Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 21, 9.1 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca /
MPur, 21, 28.2 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca /
MPur, 40, 4.2 tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MPur, 42, 24.2 gobhiḥ suvarṇaiśca dhanaiśca mukhyairaśvāḥ sanāgāḥ śataśastvarbudāni //
MPur, 47, 142.2 saumyāya caiva mukhyāya dhārmikāya śubhāya ca //
MPur, 53, 54.3 sa siddhiṃ labhate mukhyāṃ śivaloke ca saṃsthitim //
MPur, 69, 62.1 idameva kṛtaṃ mahendramukhyair vasubhirdevasurāribhistathā tu /
MPur, 82, 15.1 svadhā yā pitṛmukhyāṇāṃ svāhā yajñabhujāṃ ca yā /
MPur, 92, 25.1 taravaḥ suramukhyāśca śraddhāyuktena pārthiva /
MPur, 104, 1.3 brahmaṇā devamukhyena yathāvatkathitaṃ mune //
MPur, 117, 8.4 upagītaṃ tathā mukhyaiḥ kiṃnarāṇāṃ gaṇaiḥ kvacit //
MPur, 118, 69.2 suramukhyopayogitvācchākhināṃ saphalāḥ phalāḥ //
MPur, 119, 14.2 rājāvartasya mukhyasya rucirākṣasya cāpyatha //
MPur, 119, 17.2 vajrasyaiva ca mukhyasya tathā brahmamaṇerapi //
MPur, 140, 52.2 tenaiva gṛhamukhyeṇa tripurād apasarpitaḥ //
MPur, 140, 83.1 sampūjyamānaṃ tridaśaiḥ samīkṣya gaṇairgaṇeśādhipatiṃ tu mukhyam /
MPur, 150, 189.2 jaghne piśācamukhyānāṃ sapta lakṣāṇi nirbhayaḥ //
MPur, 150, 209.2 celuḥ śikhariṇo mukhyāḥ peturulkā nabhastalāt //
MPur, 154, 103.2 prabhāvastīrthamukhyānāṃ tadā puṇyatamo'bhavat //
MPur, 154, 105.2 jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ //
MPur, 154, 491.2 jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ //
MPur, 168, 12.2 jñānaṃ vṛṣṭaṃ tu viśvārthe yogināṃ yāti mukhyatām //