Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 13, 9.2 tīrthāni kṣetramukhyāni sevitānīha bhūtale //
BhāgPur, 1, 14, 37.1 yatpādaśuśrūṣaṇamukhyakarmaṇā satyādayo dvyaṣṭasahasrayoṣitaḥ /
BhāgPur, 1, 15, 10.2 spṛṣṭaṃ vikīrya padayoḥ patitāśrumukhyā yastatstriyo 'kṛtahateśavimuktakeśāḥ //
BhāgPur, 1, 18, 14.2 nāntaṃ guṇānām aguṇasya jagmur yogeśvarā ye bhavapādmamukhyāḥ //
BhāgPur, 2, 7, 34.2 anye ca śālvakujabalvaladantavakrasaptokṣaśambaravidūratharukmimukhyāḥ //
BhāgPur, 3, 1, 23.2 pratyaṅgamukhyāṅkitamandirāṇi yaddarśanāt kṛṣṇam anusmaranti //
BhāgPur, 3, 4, 24.2 viśrambhād abhyadhattedaṃ mukhyaṃ kṛṣṇaparigrahe //
BhāgPur, 3, 4, 28.2 nidhanam upagateṣu vṛṣṇibhojeṣv adhirathayūthapayūthapeṣu mukhyaḥ /
BhāgPur, 3, 6, 30.2 yas tūnmukhatvād varṇānāṃ mukhyo 'bhūd brāhmaṇo guruḥ //
BhāgPur, 3, 8, 3.2 vivitsavas tattvam ataḥ parasya kumāramukhyā munayo 'nvapṛcchan //
BhāgPur, 3, 10, 18.2 saptamo mukhyasargas tu ṣaḍvidhas tasthuṣāṃ ca yaḥ //
BhāgPur, 3, 12, 29.2 marīcimukhyā munayo viśrambhāt pratyabodhayan //
BhāgPur, 3, 13, 34.2 prajñāya baddhāñjalayo 'nuvākair viriñcimukhyā upatasthur īśam //
BhāgPur, 3, 15, 8.2 haranti balim āyattās tasmai mukhyāya te namaḥ //
BhāgPur, 3, 15, 20.2 yeṣāṃ bṛhatkaṭitaṭāḥ smitaśobhimukhyaḥ kṛṣṇātmanāṃ na raja ādadhur utsmayādyaiḥ //
BhāgPur, 3, 19, 6.1 taṃ vyagracakraṃ ditiputrādhamena svapārṣadamukhyena viṣajjamānam /
BhāgPur, 3, 22, 19.2 ato dharmān pāramahaṃsyamukhyān śuklaproktān bahu manye 'vihiṃsrān //
BhāgPur, 3, 24, 15.1 atas tvam ṛṣimukhyebhyo yathāśīlaṃ yathāruci /
BhāgPur, 4, 2, 19.1 niṣidhyamānaḥ sa sadasyamukhyair dakṣo giritrāya visṛjya śāpam /
BhāgPur, 4, 12, 28.2 niśamya vaikuṇṭhaniyojyamukhyayormadhucyutaṃ vācamurukramapriyaḥ /
BhāgPur, 4, 12, 31.2 gandharvamukhyāḥ prajaguḥ petuḥ kusumavṛṣṭayaḥ //
BhāgPur, 4, 18, 26.1 sarve svamukhyavatsena sve sve pātre pṛthak payaḥ /
BhāgPur, 4, 22, 33.2 bhraṃśito jñānavijñānādyenāviśati mukhyatām //
BhāgPur, 8, 7, 12.2 tasthau divi brahmabhavendramukhyair abhiṣṭuvadbhiḥ sumano'bhivṛṣṭaḥ //
BhāgPur, 8, 8, 28.1 brahmarudrāṅgiromukhyāḥ sarve viśvasṛjo vibhum /
BhāgPur, 11, 11, 43.2 vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ //
BhāgPur, 11, 14, 1.3 teṣāṃ vikalpaprādhānyam utāho ekamukhyatā //
BhāgPur, 11, 17, 8.2 itthaṃ svabhṛtyamukhyena pṛṣṭaḥ sa bhagavān hariḥ /
BhāgPur, 11, 21, 32.2 upāsata indramukhyān devādīn na yathaiva mām //