, 120, 32.1 cicheda tīkṣṇāgramukhaiḥ śūrāṇām anivartinām /
MBh, 7, 142, 35.1 turaṃgamamukhair yuktaṃ piśācair ghoradarśanaiḥ /
MBh, 8, 32, 4.2 dhṛṣṭadyumnamukhair vyūḍham aśobhata mahad balam //
MBh, 8, 33, 23.3 vatsadantair vipāṭhaiś ca kṣurapraiś caṭakāmukhaiḥ //
MBh, 8, 33, 67.1 tat tu viprahataṃ sainyaṃ bhīmasenamukhais tava /
MBh, 8, 39, 11.1 sātyakiḥ pañcaviṃśatyā drauṇiṃ viddhvā śilāmukhaiḥ /
MBh, 12, 146, 17.1 adyamāno jantugṛdhraiḥ śitikaṇṭhair ayomukhaiḥ /
MBh, 18, 2, 20.1 ayomukhaiśca kākolair gṛdhraiśca samabhidrutam /
MBh, 18, 2, 20.2 sūcīmukhaistathā pretair vindhyaśailopamair vṛtam //
Rāmāyaṇa
Rām, Yu, 41, 28.1 vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ /
Rām, Yu, 99, 38.1 śatakratumukhair devaiḥ śrūyate na parājitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 23.2 ardhāṅgulamukhair vṛttairaṣṭābhiḥ kaṇṭakaiḥ khajaḥ //
AHS, Nidānasthāna, 9, 2.1 adhomukho 'pi vastir hi mūtravāhisirāmukhaiḥ /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kirātārjunīya
Kir, 2, 18.1 madasiktamukhair mṛgādhipaḥ karibhir vartayati svayaṃ hataiḥ /
Kir, 12, 48.2 svastham abhidadṛśire sahasā pratibodhajṛmbhamukhair mṛgādhipaiḥ //
Kumārasaṃbhava
KumSaṃ, 1, 16.2 padmāni yasyāgrasaroruhāṇi prabodhayaty ūrdhvamukhair mayūkhaiḥ //
Liṅgapurāṇa
LiPur, 1, 42, 3.2 vajrasūcīmukhaiścānyai raktakīṭaiś ca sarvataḥ //
LiPur, 1, 45, 19.1 vitalaṃ dānavādyaiś ca tārakāgnimukhais tathā /
LiPur, 1, 51, 13.1 gṛdhrolūkamukhaiścānyair mṛgoṣṭrājamukhairapi /
LiPur, 1, 51, 13.1 gṛdhrolūkamukhaiścānyair mṛgoṣṭrājamukhairapi /
LiPur, 1, 51, 15.1 dīptāsyair dīptacaritair nandīśvaramukhaiḥ śubhaiḥ /
LiPur, 1, 72, 98.1 puratrayasyāsya samīpavartī sureśvarair nandimukhaiś ca nandī /
LiPur, 1, 92, 34.2 gaṇeśvarair nandimukhaiś ca sārdhamuvāca devaṃ praṇipatya devī //
LiPur, 1, 104, 28.1 atha śṛṇu bhagavan stavacchalena kathitamajendramukhaiḥ surāsureśaiḥ /
Matsyapurāṇa
MPur, 133, 22.2 maṇimuktendranīlaiśca vṛtaṃ hyaṣṭamukhaiḥ suraiḥ //
MPur, 136, 66.2 parāṅmukhā bhīmamukhaiḥ kṛtā raṇe yathā nayābhyudyatatatparairnaraiḥ //
MPur, 154, 28.1 atha viṣṇumukhairdevaiḥ śvasanaḥ pratibodhitaḥ /
MPur, 154, 507.2 bṛhaspatimukhairviprairdivaspatipurogamaiḥ //
Nāṭyaśāstra
NāṭŚ, 3, 80.1 atra vighnavināśārthaṃ pitāmahamukhaiḥ suraiḥ /
Tantrākhyāyikā
TAkhy, 2, 199.1 dīnā dīnamukhair yadi svaśiśukair ākṛṣṭacīrāmbarā krośadbhiḥ kṣudhitair nirannapiṭhirā dṛśyate no gehinī /
Viṣṇupurāṇa
ViPur, 3, 15, 29.1 bhoktavyaṃ taiśca taccittairmaunibhiḥ sumukhaiḥ sukham /
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 5, 11, 25.2 svasthāne vismitamukhairdṛṣṭastaistu vrajaukasaiḥ //
Śatakatraya
ŚTr, 3, 22.1 dīnā dīnamukhaiḥ sadaiva śiśukairākṛṣṭajīrṇāmbarā krośadbhiḥ kṣudhitair nirannavidhurā dṛśyā na ced gehinī /
Bhāratamañjarī
BhāMañj, 1, 349.1 sa caturbhiryadumukhaiḥ pratyākhyātaḥ sutairnṛpaḥ /
BhāMañj, 5, 56.1 kṛtavarmamukhairguptāṃ tamādāya varūthinīm /
BhāMañj, 5, 292.2 tatkiṃ duḥśāsanamukhairdhṛṣṭadyumno na yotsyate //
BhāMañj, 6, 245.1 bhīṣmadroṇamukhairvīraiḥ phalguṇapramukhā raṇe /
BhāMañj, 6, 407.1 atha prabhāte bhīṣmeṇa droṇadrauṇimukhaiḥ saha /
BhāMañj, 6, 455.1 dhṛṣṭadyumnamukhairvīraiḥ kauravāṇāṃ tarasvinām /
BhāMañj, 7, 125.1 bhīmaphalguṇasaubhadramatsyacaidyamukhaistataḥ /
BhāMañj, 7, 149.2 ukte 'rjunasuteneti yudhiṣṭhiramukhairnṛpaiḥ //
BhāMañj, 7, 271.1 kṛtavarmamukhaiḥ kṛtvā sūcivyūhaṃ tadantare /
BhāMañj, 7, 453.1 bhavānkarṇamukhaiḥ sārdhamebhiḥ sarvairmahārathaiḥ /
BhāMañj, 7, 715.2 dhṛṣṭadyumnamukhaiḥ sārdhaṃ droṇānīkamupādravat //
BhāMañj, 8, 9.2 kṛpadrauṇimukhaiścakruḥ paraṃ navamivāharam //
BhāMañj, 8, 22.1 tataḥ karṇamukhairvīraiḥ kīrṇāḥ pāñcālasṛñjayāḥ /
BhāMañj, 8, 112.1 vṛṣasenamukhairvīrairbhidyamāne balārṇave /
BhāMañj, 13, 1646.1 pāpātmāno viśasyante yatra tairbhrakuṭīmukhaiḥ /
Garuḍapurāṇa
GarPur, 1, 77, 4.1 kākāśvarāsabhasṛgālavṛkograrūpairgṛdhraiḥ samāṃsarudhirārdramukhairupetāḥ /
Narmamālā
KṣNarm, 1, 23.1 sevākāle bahumukhairlubdhakairbahubāhubhiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 17.0 ityādivijñamukhair jñeyam //
Ānandakanda
ĀK, 1, 7, 145.1 arundhatīmukhair divyamunidāraiśca saṃyutā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 130.2 pratipannaṃ samastairvaḥ parāśaramukhairmama /