Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 5, 3.1 avidyayā munergrastaḥ sargo mukhya iti smṛtaḥ /
LiPur, 1, 5, 3.2 asādhaka iti smṛtvā sargo mukhyaḥ prajāpatiḥ //
LiPur, 1, 5, 4.1 abhyamanyata so 'nyaṃ vai nagā mukhyodbhavāḥ smṛtāḥ /
LiPur, 1, 5, 7.1 sargastṛtīyaścaindriyasturīyo mukhya ucyate /
LiPur, 1, 8, 39.2 vācikaścādhamo mukhya upāṃśuścottamottamaḥ //
LiPur, 1, 8, 48.1 mukhyastu yastriruddhātaḥ ṣaṭtriṃśanmātra ucyate /
LiPur, 1, 38, 10.2 mukhyaṃ ca tairyagyonyaṃ ca daivikaṃ mānuṣaṃ tathā //
LiPur, 1, 38, 16.1 evaṃ mukhyādikān sṛṣṭvā padmayoniḥ śilāśana /
LiPur, 1, 49, 58.1 eteṣāṃ śailamukhyānāmantareṣu yathākramam /
LiPur, 1, 50, 4.1 hayānanānāṃ mukhyānāṃ kinnarāṇāṃ ca suvratāḥ /
LiPur, 1, 50, 17.1 santyāyatanamukhyāni maryādāparvateṣvapi /
LiPur, 1, 51, 2.1 tathānyairmaṇimukhyaiś ca nirmite nirmale śubhe /
LiPur, 1, 52, 48.1 himavān yakṣamukhyānāṃ bhūtānām īśvarasya ca /
LiPur, 1, 53, 59.1 tāṃ śakramukhyā bahuśobhamānāmumāmajāṃ haimavatīmapṛcchan /
LiPur, 1, 63, 43.2 abhiṣicyādhipatyeṣu teṣāṃ mukhyānprajāpatiḥ //
LiPur, 1, 66, 68.2 sa tena rathamukhyena ṣaṇmāsenājayanmahīm //
LiPur, 1, 70, 143.2 tasmātte saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ //
LiPur, 1, 70, 144.1 mukhyasargaṃ tathābhūtaṃ dṛṣṭvā brahmā hyasādhakam /
LiPur, 1, 70, 165.2 mukhyasargaścaturthaś ca mukhyā vai sthāvarāḥ smṛtāḥ //
LiPur, 1, 70, 165.2 mukhyasargaścaturthaś ca mukhyā vai sthāvarāḥ smṛtāḥ //
LiPur, 1, 72, 49.2 āliṅgya cāghrāya sutaṃ tadānīmapūjayatsarvasurendramukhyaḥ //
LiPur, 1, 72, 68.1 tāṃ siddhagandharvapiśācayakṣavidyādharāhīndrasurendramukhyāḥ /
LiPur, 1, 72, 71.2 gajairhayaiḥ siṃhavarai rathaiś ca vṛṣairyayuste gaṇarājamukhyāḥ //
LiPur, 1, 72, 73.1 tathendrapadmodbhavaviṣṇumukhyāḥ surā gaṇeśāś ca gaṇeśamīśam /
LiPur, 1, 72, 96.2 puratrayaṃ dagdhumaluptaśakteḥ kimetad ityāhur ajendramukhyāḥ //
LiPur, 1, 80, 6.1 sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ /
LiPur, 1, 85, 36.1 mantraḥ sthitaḥ sadā mukhyo loke pañcākṣaro mataḥ /
LiPur, 1, 86, 83.1 vairambhaś ca tathā mukhyo hyantaryāmaḥ prabhañjanaḥ /
LiPur, 1, 92, 142.1 sarvāyatanamukhyāni divi bhūmau giriṣv api /
LiPur, 1, 93, 10.1 tatrendrapadmodbhavaviṣṇumukhyāḥ sureśvarā vipravarāś ca sarve /
LiPur, 1, 94, 6.1 balinā daityamukhyena krūreṇa sudurātmanā /
LiPur, 1, 94, 14.2 hatāḥ kṣaṇāt kāmada daityamukhyāḥ svadaṃṣṭrakoṭyā saha putrabhṛtyaiḥ //
LiPur, 1, 102, 59.2 jagurgandharvamukhyāś ca nanṛtuścāpsarogaṇāḥ //
LiPur, 1, 104, 11.1 kālakaṇṭhāya mukhyāya vāhanāya varāya te /
LiPur, 1, 106, 16.2 kālīṃ garālaṃkṛtakālakaṇṭhīm upendrapadmodbhavaśakramukhyāḥ //
LiPur, 2, 14, 23.2 prāhurvedavido mukhyā janakaṃ jātavedasaḥ //
LiPur, 2, 17, 3.1 kathaṃ vā devamukhyaiśca śruto dṛṣṭaśca śaṅkaraḥ /
LiPur, 2, 20, 13.2 pṛṣṭo'yaṃ praṇipatyaivaṃ munimukhyaiśca sarvataḥ //
LiPur, 2, 28, 93.2 dakṣeṇa munimukhyena kīrtitairathavā punaḥ //
LiPur, 2, 47, 11.2 tasmālliṅgaṃ gurutarataraṃ pūjayetsthāpayedvā yasmātpūjyo gaṇapatirasau devamukhyaiḥ samastaiḥ //
LiPur, 2, 47, 12.2 garbhādhānādināśakṣayabhayarahitā devagandharvamukhyaiḥ siddhairvandyāśca pūjyā gaṇavaranamitāste bhavantyaprameyāḥ //