Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 166.2 parvatā merumukhyāśca bhāskarādyā nava grahāḥ //
ĀK, 1, 2, 172.2 vasavo'psarasāṃ mukhyā śṛṅgārādirasā nava //
ĀK, 1, 2, 231.1 yogino hemamukhyāni lohānyakṣayatāṃ sadā /
ĀK, 1, 3, 8.1 etāstu tithayo mukhyāḥ saumyendugurubhārgavāḥ /
ĀK, 1, 4, 193.2 hemamukhyāni lohāni caṇḍāgnidhamanena ca //
ĀK, 1, 4, 218.1 bhavet sammelanaṃ samyak mukhyaḥ syādrūpyakarmaṇi /
ĀK, 1, 4, 448.2 rañjitaṃ jāyate bījaṃ mukhyaṃ syādrasarañjane //
ĀK, 1, 7, 154.2 vajraṃ samāharenmukhyaṃ trīṇyanyāni vivarjayet //
ĀK, 1, 15, 538.1 aṃśumānsarvamukhyaḥ syādasya sevāṃ pracakṣate /
ĀK, 1, 20, 50.1 teṣu mukhyāsane dve ca siddhapadmāsane smṛte /
ĀK, 1, 20, 62.1 saptatidvisahasrāḥ syustāsu mukhyā daśa smṛtāḥ /
ĀK, 1, 20, 110.1 trijyotīṃṣīndumukhyāni trivedāścāgnayastrayaḥ /
ĀK, 1, 23, 50.2 pūrvoktavandhyāmukhyābhir aṣṭābhir mardayed rasam //
ĀK, 1, 23, 164.1 sarvakarmasu mukhyāni viśeṣādvādakarmaṇi /