Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Aitareya-Āraṇyaka
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo yā divyās tā hīdaṃ sarvam undanty āpo vā odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
Aitareyabrāhmaṇa
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 13, 3.0 agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ veda //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
Atharvaveda (Śaunaka)
AVŚ, 6, 43, 3.1 vi te hanavyāṃ śaraṇiṃ vi te mukhyāṃ nayāmasi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 1.2 brahmaṇā munimukhyaiś ca tasmāt taṃ dhārayet sadā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 14.2 ṣaṭkṛttikā mukhyayogaṃ vahantīyam asmākam edhatv aṣṭamy arundhatī ity arundhatīm //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 20, 13.0 teṣāṃ tisṛdhanvī rājaputro mukhyo bhavati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 7.2 ṣaṭ kṛttikā mukhyayogaṃ vahantīyam asmākaṃ bhrājatvaṣṭamīty arundhatīm //
Bhāradvājaśrautasūtra
BhārŚS, 7, 19, 1.0 api vā trayāṇām eva mukhyānām anupūrvam avadāya yathākāmam uttareṣām avadyati //
Chāndogyopaniṣad
ChU, 1, 2, 7.1 atha ha ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsāṃcakrire /
ChU, 1, 5, 3.2 ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsīta /
Gautamadharmasūtra
GautDhS, 1, 1, 46.0 na mukhyā vipruṣa ucchiṣṭaṃ kurvanti na ced aṅge nipatanti //
Gobhilagṛhyasūtra
GobhGS, 2, 8, 13.0 tasya mukhyān prāṇān saṃmṛśan ko 'si katamo 'sīty etaṃ mantraṃ japati //
GobhGS, 3, 4, 29.0 upopaviśya mukhyān prāṇān saṃmṛśann oṣṭhāpidhānā nakulīti //
GobhGS, 3, 8, 10.0 tasya mukhyāṃ havirāhutiṃ hutvā catasṛbhir ājyāhutibhir abhijuhoti śatāyudhāyetyetatprabhṛtibhiḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 14.2 ṣaṭkṛttikāmukhyayogaṃ vahantīyam asmākaṃ bhrājatv aṣṭamī /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 22, 5.1 te ya eveme mukhyāḥ prāṇā eta evodgātāraś copagātāraś ca /
JUB, 2, 10, 18.2 anena mukhyena prāṇenodgātrā dīkṣāmahā iti //
JUB, 2, 10, 19.1 te 'nena mukhyena prāṇenodgātrādīkṣanta //
Jaiminīyabrāhmaṇa
JB, 1, 85, 12.0 tasmād yad avacchidyeran mukhyām ārtim ārcheyuḥ //
JB, 1, 131, 30.0 sapta mukhyāḥ prāṇāḥ //
JB, 1, 220, 2.0 veṇur vai vaiśvāmitro 'kāmayatāgryo mukhyo brahmavarcasī syām iti //
JB, 1, 220, 5.0 tato vai so 'gryo mukhyo brahmavarcasy abhavat //
JB, 1, 220, 6.0 agryo mukhyo brahmavarcasī bhavati ya evaṃ veda //
Kauśikasūtra
KauśS, 2, 6, 17.0 agreṣūtkucatsu mukhyā hanyante madhyeṣu madhyā anteṣvavare //
Khādiragṛhyasūtra
KhādGS, 2, 3, 9.0 hutvā ko 'sīti tasya mukhyān prāṇānabhimṛśet //
KhādGS, 3, 1, 26.0 upaviśyauṣṭhāpidhāneti mukhyān prāṇān abhimṛśet //
KhādGS, 3, 3, 15.0 amo 'sīti mukhyān prāṇānabhimṛśet //
Kāṭhakasaṃhitā
KS, 8, 1, 12.0 śīrṣaṇyo mukhyo bhavati //
KS, 21, 1, 59.0 yā mukhyās tāḥ purastād upadadhāti //
KS, 21, 1, 60.0 āsya mukhyo jāyate ya evaṃ veda //
Pāraskaragṛhyasūtra
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 1.3 ye cātra mukhyāḥ syus tān uttareṇābhiṣiñcet //
SVidhB, 3, 6, 10.1 saptarātropoṣitaḥ saptamukhyān uddiśya sadyaḥpīḍitena sarṣapatailena saptahenāhutisahasraṃ juhuyāt /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 1.9 mukhya eva bhavati /
TB, 1, 1, 2, 7.3 mukhya eva bhavati /
Taittirīyasaṃhitā
TS, 1, 5, 7, 14.1 mukhyam evainaṃ karoti //
TS, 5, 2, 7, 5.1 tasmād brāhmaṇo mukhyaḥ //
TS, 5, 2, 7, 6.1 mukhyo bhavati ya evaṃ veda //
TS, 5, 3, 4, 72.1 yasya mukhyavatīḥ purastād upadhīyante mukhya eva bhavati //
TS, 5, 3, 4, 73.1 āsya mukhyo jāyate //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 10.0 gaṇānāṃ tveti gaṇamukhyamojo 'sīti sāvitrīṃ pāvakā naḥ sarasvatīti sarasvatīṃ ca praṇamya yathoktaṃ sāvitrīṃ paccho 'rdharcaśo vyastāṃ samastāmadhyāpayet //
Vasiṣṭhadharmasūtra
VasDhS, 3, 20.2 āśramasthās trayo mukhyāḥ parṣad eṣāṃ daśāvarā //
VasDhS, 3, 37.1 na mukhyā vipruṣa ucchiṣṭaṃ kurvanty anaṅgaspṛṣṭāḥ //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 2.1 pūrvamukhyāhṛtiḥ //
VārŚS, 2, 1, 6, 5.0 agreṇāhavanīyam ānaḍuhe carmaṇi mukhyāś citīnām āsādya saṃpreṣyati cityagnibhya ity upāṃśu praṇīyamānebhyo 'nubrūhīty uccaiḥ //
VārŚS, 3, 1, 2, 34.0 ṣoḍaśicamasaiḥ pracarya hotṛcamasamukhyān vājapeyacamasān unnayati //
VārŚS, 3, 2, 1, 12.1 gṛhapatimukhyān madhyataḥkāriṇo 'dhvaryur dīkṣayate pratiprasthātā patnīḥ //
VārŚS, 3, 2, 1, 13.1 adhvaryumukhyān ardhinaḥ pratiprasthātā neṣṭā patnīḥ //
VārŚS, 3, 2, 1, 14.1 pratiprasthātṛmukhyān tṛtīyino neṣṭonnetā patnīḥ //
VārŚS, 3, 2, 1, 15.1 neṣṭṛmukhyān pādina unnetā //
Āpastambadharmasūtra
ĀpDhS, 2, 29, 7.0 puṇyāhe prātar agnāv iddhe 'pām ante rājavaty ubhayataḥ samākhyāpya sarvānumate mukhyaḥ satyaṃ praśnaṃ brūyāt //
Āpastambaśrautasūtra
ĀpŚS, 16, 27, 19.1 yadi vāyavyasya syān mukhyasya sthāne sarveṣām upadhānair upadhāya sarveṣām utsargair upatiṣṭheta //
ĀpŚS, 18, 6, 15.1 ṣoḍaśinā pracarya hotṛcamasamukhyāṃś camasān unnīya bṛhataḥ stotram upākaroti //
ĀpŚS, 18, 6, 17.1 surāgrahāṇāṃ mukhyaṃ pratiprasthātādatte /
ĀpŚS, 19, 21, 16.1 madhūdake saṃsṛṣṭe mukhye svādharmyam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 17.1 ārṣeyāṇi gṛhapateḥ pravaritvātmādīnāṃ mukhyānām //
ĀśvŚS, 9, 4, 3.0 abhiṣecanīye tu dvātriṃśataṃ dvātriṃśataṃ sahasrāṇi pṛthaṅmukhyebhyaḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 1, 11.4 mukhyam ākāśam upadiśann uvācaiṣa vai bahulo vaiśvānara iti /
ŚBM, 10, 6, 1, 11.5 mukhyā apa upadiśann uvācaiṣa vai rayir vaiśvānara iti /
ŚBM, 13, 1, 8, 2.0 kāya svāhā kasmai svāhā katamasmai svāheti prājāpatyam mukhyaṃ karoti prajāpatimukhābhirevainaṃ devatābhir udyacchati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 13.0 yūthe mukhyāś catasro vatsataryas tāś cālaṃkṛtya //
Arthaśāstra
ArthaŚ, 1, 12, 25.2 parāpasarpajñānārthaṃ mukhyān anteṣu vāsayet //
ArthaŚ, 1, 16, 7.1 aṭavyantapālapurarāṣṭramukhyaiśca pratisaṃsargaṃ gacchet //
ArthaŚ, 1, 18, 12.3 aparuddhaṃ tu mukhyaputrāpasarpāḥ pratipādyānayeyuḥ mātā vā pratigṛhītā //
ArthaŚ, 2, 4, 29.1 hastyaśvarathapādātam anekamukhyam avasthāpayet //
ArthaŚ, 2, 4, 30.1 anekamukhyaṃ hi parasparabhayāt paropajāpaṃ nopaiti //
ArthaŚ, 2, 9, 31.1 bahumukhyam anityaṃ cādhikaraṇaṃ sthāpayet //
ArthaŚ, 2, 16, 21.1 aṭavyantapālapurarāṣṭramukhyaiśca pratisaṃsargaṃ gacched anugrahārtham //
ArthaŚ, 4, 9, 12.1 kuṭuṃbikādhyakṣamukhyasvāmināṃ kūṭaśāsanamudrākarmasu pūrvamadhyottamavadhā daṇḍāḥ yathāparādhaṃ vā //
ArthaŚ, 14, 2, 34.1 pīlumayo maṇir agnigarbhaḥ suvarcalāmūlagranthiḥ sūtragranthir vā picupariveṣṭito mukhyād agnidhūmotsargaḥ //
Buddhacarita
BCar, 4, 9.2 rūpacāturyasampannāḥ svaguṇairmukhyatāṃ gatāḥ //
BCar, 7, 44.1 ityevamukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ /
BCar, 7, 44.1 ityevamukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ /
Carakasaṃhitā
Ca, Sū., 1, 93.1 mukhyāni yāni diṣṭāni sarvāṇyātreyaśāsane /
Mahābhārata
MBh, 1, 1, 1.29 sākṣāllokān pāvayamānaḥ kavimukhyaḥ /
MBh, 1, 1, 63.58 sarveṣāṃ kavimukhyānām upajīvyo bhaviṣyati /
MBh, 1, 1, 109.3 yadāśrauṣaṃ vanavāseṣu pārthān samāgatān ṛṣimukhyaiḥ purāṇaiḥ /
MBh, 1, 2, 126.21 naiyāyikānāṃ mukhyena varuṇasyātmajena hi /
MBh, 1, 2, 174.2 vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate //
MBh, 1, 17, 1.2 athāvaraṇamukhyāni nānāpraharaṇāni ca /
MBh, 1, 18, 11.17 āviśya vājinaṃ mukhyaṃ vālo bhūtvāñjanaprabhaḥ /
MBh, 1, 30, 23.1 imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā paṭheta vā dvijajanamukhyasaṃsadi /
MBh, 1, 51, 14.2 asmai tu dvijamukhyāya varaṃ tvaṃ dātum arhasi //
MBh, 1, 52, 3.2 ucyamānāni mukhyānāṃ hutānāṃ jātavedasi //
MBh, 1, 53, 22.12 samāgataistair bhujagendramukhyaiḥ /
MBh, 1, 57, 22.4 vasunā rājamukhyena prītimān abravīd vibhuḥ //
MBh, 1, 57, 106.3 ete tu kīrtitā mukhyā yair ākhyānam idaṃ tatam //
MBh, 1, 59, 7.2 dānavānāṃ ca ye mukhyāḥ tathā bhujagarakṣasām /
MBh, 1, 59, 26.4 anyau dānavamukhyānāṃ sūryācandramasau tathā //
MBh, 1, 60, 35.1 dvādaśaivāditeḥ putrāḥ śakramukhyā narādhipa /
MBh, 1, 61, 62.2 sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipaḥ //
MBh, 1, 61, 100.5 ete tu mukhyāḥ kathitā mayā te rājasattama //
MBh, 1, 64, 31.1 ṛco bahvṛcamukhyaiśca preryamāṇāḥ padakramaiḥ /
MBh, 1, 64, 37.5 nānāśāstreṣu mukhyaiśca śuśrāva svanam īritam /
MBh, 1, 64, 37.6 lokāyatikamukhyaiśca samantād anunāditam //
MBh, 1, 67, 18.9 śāsanād vipramukhyasya kṛtakautukamaṅgalaḥ /
MBh, 1, 68, 13.14 parighāṭṭālakair mukhyair upatalpaśatair api /
MBh, 1, 79, 18.4 yatrāśvarathamukhyānām aśvānāṃ syād gataṃ na ca /
MBh, 1, 86, 4.2 tādṛṅ muniḥ siddhim upaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MBh, 1, 87, 11.2 nāsmadvidho 'brāhmaṇo brahmavic ca pratigrahe vartate rājamukhya /
MBh, 1, 88, 23.2 gobhiḥ suvarṇena dhanaiśca mukhyais tatrāsan gāḥ śatam arbudāni //
MBh, 1, 94, 64.7 sūtastu kurumukhyasya upayātastadājñayā /
MBh, 1, 94, 66.1 tasmai sa kurumukhyāya yathāvat paripṛcchate /
MBh, 1, 95, 8.1 tayor balavatostatra gandharvakurumukhyayoḥ /
MBh, 1, 102, 14.1 gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa /
MBh, 1, 109, 11.1 śaśvaddharmātmanāṃ mukhye kule jātasya bhārata /
MBh, 1, 110, 36.6 vāhanāni ca mukhyāni śastrāṇi kavacāni ca /
MBh, 1, 110, 36.9 āsanāni ca mukhyāni bahūni vividhāni ca //
MBh, 1, 118, 10.2 avahan yānamukhyena saha mādryā susaṃvṛtam //
MBh, 1, 118, 19.2 śucikālīyakādigdhaṃ mukhyasnānādhivāsitam /
MBh, 1, 118, 20.1 candanena ca mukhyena śuklena samalepayan /
MBh, 1, 119, 2.1 kurūṃśca vipramukhyāṃśca bhojayitvā sahasraśaḥ /
MBh, 1, 122, 11.4 jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam /
MBh, 1, 132, 14.1 tatrāsanāni mukhyāni yānāni śayanāni ca /
MBh, 1, 134, 9.2 āsanāni ca mukhyāni pradadau sa purocanaḥ //
MBh, 1, 151, 1.20 modakāni ca mukhyāni citrodanacayān bahūn /
MBh, 1, 154, 16.3 jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam //
MBh, 1, 155, 23.2 kauravācāryamukhyasya bhāradvājasya dhīmataḥ //
MBh, 1, 163, 20.2 tena pārthivamukhyena bhāvitaṃ bhāvitātmanā //
MBh, 1, 178, 7.2 viśvāvasur nāradaparvatau ca gandharvamukhyāśca sahāpsarobhiḥ //
MBh, 1, 178, 17.49 na jajñur anye nṛpavīramukhyāḥ saṃchannarūpān atha pāṇḍuputrān /
MBh, 1, 179, 2.1 udakrośan vipramukhyā vidhunvanto 'jināni ca /
MBh, 1, 180, 16.13 āgamya tasthau saha sodarābhyāṃ puruṣarṣabhābhyāṃ saha vīramukhyaḥ /
MBh, 1, 181, 4.6 jaghāna naramukhyāṃstān ye tatra purataḥ sthitāḥ /
MBh, 1, 181, 15.2 tuṣyāmi te vipramukhya bhujavīryasya saṃyuge /
MBh, 1, 183, 5.2 pitṛṣvasuś cāpi yadupravīrāv agṛhṇatāṃ bhāratamukhyapādau //
MBh, 1, 186, 7.2 dhanūṃṣi cāgryāṇi śarāśca mukhyāḥ śaktyṛṣṭayaḥ kāñcanabhūṣitāśca //
MBh, 1, 186, 15.1 tal lakṣayitvā drupadasya putro rājā ca sarvaiḥ saha mantrimukhyaiḥ /
MBh, 1, 191, 9.1 kurujāṅgalamukhyeṣu rāṣṭreṣu nagareṣu ca /
MBh, 1, 199, 22.19 nāgarāḥ śreṇimukhyāśca pūjayanti sma pāṇḍavān /
MBh, 1, 199, 25.13 brāhmaṇā naigamaśreṣṭhāḥ śreṇimukhyāśca sarvaśaḥ /
MBh, 1, 199, 25.16 grāmamukhyāśca viprebhyo dīyantāṃ sahadakṣiṇāḥ /
MBh, 1, 212, 1.212 tasya cātithimukhyasya sarveṣāṃ ca tapasvinām /
MBh, 1, 212, 1.334 dvijānāṃ gaṇamukhyānāṃ yathārhaṃ pratipādaya /
MBh, 1, 213, 20.13 dadṛśur yānamukhyāni dāśārhapuravāsinām /
MBh, 1, 213, 46.1 kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ /
MBh, 1, 213, 46.3 bhūṣaṇānāṃ tu mukhyānāṃ śatabhāraṃ dadau dhanam /
MBh, 1, 213, 52.7 raupyasauvarṇamukhyeṣu caṣakeṣu papuḥ surām /
MBh, 1, 214, 8.2 bṛhaspatisamā mukhyāḥ prajāpatim ivāmarāḥ //
MBh, 2, 1, 6.8 vāhanāni ca mukhyāni vicitrāṇi sahasraśaḥ /
MBh, 2, 3, 10.2 āhṛtāḥ kratavo mukhyāḥ śataṃ bharatasattama //
MBh, 2, 4, 28.5 ete cānye ca bahavaḥ kṣatriyā mukhyasaṃmatāḥ /
MBh, 2, 5, 23.2 kārayanti kumārāṃśca yodhamukhyāṃśca sarvaśaḥ //
MBh, 2, 5, 32.1 kaccinmukhyā mahatsveva madhyameṣu ca madhyamāḥ /
MBh, 2, 5, 37.1 kaccid balasya te mukhyāḥ sarve yuddhaviśāradāḥ /
MBh, 2, 5, 49.1 kaccicca balamukhyebhyaḥ pararāṣṭre paraṃtapa /
MBh, 2, 5, 53.2 balamukhyaiḥ sunītā te dviṣatāṃ pratibādhanī //
MBh, 2, 10, 22.32 nidhīnāṃ pravarau mukhyau śaṅkhapadmau dhaneśvarau /
MBh, 2, 13, 52.1 ālokya girimukhyaṃ taṃ mādhavītīrtham eva ca /
MBh, 2, 18, 23.1 amarṣād abhitaptānāṃ jñātyarthaṃ mukhyavāsasām /
MBh, 2, 20, 34.1 nātmanātmavatāṃ mukhya iyeṣa madhusūdanaḥ /
MBh, 2, 21, 4.1 dhārayann agadānmukhyānnirvṛtīr vedanāni ca /
MBh, 2, 21, 23.2 saṃrabhya balināṃ mukhyo jagrāha kurunandanaḥ //
MBh, 2, 22, 54.1 tenaiva rathamukhyena taruṇādityavarcasā /
MBh, 2, 28, 52.2 candanāgurumukhyāni divyānyābharaṇāni ca //
MBh, 2, 42, 40.2 yathārhaṃ nṛpamukhyāṃstān ekaikaṃ samanuvrajan //
MBh, 2, 42, 48.2 upādāya baliṃ mukhyaṃ mām eva samupasthitam //
MBh, 2, 43, 22.1 paśya sātvatamukhyena śiśupālaṃ nipātitam /
MBh, 2, 44, 6.1 tena kārmukamukhyena bāhuvīryeṇa cātmanaḥ /
MBh, 2, 44, 22.2 tvam eva kurumukhyāya dhṛtarāṣṭrāya saubala /
MBh, 2, 45, 21.2 āharan kratumukhye 'smin kuntīputrāya bhūriśaḥ //
MBh, 2, 47, 1.3 āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatastataḥ //
MBh, 2, 47, 3.2 prāvārājinamukhyāṃśca kāmbojaḥ pradadau vasu //
MBh, 2, 51, 20.1 tato vidvān viduraṃ mantrimukhyam uvācedaṃ dhṛtarāṣṭro narendraḥ /
MBh, 2, 60, 34.2 rājñastathā hīmam adharmam ugraṃ na lakṣayante kuruvṛddhamukhyāḥ //
MBh, 2, 60, 36.1 hṛtena rājyena tathā dhanena ratnaiśca mukhyair na tathā babhūva /
MBh, 3, 2, 32.1 jñānānviteṣu mukhyeṣu śāstrajñeṣu kṛtātmasu /
MBh, 3, 11, 22.3 hiḍimbabakamukhyānāṃ kirmīrasya ca rakṣasaḥ //
MBh, 3, 12, 50.2 rākṣasānāṃ ca mukhyasya narāṇām uttamasya ca //
MBh, 3, 18, 7.2 vitrāsayan rājati vāhamukhye śālvasya senāpramukhe dhvajāgryaḥ //
MBh, 3, 20, 5.1 sa tvaṃ sātvatamukhyādya labdhasaṃjño yadṛcchayā /
MBh, 3, 24, 5.2 taṃ brāhmaṇāś cābhyavadan prasannā mukhyāś ca sarve kurujāṅgalānām //
MBh, 3, 24, 14.1 dvijātimukhyāḥ sahitāḥ pṛthak ca bhavadbhir āsādya tapasvinaś ca /
MBh, 3, 26, 2.2 dvijātimukhyān ṛṣabhaḥ kurūṇāṃ saṃtarpayāmāsa mahānubhāvaḥ //
MBh, 3, 42, 26.1 pārtha kṣatriyamukhyas tvaṃ kṣatradharme vyavasthitaḥ /
MBh, 3, 61, 77.1 āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ /
MBh, 3, 72, 9.2 hayair vātajavair mukhyair aham asya ca sārathiḥ //
MBh, 3, 79, 23.3 gandharvamukhyāñ śataśo hayāṃllebhe sa vāsaviḥ //
MBh, 3, 83, 102.1 ṛṣimukhyāḥ sadā yatra vālmīkis tvatha kāśyapaḥ /
MBh, 3, 118, 3.2 dvijātimukhyeṣu dhanaṃ visṛjya godāvarīṃ sāgaragām agacchat //
MBh, 3, 119, 21.1 trivargamukhyasya samīraṇasya deveśvarasyāpyatha vāśvinoś ca /
MBh, 3, 120, 10.2 nighnantam ekaṃ kuruyodhamukhyān kāle mahākakṣam ivāntakāgniḥ //
MBh, 3, 120, 19.1 savṛṣṇibhojāndhakayodhamukhyā samāgatā kṣatriyaśūrasenā /
MBh, 3, 126, 6.2 anyaiś ca kratubhir mukhyair vividhair āptadakṣiṇaiḥ //
MBh, 3, 129, 16.2 āste devarṣimukhyena saṃvartenābhipālitaḥ //
MBh, 3, 159, 23.3 sapta mukhyān mahāmedhān āharad yamunāṃ prati //
MBh, 3, 182, 1.3 māhātmyaṃ dvijamukhyānāṃ śrotum icchāma kathyatām //
MBh, 3, 205, 24.2 sahito yodhamukhyaiś ca mantribhiś ca susaṃvṛtaḥ /
MBh, 3, 213, 37.4 vasiṣṭhapramukhā mukhyā viprendrāḥ sumahāvratāḥ //
MBh, 3, 238, 15.1 brāhmaṇāḥ śreṇimukhyāś ca tathodāsīnavṛttayaḥ /
MBh, 3, 242, 11.3 yajate kratumukhyena pūrveṣāṃ kīrtivardhanaḥ //
MBh, 3, 243, 8.2 niṣasādāsane mukhye bhrātṛbhiḥ parivāritaḥ //
MBh, 3, 251, 2.2 sīmantinīnāṃ mukhyāyāṃ vinivṛttaḥ kathaṃ bhavān //
MBh, 3, 255, 28.1 śibīn ikṣvākumukhyāṃśca trigartān saindhavān api /
MBh, 3, 267, 23.2 madhye vānaramukhyānāṃ prāptakālam idaṃ vacaḥ //
MBh, 3, 275, 52.2 kāmagena yathā mukhyair amātyaiḥ saṃvṛto vaśī //
MBh, 3, 299, 26.1 sarve vedavido mukhyā yatayo munayas tathā /
MBh, 4, 1, 2.7 te ca brāhmaṇamukhyāśca sūtāḥ paurogavaiḥ saha /
MBh, 4, 1, 2.56 ajayañchātravānmukhyāṃstathā tvam api jeṣyasi /
MBh, 4, 1, 2.69 sarve vedavido mukhyā yatayo munayastadā /
MBh, 4, 46, 11.2 mukhyo bhedo hi teṣāṃ vai pāpiṣṭho viduṣāṃ mataḥ //
MBh, 4, 53, 43.1 atha tvācāryamukhyena śarān sṛṣṭāñ śilāśitān /
MBh, 4, 53, 45.2 ācāryamukhyaḥ samare droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 4, 60, 13.2 gāṇḍīvamuktair viśikhaiḥ praṇunnās te yodhamukhyāḥ sahasāpajagmuḥ //
MBh, 4, 63, 9.2 bṛhannaḍāsārathim ājivardhanaṃ provāca sarvān atha mantrimukhyān //
MBh, 4, 63, 24.1 kumārā yodhamukhyāśca gaṇikāśca svalaṃkṛtāḥ /
MBh, 4, 67, 34.2 dve ca nāgaśate mukhye prādād bahu dhanaṃ tadā //
MBh, 4, 67, 36.2 bhūṣaṇāni ca mukhyāni yānāni śayanāni ca //
MBh, 5, 19, 28.2 rājñāṃ sabalamukhyānāṃ prādhānyenāpi bhārata //
MBh, 5, 27, 6.1 dharmaṃ kṛtvā karmaṇāṃ tāta mukhyaṃ mahāpratāpaḥ saviteva bhāti /
MBh, 5, 29, 12.3 etāni sarvāṇyupasevamāno devarājyaṃ maghavān prāpa mukhyam //
MBh, 5, 29, 21.1 adhīyīta brāhmaṇo 'tho yajeta dadyād iyāt tīrthamukhyāni caiva /
MBh, 5, 29, 31.2 yad upekṣanta kuravo bhīṣmamukhyāḥ kāmānugenoparuddhāṃ rudantīm //
MBh, 5, 30, 22.1 ye caivānye kurumukhyā yuvānaḥ putrāḥ pautrā bhrātaraścaiva ye naḥ /
MBh, 5, 30, 23.2 vasātayaḥ śālvakāḥ kekayāśca tathāmbaṣṭhā ye trigartāśca mukhyāḥ //
MBh, 5, 30, 47.2 dadasva vā śakrapuraṃ mamaiva yudhyasva vā bhāratamukhya vīra //
MBh, 5, 54, 48.1 kṛpaścācāryamukhyo 'yaṃ maharṣer gautamād api /
MBh, 5, 55, 15.1 mādrīputraṃ nakulaṃ tvājamīḍhaṃ mahendradattā harayo vājimukhyāḥ /
MBh, 5, 56, 2.2 mukhyam andhakavṛṣṇīnām apaśyaṃ kṛṣṇam āgatam /
MBh, 5, 56, 18.2 trigartānāṃ ca dvau mukhyau yau tau saṃśaptakāviti //
MBh, 5, 58, 18.3 śṛṇvataḥ kurumukhyasya droṇasyāpi ca śṛṇvataḥ //
MBh, 5, 61, 6.1 pitāmahastiṣṭhatu te samīpe droṇaśca sarve ca narendramukhyāḥ /
MBh, 5, 71, 11.2 paśyatāṃ kurumukhyānāṃ sarveṣām eva tattvataḥ //
MBh, 5, 71, 35.1 mṛgāḥ śakuntāśca vadanti ghoraṃ hastyaśvamukhyeṣu niśāmukheṣu /
MBh, 5, 71, 37.2 yat te purastād abhavat samṛddhaṃ dyūte hṛtaṃ pāṇḍavamukhya rājyam //
MBh, 5, 76, 16.2 kriyā kathaṃ nu mukhyā syānmṛdunā vetareṇa vā //
MBh, 5, 88, 82.2 paśyatāṃ kurumukhyānāṃ tasya drakṣyati yat phalam //
MBh, 5, 93, 10.2 sveṣu bandhuṣu mukhyeṣu tad vettha bharatarṣabha //
MBh, 5, 101, 2.2 tapasā lokamukhyena prabhāvamahatā mahī //
MBh, 5, 118, 8.2 carantī śaṣpamukhyāni tiktāni madhurāṇi ca //
MBh, 5, 118, 9.2 pibantī vārimukhyāni śītāni vimalāni ca //
MBh, 5, 122, 25.1 mukhyān amātyān utsṛjya yo nihīnānniṣevate /
MBh, 5, 122, 31.2 sveṣu bandhuṣu mukhyeṣu mā manyuvaśam anvagāḥ //
MBh, 5, 125, 16.1 mukhyaścaivaiṣa no dharmaḥ kṣatriyāṇāṃ janārdana /
MBh, 5, 133, 5.1 sa samīkṣyakramopeto mukhyaḥ kālo 'yam āgataḥ /
MBh, 5, 145, 10.1 uktavān hi bhavān sarvaṃ vacanaṃ kurumukhyayoḥ /
MBh, 5, 146, 33.1 yad vai brūte kurumukhyo mahātmā devavrataḥ satyasaṃdho manīṣī /
MBh, 5, 154, 17.1 vṛṣṇimukhyair abhigatair vyāghrair iva balotkaṭaiḥ /
MBh, 5, 165, 2.2 gāndhāramukhyau taruṇau darśanīyau mahābalau //
MBh, 5, 166, 33.2 vajrādīni ca mukhyāni nānāpraharaṇāni vai //
MBh, 5, 168, 1.3 śikhaṇḍī rathamukhyo me mataḥ pārthasya bhārata //
MBh, 5, 184, 7.1 tato 'haṃ vipramukhyaistair yair asmi patito rathāt /
MBh, 6, 17, 24.2 ketur ācāryamukhyasya droṇasya dhanuṣā saha //
MBh, 6, 17, 29.2 śuśubhe ketumukhyena rājatena jayadrathaḥ //
MBh, 6, 17, 34.1 śuśubhe ketumukhyena pādapena kaliṅgapaḥ /
MBh, 6, 19, 21.2 sahitaḥ pṛtanāśūrai rathamukhyaiḥ prabhadrakaiḥ //
MBh, 6, BhaGī 10, 24.1 purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim /
MBh, 6, BhaGī 11, 26.2 bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ //
MBh, 6, 41, 10.2 yathāmukhyāśca rājānastam anvājagmur utsukāḥ //
MBh, 6, 43, 18.1 tāvubhau naraśārdūlau kurumukhyau mahābalau /
MBh, 6, 55, 80.1 tān vāsavān antarajo niśamya narendramukhyān dravataḥ samantāt /
MBh, 6, 55, 85.1 nihatya sarvān dhṛtarāṣṭraputrāṃs tatpakṣiṇo ye ca narendramukhyāḥ /
MBh, 6, 56, 3.2 rarāja rājottama rājamukhyair vṛtaḥ sa devair iva vajrapāṇiḥ //
MBh, 6, 56, 11.2 tathā tathoddeśam upetya tasthuḥ pāñcālamukhyaiḥ saha cedimukhyāḥ //
MBh, 6, 56, 11.2 tathā tathoddeśam upetya tasthuḥ pāñcālamukhyaiḥ saha cedimukhyāḥ //
MBh, 6, 57, 13.1 dhanurvedavido mukhyā ajeyāḥ śatrubhir yudhi /
MBh, 6, 66, 2.2 kurūṇāṃ pāṇḍavānāṃ ca mukhyaśūravināśanam //
MBh, 6, 67, 12.1 atha kāmbojamukhyaistu bṛhadbhiḥ śīghragāmibhiḥ /
MBh, 6, 67, 13.2 sarvakāliṅgamukhyaiśca kaliṅgādhipatir vṛtaḥ //
MBh, 6, 71, 2.2 yujyatāṃ rathamukhyānāṃ kalpyatāṃ caiva dantinām //
MBh, 6, 72, 12.1 sajayaiśca narair mukhyair bahuśo mukhyakarmabhiḥ /
MBh, 6, 72, 12.1 sajayaiśca narair mukhyair bahuśo mukhyakarmabhiḥ /
MBh, 6, 77, 12.2 sampūrṇaṃ yodhamukhyaiśca tathā dantipadātibhiḥ //
MBh, 6, 81, 9.1 abhidrutaṃ cāstrabhṛtāṃ variṣṭhaṃ dhanaṃjayaṃ vīkṣya śikhaṇḍimukhyāḥ /
MBh, 6, 86, 3.1 tataḥ kāmbojamukhyānāṃ nadījānāṃ ca vājinām /
MBh, 6, 86, 5.2 hayair vātajavair mukhyaiḥ pāṇḍavasya suto balī /
MBh, 6, 88, 25.2 rākṣasānāṃ ca mukhyasya duryodhanabalasya ca //
MBh, 6, 103, 100.1 śrutaṃ te kurumukhyasya nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 113, 35.1 sa cāpi kurumukhyānām ṛṣabhaḥ pāṇḍaveritān /
MBh, 6, 115, 33.2 upadhānāni mukhyāni naicchat tāni pitāmahaḥ //
MBh, 7, 9, 60.2 mahatā rathavaṃśena mukhyārighno mahārathaḥ //
MBh, 7, 15, 52.1 masāragalvarkasuvarṇarūpyair vajrapravālasphaṭikaiśca mukhyaiḥ /
MBh, 7, 17, 28.2 gatvā dauryodhanaṃ sainyaṃ kiṃ vai vakṣyatha mukhyagāḥ //
MBh, 7, 19, 31.1 tayor viṣaktayoḥ saṃkhye pāñcālyakurumukhyayoḥ /
MBh, 7, 22, 59.2 avahan rathamukhyānām ayutāni caturdaśa //
MBh, 7, 24, 46.2 siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane //
MBh, 7, 24, 58.1 tayostad abhavad yuddhaṃ rakṣogrāmaṇimukhyayoḥ /
MBh, 7, 66, 17.2 rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ //
MBh, 7, 67, 58.1 tataḥ sarvāṇi sainyāni senāmukhyāśca sarvaśaḥ /
MBh, 7, 71, 6.2 siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane //
MBh, 7, 72, 31.2 grastam ācāryamukhyena dhṛṣṭadyumnam amocayat //
MBh, 7, 80, 3.1 teṣāṃ tu rathamukhyānāṃ ratheṣu vividhā dhvajāḥ /
MBh, 7, 87, 52.1 tasmād vai vājino mukhyā viśrāntāḥ śubhalakṣaṇāḥ /
MBh, 7, 89, 9.1 sacivaiścāparair mukhyair bahubhir mukhyakarmabhiḥ /
MBh, 7, 89, 9.1 sacivaiścāparair mukhyair bahubhir mukhyakarmabhiḥ /
MBh, 7, 94, 8.1 śaraiḥ sutīkṣṇaiḥ śataśo 'bhyavidhyat sudarśanaḥ sātvatamukhyam ājau /
MBh, 7, 95, 8.1 paśya pāṇḍavamukhyena yātāṃ bhūmiṃ kirīṭinā /
MBh, 7, 95, 23.1 adya pāṇḍavamukhyasya śvetāśvasya mahātmanaḥ /
MBh, 7, 95, 24.1 adya madbāṇanihatān yodhamukhyān sahasraśaḥ /
MBh, 7, 99, 7.2 yodhān pañcaśatānmukhyān agrānīke vyapothayat //
MBh, 7, 101, 52.2 yamāya preṣayāmāsa cedimukhyān viśeṣataḥ //
MBh, 7, 101, 53.1 teṣu prakṣīyamāṇeṣu cedimukhyeṣu bhārata /
MBh, 7, 105, 36.1 pāñcālānāṃ tu mukhyau tau rājaputrau mahābalau /
MBh, 7, 115, 22.2 kṛtvā mukhaṃ bhārata yodhamukhyaṃ duḥśāsanaṃ tvatsutam ājamīḍha //
MBh, 7, 116, 34.1 api kauravamukhyena kṛtāstreṇa mahātmanā /
MBh, 7, 117, 46.1 rathasthayor dvayor yuddhe kruddhayor yodhamukhyayoḥ /
MBh, 7, 120, 7.2 tvaramāṇā mahārāja senāmukhyāḥ samāvrajan //
MBh, 7, 120, 26.2 yathā pāṇḍavamukhyo 'sau na haniṣyati saindhavam //
MBh, 7, 120, 35.1 hayavāraṇamukhyāśca prāpatanta sahasraśaḥ /
MBh, 7, 122, 14.2 asmāddhi kurumukhyānāṃ mahad utpatsyate bhayam //
MBh, 7, 122, 80.1 citrakāñcanasaṃnāhair vājimukhyair viśāṃ pate /
MBh, 7, 127, 3.2 miṣatāṃ yodhamukhyānāṃ saindhavo vinipātitaḥ //
MBh, 7, 132, 36.1 tataḥ sainikamukhyāste praśaśaṃsur nararṣabhau /
MBh, 7, 134, 74.1 ko hi śastrabhṛtāṃ mukhyo maheśvarasamo yudhi /
MBh, 7, 135, 42.2 sampūjyamānau samare yodhamukhyaiḥ sahasraśaḥ //
MBh, 7, 138, 34.1 tasminmahāgnipratimo mahātmā saṃtāpayan pāṇḍavān vipramukhyaḥ /
MBh, 7, 145, 50.1 dravatāṃ yodhamukhyānāṃ gāṇḍīvapreṣitaiḥ śaraiḥ /
MBh, 7, 148, 4.1 tataḥ pāñcālamukhyasya dhṛṣṭadyumnasya saṃyuge /
MBh, 7, 155, 26.2 tvadīyaiḥ puruṣavyāghra yodhamukhyair mahātmabhiḥ /
MBh, 7, 161, 39.2 sodaryāśca yathā mukhyāste 'rakṣan droṇam āhave //
MBh, 7, 164, 136.2 vadham ācāryamukhyasya prāptakālaṃ mahātmanaḥ //
MBh, 7, 164, 153.3 grastam ācāryamukhyena dhṛṣṭadyumnam amocayat //
MBh, 7, 164, 156.2 ācāryavaramukhyānāṃ madhye krīḍanmadhūdvahaḥ //
MBh, 7, 172, 73.2 arhate devamukhyāya prāyacchad ṛṣisaṃstutaḥ //
MBh, 8, 4, 105.1 etaiś ca mukhyair aparaiś ca rājan yodhapravīrair amitaprabhāvaiḥ /
MBh, 8, 12, 66.1 tair āhatau sarvamanuṣyamukhyāv asṛkkṣarantau dhanadendrakalpau /
MBh, 8, 16, 17.1 yodhamukhyā mahāvīryāḥ pāṇḍūnāṃ karṇam āhave /
MBh, 8, 22, 11.2 prayatnāt kurumukhyena bṛhaspatyuśanomatāt //
MBh, 8, 22, 52.1 rathāś ca mukhyā rājendra yuktā vājibhir uttamaiḥ /
MBh, 8, 24, 20.1 teṣāṃ dānavamukhyānāṃ prayutāny arbudāni ca /
MBh, 8, 24, 78.1 svāny āyudhāni mukhyāni nyadadhācchaṃkaro rathe /
MBh, 8, 30, 19.2 kaścid bāhlīkamukhyānāṃ nātihṛṣṭamanā jagau //
MBh, 8, 43, 47.1 pañca hy etāni mukhyānāṃ rathānāṃ rathasattama /
MBh, 8, 43, 70.1 eṣa naiṣādir abhyeti dvipamukhyena pāṇḍavam /
MBh, 8, 45, 67.1 tato hayān sarvadāśārhamukhyaḥ prācodayad bhīmam uvāca cedam /
MBh, 8, 47, 8.2 pañcāśatā rathamukhyaiḥ sametaḥ karṇas tvaran mām upāyāt pramāthī //
MBh, 8, 47, 12.1 sametyāhaṃ sūtaputreṇa saṃkhye vṛtreṇa vajrīva narendramukhya /
MBh, 8, 49, 78.1 mahārathān nāgavarān hayāṃś ca padātimukhyān api ca pramathya /
MBh, 8, 54, 6.1 te vadhyamānāś ca narendramukhyā nirbhinnā vai bhīmasenapravekaiḥ /
MBh, 8, 61, 7.2 divyasya vā toyarasasya pānāt payodadhibhyāṃ mathitāc ca mukhyāt /
MBh, 8, 62, 34.1 atha tava rathamukhyās tān pratīyus tvaranto hṛdikasutakṛpau ca drauṇiduryodhanau ca /
MBh, 8, 63, 55.1 karṇo lokān ayaṃ mukhyān prāpnotu puruṣarṣabhaḥ /
MBh, 8, 65, 31.1 dṛṣṭvājimukhyāv atha yudhyamānau didṛkṣavaḥ śūravarāv arighnau /
MBh, 8, 68, 40.1 tad adbhutaṃ prāṇabhṛtāṃ bhayaṃkaraṃ niśamya yuddhaṃ kuruvīramukhyayoḥ /
MBh, 9, 16, 34.1 sa madrarājaḥ sahasāvakīrṇo bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ /
MBh, 9, 19, 9.1 dṛṣṭvā ca tāṃ vegavatā prabhagnāṃ sarve tvadīyā yudhi yodhamukhyāḥ /
MBh, 9, 19, 13.2 karmāradhautair niśitair jvaladbhir nārācamukhyaistribhir ugravegaiḥ //
MBh, 9, 19, 14.1 tato 'parān pañca śitānmahātmā nārācamukhyān visasarja kumbhe /
MBh, 9, 42, 39.2 atrir dhīmān vipramukhyo babhūva hotā yasmin kratumukhye mahātmā //
MBh, 9, 42, 39.2 atrir dhīmān vipramukhyo babhūva hotā yasmin kratumukhye mahātmā //
MBh, 9, 52, 19.1 surarṣabhā brāhmaṇasattamāśca tathā nṛgādyā naradevamukhyāḥ /
MBh, 9, 57, 1.2 samudīrṇaṃ tato dṛṣṭvā saṃgrāmaṃ kurumukhyayoḥ /
MBh, 9, 61, 31.2 bhūṣaṇānyatha mukhyāni kambalānyajināni ca /
MBh, 9, 63, 22.1 ājñaptaṃ nṛpamukhyeṣu mānaḥ prāptaḥ sudurlabhaḥ /
MBh, 10, 8, 31.1 tataste yodhamukhyāstaṃ sahasā paryavārayan /
MBh, 10, 8, 66.2 dadṛśur yodhamukhyāste ghnantaṃ drauṇiṃ ca nityadā //
MBh, 10, 9, 19.1 āhustvāṃ rājaśārdūla mukhyaṃ sarvadhanuṣmatām /
MBh, 10, 9, 37.2 avāptāḥ kratavo mukhyā bahavo bhūridakṣiṇāḥ //
MBh, 12, 11, 5.2 saṃsiddhāste gatiṃ mukhyāṃ prāptā dharmaparāyaṇāḥ //
MBh, 12, 12, 7.1 vittāni dharmalabdhāni kratumukhyeṣv avāsṛjan /
MBh, 12, 25, 26.2 ratho vedī kāmago yuddham agniś cāturhotraṃ caturo vājimukhyāḥ //
MBh, 12, 59, 49.2 śreṇimukhyopajāpena vīrudhaśchedanena ca //
MBh, 12, 67, 24.1 mukhyena śastrapatreṇa ye manuṣyāḥ pradhānataḥ /
MBh, 12, 69, 34.2 dhanino balamukhyāṃśca sāntvayitvā punaḥ punaḥ //
MBh, 12, 71, 14.2 idaṃ vacaḥ śāṃtanavasya śuśruvān yudhiṣṭhiraḥ pāṇḍavamukhyasaṃvṛtaḥ /
MBh, 12, 82, 25.1 bhedād vināśaḥ saṃghānāṃ saṃghamukhyo 'si keśava /
MBh, 12, 94, 31.1 mukhyān amātyān yo hitvā nihīnān kurute priyān /
MBh, 12, 99, 11.1 nānena kratubhir mukhyair iṣṭaṃ naiva dvijātayaḥ /
MBh, 12, 108, 23.1 tasmānmānayitavyāste gaṇamukhyāḥ pradhānataḥ /
MBh, 12, 108, 25.1 gaṇamukhyaistu sambhūya kāryaṃ gaṇahitaṃ mithaḥ /
MBh, 12, 129, 2.1 pariśaṅkitamukhyasya srutamantrasya bhārata /
MBh, 12, 133, 11.3 grāmaṇīr bhava no mukhyaḥ sarveṣām eva saṃmataḥ //
MBh, 12, 138, 63.1 śreṇimukhyopajāpeṣu vallabhānunayeṣu ca /
MBh, 12, 140, 37.1 teṣāṃ prītyā yaśo mukhyam aprītyā tu viparyayaḥ /
MBh, 12, 163, 8.2 candanasya ca mukhyasya pādapair upaśobhitam /
MBh, 12, 164, 18.1 candanāgurumukhyāni tvakpatrāṇāṃ vanāni ca /
MBh, 12, 173, 40.2 vedoktasya ca dharmasya phalaṃ mukhyam avāpsyasi //
MBh, 12, 202, 7.1 purā dānavamukhyā hi krodhalobhasamanvitāḥ /
MBh, 12, 203, 22.1 nārāyaṇād ṛṣigaṇāstathā mukhyāḥ surāsurāḥ /
MBh, 12, 284, 22.1 śayanāni ca mukhyāni bhojyāni vividhāni ca /
MBh, 12, 308, 27.1 tenāhaṃ sāṃkhyamukhyena sudṛṣṭārthena tattvataḥ /
MBh, 12, 308, 59.1 varṇapravaramukhyāsi brāhmaṇī kṣatriyo hyaham /
MBh, 12, 322, 24.1 pañcarātravido mukhyāstasya gehe mahātmanaḥ /
MBh, 12, 326, 92.2 sarvasātvatamukhyānāṃ dvārakāyāśca sattama /
MBh, 12, 327, 62.1 ete vedavido mukhyā vedācāryāśca kalpitāḥ /
MBh, 12, 327, 66.1 ete yogavido mukhyāḥ sāṃkhyadharmavidastathā /
MBh, 12, 328, 48.1 sa śāpād ṛṣimukhyasya dīrghaṃ tama upeyivān /
MBh, 12, 330, 39.3 saptajātiṣu mukhyatvād yogānāṃ saṃpadaṃ gataḥ //
MBh, 13, 18, 52.1 cintāgatā ye ca deveṣu mukhyā ye cāpyanye devatāścājamīḍha /
MBh, 13, 53, 24.2 śayanāni ca mukhyāni pariṣekāśca puṣkalāḥ //
MBh, 13, 54, 25.1 prasādād bhṛgumukhyasya kim anyatra tapobalāt /
MBh, 13, 54, 38.1 eṣa eva varo mukhyaḥ prāpto me bhṛgunandana /
MBh, 13, 65, 42.2 tā imā vipramukhyebhyo yo dadāti mahīpate /
MBh, 13, 96, 9.1 tān āha sarvān ṛṣimukhyān agastyaḥ kenādattaṃ puṣkaraṃ me sujātam /
MBh, 13, 96, 42.3 sahasrākṣo devarāṭ samprahṛṣṭaḥ samīkṣya taṃ kopanaṃ vipramukhyam //
MBh, 13, 102, 12.1 tasya vāhayataḥ kālo munimukhyāṃstapodhanān /
MBh, 13, 102, 18.2 anyenāpyṛṣimukhyena na śapto na ca pātitaḥ //
MBh, 13, 140, 15.2 śṛṇu rājan vasiṣṭhasya mukhyaṃ karma yaśasvinaḥ //
MBh, 13, 142, 1.3 śṛṇu me brāhmaṇeṣveva mukhyaṃ karma janādhipa //
MBh, 13, 153, 4.1 dvijebhyo balamukhyebhyo naigamebhyaśca sarvaśaḥ /
MBh, 13, 153, 4.2 pratigṛhyāśiṣo mukhyāstadā dharmabhṛtāṃ varaḥ //
MBh, 13, 153, 7.2 candanāgarumukhyāni tathā kālāgarūṇi ca //
MBh, 14, 10, 9.3 prapadye 'haṃ śarma viprendra tvattaḥ prayaccha tasmād abhayaṃ vipramukhya //
MBh, 14, 10, 19.2 tato devaiḥ sahito devarājo rathe yuktvā tān harīn vājimukhyān /
MBh, 14, 10, 25.3 sabhāḥ kriyantām āvasathāśca mukhyāḥ sahasraśaścitrabhaumāḥ samṛddhāḥ //
MBh, 14, 54, 23.2 salilaṃ vipramukhyebhyo mātaṅgasrotasā vibho //
MBh, 14, 56, 8.1 dadāsi vipramukhyebhyastvaṃ hi ratnāni sarvaśaḥ /
MBh, 14, 79, 9.1 uttiṣṭha kurumukhyasya priyakāma mama priya /
MBh, 14, 80, 9.1 brāhmaṇāḥ kurumukhyasya prayuktā hayasāriṇaḥ /
MBh, 15, 2, 9.1 yāvaddhi kurumukhyasya jīvatputrasya vai sukham /
MBh, 15, 5, 18.1 ātmanastu hitaṃ mukhyaṃ pratikartavyam adya me /
MBh, 15, 9, 14.2 dāntān karmasu sarveṣu mukhyānmukhyeṣu yojayeḥ //
MBh, 15, 9, 14.2 dāntān karmasu sarveṣu mukhyānmukhyeṣu yojayeḥ //
MBh, 15, 31, 2.2 striyaśca kurumukhyānāṃ padbhir evānvayustadā //
MBh, 16, 4, 4.2 te sāgarasyopariṣṭhād avartan manojavāścaturo vājimukhyāḥ //
MBh, 16, 5, 22.2 pratyudyayur munayaścāpi siddhā gandharvamukhyāśca sahāpsarobhiḥ //
MBh, 16, 9, 36.1 kālo gantuṃ gatiṃ mukhyāṃ bhavatām api bhārata /
Manusmṛti
ManuS, 3, 200.1 ya ete tu gaṇā mukhyāḥ pitṝṇāṃ parikīrtitāḥ /
ManuS, 3, 286.2 dvijātimukhyavṛttīnāṃ vidhānaṃ śrūyatām iti //
ManuS, 5, 141.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ /
ManuS, 7, 141.1 amātyamukhyaṃ dharmajñaṃ prājñaṃ dāntaṃ kulodgatam /
ManuS, 8, 210.1 sarveṣām ardhino mukhyās tadardhenārdhino 'pare /
ManuS, 8, 323.2 mukhyānāṃ caiva ratnānāṃ haraṇe vadham arhati //
ManuS, 10, 60.1 kule mukhye 'pi jātasya yasya syād yonisaṃkaraḥ /
Rāmāyaṇa
Rām, Bā, 9, 19.1 asmākam api mukhyāni phalānīmāni vai dvija /
Rām, Bā, 10, 9.2 labhate ca sa taṃ kāmaṃ dvijamukhyād viśāṃpatiḥ //
Rām, Bā, 16, 5.1 apsaraḥsu ca mukhyāsu gandharvīṇāṃ tanūṣu ca /
Rām, Bā, 31, 7.2 pañcānāṃ śailamukhyānāṃ madhye māleva śobhate //
Rām, Bā, 62, 18.2 mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika //
Rām, Bā, 71, 14.2 imāny āsanamukhyāni āsātāṃ munipuṃgavau //
Rām, Bā, 72, 25.2 vivāhe raghumukhyānāṃ tad adbhutam ivābhavat //
Rām, Bā, 73, 4.1 kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca /
Rām, Bā, 73, 18.2 pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram //
Rām, Bā, 74, 11.2 dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā //
Rām, Bā, 75, 16.2 jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ //
Rām, Ay, 9, 38.3 gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam //
Rām, Ay, 23, 10.1 vyajanābhyāṃ ca mukhyābhyāṃ śatapattranibhekṣaṇam /
Rām, Ay, 23, 13.1 na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ /
Rām, Ay, 23, 14.2 mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ //
Rām, Ay, 29, 5.1 jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ /
Rām, Ay, 37, 14.1 vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam /
Rām, Ay, 42, 11.2 akāle cāpi mukhyāni puṣpāṇi ca phalāni ca /
Rām, Ay, 44, 15.2 śayanāni ca mukhyāni vājināṃ khādanaṃ ca te //
Rām, Ay, 65, 20.2 niryānto vābhiyānto vā naramukhyā yathāpuram //
Rām, Ay, 66, 45.1 tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ /
Rām, Ay, 76, 29.2 śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca //
Rām, Ay, 85, 7.1 vājimukhyā manuṣyāś ca mattāś ca varavāraṇāḥ /
Rām, Ay, 87, 16.1 syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān /
Rām, Ay, 94, 20.1 kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ /
Rām, Ay, 94, 25.1 balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ /
Rām, Ay, 94, 33.1 dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ /
Rām, Ay, 94, 51.1 kaccid vṛddhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava /
Rām, Ār, 33, 22.1 agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca /
Rām, Ār, 49, 35.2 rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca //
Rām, Ār, 53, 28.2 bhūṣaṇāni ca mukhyāni tāni seva mayā saha //
Rām, Ki, 2, 12.2 saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ //
Rām, Ki, 3, 19.2 rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ //
Rām, Ki, 7, 23.2 kṛtaṃ sa mene harivīramukhyas tadā svakāryaṃ hṛdayena vidvān //
Rām, Ki, 13, 6.2 śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ //
Rām, Ki, 17, 5.2 dadhāra harimukhyasya prāṇāṃs tejaḥ śriyaṃ ca sā //
Rām, Ki, 23, 4.2 ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate //
Rām, Ki, 32, 12.1 eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām /
Rām, Ki, 32, 12.2 dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ //
Rām, Ki, 37, 27.1 ete vānaramukhyāś ca śataśaḥ śatrusūdana /
Rām, Ki, 40, 7.2 kapīśaḥ kapimukhyānāṃ sa teṣāṃ tān udāharat //
Rām, Ki, 40, 33.2 madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ //
Rām, Ki, 44, 7.2 kapisenāpatīn mukhyān mumoda sukhitaḥ sukham //
Rām, Ki, 49, 25.1 dadṛśus tatra harayo gṛhamukhyāni sarvaśaḥ /
Rām, Ki, 50, 11.1 purā dānavamukhyānāṃ viśvakarmā babhūva ha /
Rām, Ki, 51, 6.2 rājā vānaramukhyānāṃ yena prasthāpitā vayam //
Rām, Ki, 51, 7.2 sahaibhir vānarair mukhyair aṅgadapramukhair vayam //
Rām, Ki, 56, 14.2 rājā vānaramukhyānāṃ yena prasthāpitā vayam //
Rām, Ki, 66, 28.1 tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ /
Rām, Su, 1, 55.1 piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale /
Rām, Su, 1, 103.1 asmākam api saṃbandhaḥ kapimukhyastvayāsti vai /
Rām, Su, 1, 113.2 tvayā me hyeṣa saṃbandhaḥ kapimukhya mahāguṇaḥ //
Rām, Su, 5, 9.2 mukhyābhiśca varastrībhiḥ paripūrṇaṃ samantataḥ //
Rām, Su, 5, 11.1 tad rājaguṇasampannaṃ mukhyaiśca varacandanaiḥ /
Rām, Su, 8, 1.1 tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam /
Rām, Su, 9, 5.2 tathāstaraṇamukhyeṣu saṃviṣṭāścāparāḥ striyaḥ //
Rām, Su, 9, 8.2 goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ //
Rām, Su, 13, 44.1 bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale /
Rām, Su, 17, 20.2 bhāvena raghumukhyasya daśagrīvaparābhavam //
Rām, Su, 29, 3.2 mukhyaścekṣvākuvaṃśasya lakṣmīvāṃllakṣmivardhanaḥ //
Rām, Su, 32, 34.2 rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt //
Rām, Su, 35, 67.2 saheta ko vānaramukhya saṃyuge yugāntasūryapratimaṃ śarārciṣam //
Rām, Su, 35, 68.2 cirāya rāmaṃ prati śokakarśitāṃ kuruṣva māṃ vānaramukhya harṣitām //
Rām, Su, 37, 49.2 nardatāṃ kapimukhyānām ārye yūthānyanekaśaḥ //
Rām, Su, 45, 2.2 samutpapātātha sadasyudīrito dvijātimukhyair haviṣeva pāvakaḥ //
Rām, Su, 46, 33.1 tato matiṃ rākṣasarājasūnuś cakāra tasmin harivīramukhye /
Rām, Su, 46, 58.2 athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mantramukhyān //
Rām, Su, 59, 9.2 mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ //
Rām, Su, 66, 27.2 nardatāṃ kapimukhyānām acirācchroṣyase svanam //
Rām, Yu, 13, 9.2 madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt //
Rām, Yu, 16, 4.2 parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṃgamāḥ //
Rām, Yu, 17, 7.1 eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ /
Rām, Yu, 17, 9.2 ācacakṣe 'tha mukhyajño mukhyāṃstāṃstu vanaukasaḥ //
Rām, Yu, 17, 9.2 ācacakṣe 'tha mukhyajño mukhyāṃstāṃstu vanaukasaḥ //
Rām, Yu, 18, 26.2 harīṇāṃ vāhinīmukhyo nadīṃ haimavatīm anu //
Rām, Yu, 18, 34.2 mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ //
Rām, Yu, 18, 34.2 mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ //
Rām, Yu, 26, 17.2 mukhyair yajñair yajantyete nityaṃ taistair dvijātayaḥ //
Rām, Yu, 30, 26.2 purīṃ mahāyantrakavāṭamukhyāṃ dadarśa rāmo mahatā balena //
Rām, Yu, 33, 12.2 rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau //
Rām, Yu, 43, 3.2 niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ //
Rām, Yu, 46, 29.1 rākṣasāḥ kapimukhyāśca terustāṃ dustarāṃ nadīm /
Rām, Yu, 46, 37.1 tāvubhau vāhinīmukhyau jātaroṣau tarasvinau /
Rām, Yu, 46, 45.1 sā tena kapimukhyena vimuktā mahatī śilā /
Rām, Yu, 46, 50.1 hate tasmiṃścamūmukhye rākṣasaste nirudyamāḥ /
Rām, Yu, 47, 3.2 uvāca tānnairṛtayodhamukhyān indro yathā cāmarayodhamukhyān //
Rām, Yu, 47, 3.2 uvāca tānnairṛtayodhamukhyān indro yathā cāmarayodhamukhyān //
Rām, Yu, 47, 8.2 puṇyaiḥ stavaiścāpyabhipūjyamānas tadā yayau rākṣasarājamukhyaḥ //
Rām, Yu, 47, 9.2 babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ //
Rām, Yu, 48, 70.2 mahodaro nairṛtayodhamukhyaḥ kṛtāñjalir vākyam idaṃ babhāṣe //
Rām, Yu, 51, 46.2 nihatya rāmaṃ saha lakṣmaṇena khādāmi sarvān hariyūthamukhyān //
Rām, Yu, 53, 36.1 adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ /
Rām, Yu, 54, 29.2 dvividapanasavāyuputramukhyās tvaritatarābhimukhaṃ raṇaṃ prayātāḥ //
Rām, Yu, 55, 23.1 teṣu vānaramukhyeṣu patiteṣu mahātmasu /
Rām, Yu, 58, 25.1 tasmin hate rākṣasayodhamukhye mahābale saṃyati devaśatrau /
Rām, Yu, 60, 14.2 cārucāmaramukhyaiśca mukhyaḥ sarvadhanuṣmatām //
Rām, Yu, 60, 14.2 cārucāmaramukhyaiśca mukhyaḥ sarvadhanuṣmatām //
Rām, Yu, 60, 41.1 sa vai gadābhir hariyūthamukhyān nirbhidya bāṇaistapanīyapuṅkhaiḥ /
Rām, Yu, 62, 35.1 teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu /
Rām, Yu, 69, 7.1 sa tair vānaramukhyaistu hanūmān sarvato vṛtaḥ /
Rām, Yu, 70, 24.1 yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃcana /
Rām, Yu, 73, 12.1 ṛkṣavānaramukhyaiśca mahākāyair mahābalaiḥ /
Rām, Yu, 77, 34.1 te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ /
Rām, Yu, 79, 15.2 sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot //
Rām, Yu, 80, 6.1 hā rākṣasacamūmukhya mama vatsa mahāratha /
Rām, Yu, 81, 1.2 niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan //
Rām, Yu, 81, 2.1 abravīcca tadā sarvān balamukhyān mahābalaḥ /
Rām, Yu, 86, 2.1 sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ /
Rām, Yu, 87, 29.2 ubhau cāstravidāṃ mukhyāvubhau yuddhe viceratuḥ //
Rām, Yu, 99, 21.2 ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ //
Rām, Yu, 108, 8.1 akāle cāpi mukhyāni mūlāni ca phalāni ca /
Rām, Yu, 109, 4.2 harīn sugrīvamukhyāṃstvaṃ snānenopanimantraya //
Rām, Yu, 113, 30.2 balamukhyaiśca yuktaiśca kāṣāyāmbaradhāribhiḥ //
Rām, Yu, 115, 12.2 dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ //
Rām, Yu, 115, 12.2 dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ //
Rām, Utt, 6, 53.1 sa devasiddharṣimahoragaiśca gandharvamukhyāpsarasopagītaḥ /
Rām, Utt, 22, 16.2 rākṣasānāṃ ca mukhyasya pretānām īśvarasya ca //
Rām, Utt, 25, 30.1 bhrātā me kumbhakarṇaśca ye ca mukhyā niśācarāḥ /
Rām, Utt, 52, 8.2 imānyāsanamukhyāni yathārham upaviśyatām //
Rām, Utt, 55, 12.2 anena śaramukhyena tato lokāṃścakāra saḥ //
Rām, Utt, 56, 13.2 senāmukhyān samānīya tato vākyam uvāca ha //
Rām, Utt, 62, 11.2 śobhitā gṛhamukhyaiśca śobhitā catvarāpaṇaiḥ //
Rām, Utt, 63, 2.1 mantriṇo balamukhyāṃśca nivartya ca purodhasaṃ /
Rām, Utt, 63, 2.2 jagāma rathamukhyena hayayuktena bhāsvatā //
Rām, Utt, 86, 14.2 sarveṣām ṛṣimukhyānāṃ sādhuvādo mahān abhūt //
Rām, Utt, 89, 2.2 janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat //
Rām, Utt, 91, 13.2 gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ //
Rām, Utt, 93, 13.2 bhaved vai munimukhyasya vacanaṃ yadyavekṣase //
Rām, Utt, 95, 14.2 bhojanaṃ munimukhyāya yathāsiddham upāharat //
Agnipurāṇa
AgniPur, 20, 3.1 mukhyaḥ sargaś caturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
AgniPur, 20, 3.1 mukhyaḥ sargaś caturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
Amarakośa
AKośa, 2, 447.2 mukhyaḥ syātprathamaḥ kalpo 'nukalpastu tato 'dhamaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 55.1 tailaṃ svayonivat tatra mukhyaṃ tīkṣṇaṃ vyavāyi ca /
AHS, Sū., 9, 15.2 vyavahārāya mukhyatvād bahvagragrahaṇād api //
AHS, Kalpasiddhisthāna, 1, 47.1 vamanauṣadhamukhyānām iti kalpadig īritā /
AHS, Utt., 22, 95.2 sarvāsyarogoddhṛtaye tad āhur dantasthiratve tvidam eva mukhyam //
AHS, Utt., 39, 5.2 kuṭīprāveśikaṃ mukhyaṃ vātātapikam anyathā //
AHS, Utt., 40, 62.1 kiṃ śāsti śāstram asmin iti kalpayato 'gniveśamukhyasya /
Bhallaṭaśataka
BhallŚ, 1, 12.2 santo 'py asanta iva cet pratibhānti bhānor bhāsāvṛte nabhasi śītamayūkhamukhyāḥ //
BhallŚ, 1, 81.2 avaktavye pāte jananayananāthasya śaśinaḥ kṛtaṃ snehasyāntocitam udadhimukhyair nanu jaḍaiḥ //
Bodhicaryāvatāra
BoCA, 6, 41.1 mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate /
BoCA, 9, 52.1 mahākāśyapamukhyaiśca yadvākyaṃ nāvagāhyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 190.1 gaṇamukhyās tu yās tāsām ekasyāṃ kila saṃtatau /
BKŚS, 18, 248.2 tvādṛṅnātho hy anātho 'pi mukhyo nāthavatām iti //
Daśakumāracarita
DKCar, 1, 1, 46.1 kiñca purā hariścandrarāmacandramukhyā asaṃkhyā mahīndrā aiśvaryopamitamahendrā daivatantraṃ duḥkhayantraṃ samyaganubhūya paścādanekakālaṃ nijarājyamakurvan /
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 220.1 yasyāṃ ca niśi carmaratnasteyavādastasyāḥ prārambhe kāryāntarāpadeśenāhūteṣu śṛṇvatsveva nāgaramukhyeṣu matpraṇidhir vimardako 'rthapatigṛhyo nāma bhūtvā dhanamitramullaṅghya bahv atarjayat //
DKCar, 2, 2, 228.1 tathā bruvāṇaśca pauramukhyaiḥ sāmarṣaṃ niṣidhyāpavāhito 'bhūt //
DKCar, 2, 3, 209.1 śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthi kimiti nāśyeta tattvayāpi tasminsaṃrambho na kāryaḥ iti //
DKCar, 2, 6, 203.1 atha tamādāya tasya haste dattvā vakṣyasi putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma //
DKCar, 2, 6, 242.1 dṛṣṭvā cātyārūḍhamanmatho nirgatya pauramukhyebhyaḥ śmaśānarakṣāmayācata //
DKCar, 2, 8, 128.0 sāmantapaurajānapadamukhyāśca samānaśīlatayopārūḍhaviśrambheṇa rājñā sajānayaḥ pānagoṣṭhīṣvabhyantarīkṛtāḥ svaṃ svamācāram atyacāriṣuḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Harivaṃśa
HV, 20, 14.1 sa tena rathamukhyena sāgarāntāṃ vasuṃdharām /
HV, 20, 25.2 tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaś ca bhārata //
HV, 21, 8.1 eteṣu vanamukhyeṣu surair ācariteṣu ca /
HV, 22, 6.1 sa tena rathamukhyena ṣaḍrātreṇājayan mahīm /
HV, 28, 1.2 bhajamānasya putro 'tha rathamukhyo vidūrathaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 45.1 taṃ lokapālāḥ puruhūtamukhyāḥ śrīlakṣaṇotsargavinītaveṣāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 33.1 śāstreṇa ninditaṃ tv arthamukhyo rājñā pracoditaḥ /
KātySmṛ, 1, 318.1 mukhyā paitāmahī bhuktiḥ paitṛkī cāpi saṃmatā /
KātySmṛ, 1, 634.1 corāṇāṃ mukhyabhūtas tu caturo 'ṃśāṃs tato haret /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 88.1 iṣṭaṃ sādharmyavaidharmyadarśanād gauṇamukhyayoḥ /
Kāvyālaṃkāra
KāvyAl, 6, 6.1 mukhyastāvadayaṃ nyāyo yat svaśaktyā pravartate /
Kūrmapurāṇa
KūPur, 1, 7, 4.2 mukhyā nagā iti proktā mukhyasargastu sa smṛtaḥ //
KūPur, 1, 7, 4.2 mukhyā nagā iti proktā mukhyasargastu sa smṛtaḥ //
KūPur, 1, 7, 15.1 mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
KūPur, 1, 7, 15.1 mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
KūPur, 1, 7, 18.2 buddhipūrvaṃ pravartante mukhyādyā munipuṅgavāḥ //
KūPur, 1, 9, 2.2 kathito bhavatā sargo mukhyādīnāṃ janārdana /
KūPur, 1, 11, 36.1 anyāśca śaktayo mukhyāstasya devasya nirmitāḥ /
KūPur, 1, 11, 247.1 phaṇāsahasreṇa virājamānaṃ bhogīndramukhyairabhipūjyamānam /
KūPur, 1, 15, 32.2 vadhāya daityamukhyasya so 'sṛjat puruṣaṃ svayam //
KūPur, 1, 15, 170.1 kṛtvātha pārśve bhagavantamīśo yuddhāya viṣṇuṃ gaṇadevamukhyaiḥ /
KūPur, 1, 25, 7.1 gandharvāpsarasāṃ mukhyā nāgakanyāśca kṛtsnaśaḥ /
KūPur, 1, 25, 41.2 ātmajairabhito mukhyaiḥ strīsahasraiśca saṃvṛtaḥ //
KūPur, 1, 43, 38.1 eteṣāṃ śailamukhyānāmantareṣu yathākramam /
KūPur, 2, 11, 33.2 mandamadhyamamukhyānām ānandād uttamottamaḥ //
KūPur, 2, 13, 27.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ nayanti yāḥ /
KūPur, 2, 25, 3.2 āpatkalpo hyayaṃ jñeyaḥ pūrvokto mukhya iṣyate //
KūPur, 2, 38, 4.1 narmadā sarvatīrthānāṃ mukhyā hi bhavateritā /
KūPur, 2, 44, 75.2 mukhyādisargakathanaṃ munisargastathāparaḥ //
Liṅgapurāṇa
LiPur, 1, 5, 3.1 avidyayā munergrastaḥ sargo mukhya iti smṛtaḥ /
LiPur, 1, 5, 3.2 asādhaka iti smṛtvā sargo mukhyaḥ prajāpatiḥ //
LiPur, 1, 5, 4.1 abhyamanyata so 'nyaṃ vai nagā mukhyodbhavāḥ smṛtāḥ /
LiPur, 1, 5, 7.1 sargastṛtīyaścaindriyasturīyo mukhya ucyate /
LiPur, 1, 8, 39.2 vācikaścādhamo mukhya upāṃśuścottamottamaḥ //
LiPur, 1, 8, 48.1 mukhyastu yastriruddhātaḥ ṣaṭtriṃśanmātra ucyate /
LiPur, 1, 38, 10.2 mukhyaṃ ca tairyagyonyaṃ ca daivikaṃ mānuṣaṃ tathā //
LiPur, 1, 38, 16.1 evaṃ mukhyādikān sṛṣṭvā padmayoniḥ śilāśana /
LiPur, 1, 49, 58.1 eteṣāṃ śailamukhyānāmantareṣu yathākramam /
LiPur, 1, 50, 4.1 hayānanānāṃ mukhyānāṃ kinnarāṇāṃ ca suvratāḥ /
LiPur, 1, 50, 17.1 santyāyatanamukhyāni maryādāparvateṣvapi /
LiPur, 1, 51, 2.1 tathānyairmaṇimukhyaiś ca nirmite nirmale śubhe /
LiPur, 1, 52, 48.1 himavān yakṣamukhyānāṃ bhūtānām īśvarasya ca /
LiPur, 1, 53, 59.1 tāṃ śakramukhyā bahuśobhamānāmumāmajāṃ haimavatīmapṛcchan /
LiPur, 1, 63, 43.2 abhiṣicyādhipatyeṣu teṣāṃ mukhyānprajāpatiḥ //
LiPur, 1, 66, 68.2 sa tena rathamukhyena ṣaṇmāsenājayanmahīm //
LiPur, 1, 70, 143.2 tasmātte saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ //
LiPur, 1, 70, 144.1 mukhyasargaṃ tathābhūtaṃ dṛṣṭvā brahmā hyasādhakam /
LiPur, 1, 70, 165.2 mukhyasargaścaturthaś ca mukhyā vai sthāvarāḥ smṛtāḥ //
LiPur, 1, 70, 165.2 mukhyasargaścaturthaś ca mukhyā vai sthāvarāḥ smṛtāḥ //
LiPur, 1, 72, 49.2 āliṅgya cāghrāya sutaṃ tadānīmapūjayatsarvasurendramukhyaḥ //
LiPur, 1, 72, 68.1 tāṃ siddhagandharvapiśācayakṣavidyādharāhīndrasurendramukhyāḥ /
LiPur, 1, 72, 71.2 gajairhayaiḥ siṃhavarai rathaiś ca vṛṣairyayuste gaṇarājamukhyāḥ //
LiPur, 1, 72, 73.1 tathendrapadmodbhavaviṣṇumukhyāḥ surā gaṇeśāś ca gaṇeśamīśam /
LiPur, 1, 72, 96.2 puratrayaṃ dagdhumaluptaśakteḥ kimetad ityāhur ajendramukhyāḥ //
LiPur, 1, 80, 6.1 sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ /
LiPur, 1, 85, 36.1 mantraḥ sthitaḥ sadā mukhyo loke pañcākṣaro mataḥ /
LiPur, 1, 86, 83.1 vairambhaś ca tathā mukhyo hyantaryāmaḥ prabhañjanaḥ /
LiPur, 1, 92, 142.1 sarvāyatanamukhyāni divi bhūmau giriṣv api /
LiPur, 1, 93, 10.1 tatrendrapadmodbhavaviṣṇumukhyāḥ sureśvarā vipravarāś ca sarve /
LiPur, 1, 94, 6.1 balinā daityamukhyena krūreṇa sudurātmanā /
LiPur, 1, 94, 14.2 hatāḥ kṣaṇāt kāmada daityamukhyāḥ svadaṃṣṭrakoṭyā saha putrabhṛtyaiḥ //
LiPur, 1, 102, 59.2 jagurgandharvamukhyāś ca nanṛtuścāpsarogaṇāḥ //
LiPur, 1, 104, 11.1 kālakaṇṭhāya mukhyāya vāhanāya varāya te /
LiPur, 1, 106, 16.2 kālīṃ garālaṃkṛtakālakaṇṭhīm upendrapadmodbhavaśakramukhyāḥ //
LiPur, 2, 14, 23.2 prāhurvedavido mukhyā janakaṃ jātavedasaḥ //
LiPur, 2, 17, 3.1 kathaṃ vā devamukhyaiśca śruto dṛṣṭaśca śaṅkaraḥ /
LiPur, 2, 20, 13.2 pṛṣṭo'yaṃ praṇipatyaivaṃ munimukhyaiśca sarvataḥ //
LiPur, 2, 28, 93.2 dakṣeṇa munimukhyena kīrtitairathavā punaḥ //
LiPur, 2, 47, 11.2 tasmālliṅgaṃ gurutarataraṃ pūjayetsthāpayedvā yasmātpūjyo gaṇapatirasau devamukhyaiḥ samastaiḥ //
LiPur, 2, 47, 12.2 garbhādhānādināśakṣayabhayarahitā devagandharvamukhyaiḥ siddhairvandyāśca pūjyā gaṇavaranamitāste bhavantyaprameyāḥ //
Matsyapurāṇa
MPur, 21, 9.1 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca /
MPur, 21, 28.2 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca /
MPur, 40, 4.2 tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MPur, 42, 24.2 gobhiḥ suvarṇaiśca dhanaiśca mukhyairaśvāḥ sanāgāḥ śataśastvarbudāni //
MPur, 47, 142.2 saumyāya caiva mukhyāya dhārmikāya śubhāya ca //
MPur, 53, 54.3 sa siddhiṃ labhate mukhyāṃ śivaloke ca saṃsthitim //
MPur, 69, 62.1 idameva kṛtaṃ mahendramukhyair vasubhirdevasurāribhistathā tu /
MPur, 82, 15.1 svadhā yā pitṛmukhyāṇāṃ svāhā yajñabhujāṃ ca yā /
MPur, 92, 25.1 taravaḥ suramukhyāśca śraddhāyuktena pārthiva /
MPur, 104, 1.3 brahmaṇā devamukhyena yathāvatkathitaṃ mune //
MPur, 117, 8.4 upagītaṃ tathā mukhyaiḥ kiṃnarāṇāṃ gaṇaiḥ kvacit //
MPur, 118, 69.2 suramukhyopayogitvācchākhināṃ saphalāḥ phalāḥ //
MPur, 119, 14.2 rājāvartasya mukhyasya rucirākṣasya cāpyatha //
MPur, 119, 17.2 vajrasyaiva ca mukhyasya tathā brahmamaṇerapi //
MPur, 140, 52.2 tenaiva gṛhamukhyeṇa tripurād apasarpitaḥ //
MPur, 140, 83.1 sampūjyamānaṃ tridaśaiḥ samīkṣya gaṇairgaṇeśādhipatiṃ tu mukhyam /
MPur, 150, 189.2 jaghne piśācamukhyānāṃ sapta lakṣāṇi nirbhayaḥ //
MPur, 150, 209.2 celuḥ śikhariṇo mukhyāḥ peturulkā nabhastalāt //
MPur, 154, 103.2 prabhāvastīrthamukhyānāṃ tadā puṇyatamo'bhavat //
MPur, 154, 105.2 jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ //
MPur, 154, 491.2 jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ //
MPur, 168, 12.2 jñānaṃ vṛṣṭaṃ tu viśvārthe yogināṃ yāti mukhyatām //
Nāradasmṛti
NāSmṛ, 2, 19, 34.2 ratnānāṃ caiva mukhyānāṃ śatād abhyadhikaṃ vadhaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 88.2 sthāpitau dvārapatreṣu nāgamukhyau mahābalau //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 9, 26.2 vareṇyaḥ sattamo mukhyo variṣṭhaḥ śobhano'thavā /
Saṃvitsiddhi
SaṃSi, 1, 51.2 ṣaṣṭhaprapāṭhake tasya kuto mukhyārthasambhavaḥ //
SaṃSi, 1, 65.3 tanmukhyavṛtti tādātmyam api vastudvayāśrayam //
Suśrutasaṃhitā
Su, Sū., 46, 532.1 imaṃ vidhiṃ yo 'numataṃ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ /
Su, Cik., 1, 101.1 hastidantamasīṃ kṛtvā mukhyaṃ caiva rasāñjanam /
Su, Cik., 18, 30.2 kuryācca mukhyānyupanāhanāni siddhaiśca māṃsair atha vesavāraiḥ //
Su, Ka., 5, 76.1 sataṇḍulīyo 'gada eṣa mukhyo viṣeṣu darvīkararājilānām /
Su, Ka., 6, 7.2 eṣa takṣakamukhyānām api darpāṅkuśo 'gadaḥ //
Su, Ka., 6, 24.2 anenāgadamukhyena manuṣyaṃ punarāharet //
Su, Utt., 17, 100.1 bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni ca /
Su, Utt., 40, 149.1 khādet pradehaiḥ śikhilāvajair vā bhuñjīta yūṣair dadhibhiśca mukhyaiḥ /
Su, Utt., 43, 16.2 tṛptasya ca rasair mukhyair madhuraiḥ saghṛtair bhiṣak //
Su, Utt., 44, 24.1 bibhītakāyomalanāgarāṇāṃ cūrṇaṃ tilānāṃ ca guḍaśca mukhyaḥ /
Su, Utt., 57, 10.2 mūtre 'vije dviradamūtrayute pacedvā pāṭhāṃ tugāmativiṣāṃ rajanīṃ ca mukhyām //
Su, Utt., 58, 32.1 dāḍimāmlāṃ yutāṃ mukhyāmelājīrakanāgaraiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 10, 5, 1.0 svakāraṇebhya utpanne kārye bhūtaṃ niṣpannamidaṃ kāryam iti kāryajñānam viśeṣaṇajñānād viśeṣyajñānam iti nyāyena tad vyākhyātam tacca mukhyam //
VaiSūVṛ zu VaiśSū, 10, 12.1, 1.0 kāryaṃ dravyaṃ guṇān karma vā samavetaṃ dravye paśyato dravyaṃ kāraṇam iti mukhyā buddhiḥ kāryasya jātatvāt //
Viṣṇupurāṇa
ViPur, 1, 5, 7.1 mukhyā nagā yataś coktā mukhyasargas tatas tv ayam //
ViPur, 1, 5, 7.1 mukhyā nagā yataś coktā mukhyasargas tatas tv ayam //
ViPur, 1, 5, 15.2 asādhakāṃs tu tāñ jñātvā mukhyasargādisaṃbhavān //
ViPur, 1, 5, 21.2 mukhyasargaś caturthas tu mukhyā vai sthāvarāḥ smṛtāḥ //
ViPur, 1, 5, 21.2 mukhyasargaś caturthas tu mukhyā vai sthāvarāḥ smṛtāḥ //
ViPur, 3, 2, 15.2 sutapāścāmitābhāśca mukhyāścāpi tadā surāḥ //
ViPur, 3, 2, 30.2 gaṇāstvete tadā mukhyā devānāṃ ca bhaviṣyatām /
ViPur, 3, 17, 29.2 vṛkṣādibhedairyad bhedi tasmai mukhyātmane namaḥ //
Viṣṇusmṛti
ViSmṛ, 23, 53.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅge na yānti yāḥ /
ViSmṛ, 35, 5.1 yaunasrauvamukhyaiḥ saṃbandhais tu sadya eva //
Yājñavalkyasmṛti
YāSmṛ, 1, 265.2 putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 12.0 vipāke'pi sthiratvasya prabhāve'pi śaktyutkarṣasya mṛdukaṭhinādāv api vyavahāramukhyatvasya raseṣv api bahvagragrahaṇasya darśanāt caturṇām upādānam //
Bhāgavatapurāṇa
BhāgPur, 1, 13, 9.2 tīrthāni kṣetramukhyāni sevitānīha bhūtale //
BhāgPur, 1, 14, 37.1 yatpādaśuśrūṣaṇamukhyakarmaṇā satyādayo dvyaṣṭasahasrayoṣitaḥ /
BhāgPur, 1, 15, 10.2 spṛṣṭaṃ vikīrya padayoḥ patitāśrumukhyā yastatstriyo 'kṛtahateśavimuktakeśāḥ //
BhāgPur, 1, 18, 14.2 nāntaṃ guṇānām aguṇasya jagmur yogeśvarā ye bhavapādmamukhyāḥ //
BhāgPur, 2, 7, 34.2 anye ca śālvakujabalvaladantavakrasaptokṣaśambaravidūratharukmimukhyāḥ //
BhāgPur, 3, 1, 23.2 pratyaṅgamukhyāṅkitamandirāṇi yaddarśanāt kṛṣṇam anusmaranti //
BhāgPur, 3, 4, 24.2 viśrambhād abhyadhattedaṃ mukhyaṃ kṛṣṇaparigrahe //
BhāgPur, 3, 4, 28.2 nidhanam upagateṣu vṛṣṇibhojeṣv adhirathayūthapayūthapeṣu mukhyaḥ /
BhāgPur, 3, 6, 30.2 yas tūnmukhatvād varṇānāṃ mukhyo 'bhūd brāhmaṇo guruḥ //
BhāgPur, 3, 8, 3.2 vivitsavas tattvam ataḥ parasya kumāramukhyā munayo 'nvapṛcchan //
BhāgPur, 3, 10, 18.2 saptamo mukhyasargas tu ṣaḍvidhas tasthuṣāṃ ca yaḥ //
BhāgPur, 3, 12, 29.2 marīcimukhyā munayo viśrambhāt pratyabodhayan //
BhāgPur, 3, 13, 34.2 prajñāya baddhāñjalayo 'nuvākair viriñcimukhyā upatasthur īśam //
BhāgPur, 3, 15, 8.2 haranti balim āyattās tasmai mukhyāya te namaḥ //
BhāgPur, 3, 15, 20.2 yeṣāṃ bṛhatkaṭitaṭāḥ smitaśobhimukhyaḥ kṛṣṇātmanāṃ na raja ādadhur utsmayādyaiḥ //
BhāgPur, 3, 19, 6.1 taṃ vyagracakraṃ ditiputrādhamena svapārṣadamukhyena viṣajjamānam /
BhāgPur, 3, 22, 19.2 ato dharmān pāramahaṃsyamukhyān śuklaproktān bahu manye 'vihiṃsrān //
BhāgPur, 3, 24, 15.1 atas tvam ṛṣimukhyebhyo yathāśīlaṃ yathāruci /
BhāgPur, 4, 2, 19.1 niṣidhyamānaḥ sa sadasyamukhyair dakṣo giritrāya visṛjya śāpam /
BhāgPur, 4, 12, 28.2 niśamya vaikuṇṭhaniyojyamukhyayormadhucyutaṃ vācamurukramapriyaḥ /
BhāgPur, 4, 12, 31.2 gandharvamukhyāḥ prajaguḥ petuḥ kusumavṛṣṭayaḥ //
BhāgPur, 4, 18, 26.1 sarve svamukhyavatsena sve sve pātre pṛthak payaḥ /
BhāgPur, 4, 22, 33.2 bhraṃśito jñānavijñānādyenāviśati mukhyatām //
BhāgPur, 8, 7, 12.2 tasthau divi brahmabhavendramukhyair abhiṣṭuvadbhiḥ sumano'bhivṛṣṭaḥ //
BhāgPur, 8, 8, 28.1 brahmarudrāṅgiromukhyāḥ sarve viśvasṛjo vibhum /
BhāgPur, 11, 11, 43.2 vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ //
BhāgPur, 11, 14, 1.3 teṣāṃ vikalpaprādhānyam utāho ekamukhyatā //
BhāgPur, 11, 17, 8.2 itthaṃ svabhṛtyamukhyena pṛṣṭaḥ sa bhagavān hariḥ /
BhāgPur, 11, 21, 32.2 upāsata indramukhyān devādīn na yathaiva mām //
Bhāratamañjarī
BhāMañj, 6, 272.1 bhagneṣu bhaṭamukhyeṣu babhāṣe kaiṭabhāntakaḥ /
BhāMañj, 6, 294.2 saubhadrapramukhā vīrānbhīṣmamukhyānayodhayan //
BhāMañj, 6, 329.2 bhīṣmamukhyaiśca te sene bhinne saṃśayamāpatuḥ //
BhāMañj, 7, 57.2 dhṛṣṭadyumnaprabhṛtayo droṇamukhyānayodhayan //
BhāMañj, 7, 74.2 duryodhanādayo vīrānbhīmamukhyānsamāpatan //
BhāMañj, 7, 81.1 itaścandrārkamukhyānāṃ prabhavaḥ sarvatejasām /
BhāMañj, 7, 204.2 virathaṃ chinnadhanvānaṃ droṇamukhyāstamādravan //
BhāMañj, 7, 209.1 tataste saṃhatāḥ sarve droṇamukhyā mahārathāḥ /
BhāMañj, 8, 111.2 ayodhayankarṇamukhyāṃstasminsubhaṭasaṃkṣaye //
BhāMañj, 9, 24.2 duryodhanamukhā vīrāḥ pārthamukhyānayodhayan //
BhāMañj, 9, 30.2 bhīmasātyakimukhyāśca śaraiḥ śalyamavākiran //
BhāMañj, 9, 69.2 dharmātmajastamṛṇaśeṣamiva pradadhyau duryodhanaṃ saha dhanaṃjayabhīmamukhyaiḥ //
BhāMañj, 10, 26.1 sa pūjitaḥ kṛṣṇamukhyaiḥ pārthaiḥ śaśiśatadyutiḥ /
BhāMañj, 10, 55.2 sarveṣāṃ munimukhyānāṃ babhūva gururarthitaḥ //
BhāMañj, 13, 221.2 bhīmasātyakimukhyaiśca pratasthe syandane hariḥ //
BhāMañj, 13, 250.2 vyāsanāradamukhyāśca praśaśaṃsuḥ smayena tau //
BhāMañj, 13, 1146.2 vaiśaṃpāyanamukhyeṣu samāmantrya mahītalam //
BhāMañj, 13, 1750.1 ityuktvā vaidikairdivyairgauṇamukhyaiśca nāmabhiḥ /
BhāMañj, 15, 27.1 sa kṛtvā bhīṣmamukhyānāṃ gurūṇāṃ śrāddhamuttamam /
BhāMañj, 16, 41.2 tatyāja devakīmukhyairanuyāto vadhūjanaiḥ //
BhāMañj, 16, 42.1 tataḥ sāttvatamukhyānāṃ sarveṣāṃ śokavihvalaḥ /
BhāMañj, 19, 7.2 asṛjanmanumukhyāṃśca kardamādyānprajāpatīn //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 16.1 mehāśmarīvidradhimukhyarogān atīva nityaṃ kurute balādau /
Garuḍapurāṇa
GarPur, 1, 2, 6.2 dakṣanāradamukhyaistu yuktaṃ tvāṃ kathamuktavān /
GarPur, 1, 2, 57.2 māṃ dhyātvā pakṣimukhyedaṃ purāṇaṃ gada gāruḍam //
GarPur, 1, 4, 16.1 mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
GarPur, 1, 4, 16.1 mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
GarPur, 1, 47, 46.1 dvārapālāśca kartavyā mukhyā gatvā pṛthakpṛthak /
GarPur, 1, 59, 25.1 ūrdhvamukhyānyucchritāni sarvāṇyeteṣu kārayet /
GarPur, 1, 99, 41.1 putraśraiṣṭhyaṃ sa saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham /
GarPur, 1, 137, 9.1 pāñcarātravido mukhyā naivedyaṃ bhuñjate svayam /
GarPur, 1, 143, 42.2 maindadvividamukhyāste purīṃ laṅkāṃ babhañjire //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 37.0 yastvṛṣivivāhoḍhānāṃ smṛtyantare krayaśabdaḥ sa na mukhyārthaḥ atra heturdharmmāddhi sambandhaḥ dharmmārtho'yaṃ vivāho na śulkapradāne iti //
Hitopadeśa
Hitop, 3, 17.21 athāhaṃ gṛdhreṇa mantriṇā pṛṣṭaḥ kas tatra mukhyo mantrī iti /
Hitop, 3, 95.1 saṃdhāya yuvarājena yadi vā mukhyamantriṇā /
Hitop, 3, 96.2 athavā gograhākṛṣṭyā tanmukhyāśritabandhanāt //
Hitop, 4, 126.1 āvayor yodhamukhyābhyāṃ madarthaḥ sādhyatām iti /
Hitop, 4, 143.2 urvīm uddāmasasyāṃ janayatu visṛjan vāsavo vṛṣṭim iṣṭām iṣṭais traiviṣṭapānāṃ vidadhatu vidhivat prīṇanaṃ vipramukhyāḥ /
Kathāsaritsāgara
KSS, 1, 4, 117.1 tasmādvararuciṃ mantrimukhyatve kuru yena te /
KSS, 2, 1, 14.2 supratīkābhidhānasya mukhyasenāpateśca saḥ //
KSS, 2, 2, 172.2 sā gatvā mantrimukhyaṃ tamabravīdyadgṛhe sthitā //
KSS, 3, 1, 107.1 anyedyurmantrimukhyau tau dūtaṃ vyasṛjatāṃ nijam /
KSS, 3, 1, 113.2 mukhyamaṅgaṃ hi mantrasya vinipātapratikriyā //
KSS, 3, 3, 49.1 etacchrutyā vacastasya yathārthaṃ mukhyamantriṇaḥ /
KSS, 3, 5, 3.1 ity ukte mantrimukhyena rājā vatseśvaro 'bravīt /
KSS, 3, 5, 56.1 ity ukto mantrimukhyena tatheti vijayodyataḥ /
KSS, 3, 6, 220.1 ityukto mantrimukhyena tadvākyam abhinandya saḥ /
KSS, 3, 6, 226.2 tanmantrimukhyaparitoṣitalokapāladattair iva pratidiśaṃ samasādhuvādaiḥ //
KSS, 4, 3, 12.2 vatsarājaṃ pratīhāramukhyo 'kasmād vyajijñapat //
KSS, 4, 3, 55.1 prathamaṃ mantrimukhyasya jāyate sma kilātmajaḥ /
Kālikāpurāṇa
KālPur, 54, 28.2 anulepanamukhyaṃ tu devyai dadyāt prayatnataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 101.2 bhrāmayeyurvṛṣaṃ mukhyaṃ grāme govighnaśāntaye //
KṛṣiPar, 1, 209.1 saptapadyāṃ tataḥ pādaṃ dattvā mukhyaniketane /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 5.0 tac ca mukhyatayā śrautaṃ dharmarūpaṃ tanmūlatvāc ca smārtam api //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 10.1 tulāyāṃ dīkṣāto brahmahetyato mukhyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 3.0 na ca tatra mukhyaṃ pāśatvam //
Narmamālā
KṣNarm, 1, 37.1 aṣṭau piśācāstasyaite bhaṭamukhyāḥ puraḥsarāḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 15.0 pratiśyāyāt mukhyatvādādāvasya iti tadyathā jvarādirogapīḍitajanasamparkād aparaiśca ityarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 13.0 mukhyayā vṛttyā rāmādau anukārye'nukartaryapi cānusaṃdhānabalād iti //
NŚVi zu NāṭŚ, 6, 32.2, 20.0 tasmāddhetubhir vibhāvākhyaiḥ kāryaiścānubhāvātmabhiḥ sahacārirūpaiśca vyabhicāribhiḥ prayatnārjitatayā kṛtrimairapi tathānabhimanyamānair anukartṛsthatvena liṅgabalataḥ pratīyamānaḥ sthāyī bhāvo mukhyarāmādigatasthāyyanukaraṇarūpaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 61.0 mukhyāvalokane ca tadanukaraṇapratibhāsaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 96.0 tasyaiva hi mukhyatvena asminnayam iti sāmājikānāṃ pratipattiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 24.0 kṛṣervaiśyadharmatvāt viprasya yājanādīnāmeva mukhyajīvanahetutvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 28.0 yugāntareṣu kārayitṛtvamāpaddharmaḥ kalau mukhyadharmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 32.0 tatrāntyau pakṣau heyau itarāvapi krameṇa mukhyānukalpau draṣṭavyau //
Rasamañjarī
RMañj, 2, 7.2 piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //
Rasaratnasamuccaya
RRS, 3, 4.1 vidyādharādimukhyābhiraṅganābhiśca yoginām /
Rasaratnākara
RRĀ, Ras.kh., 4, 117.2 prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā /
RRĀ, V.kh., 17, 63.1 vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt /
Rasādhyāya
RAdhy, 1, 6.1 tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 8.0 tena tapasvināṃ mukhyena śrīkaṅkālayayoginā vārttoktā dhātuvaṭṭijñaproktā guṭikā vartate //
Rasārṇava
RArṇ, 5, 34.2 pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai /
RArṇ, 7, 58.1 vidyādharībhirmukhyābhiraṅganābhiśca yoṣite /
RArṇ, 8, 49.2 gairikeṇa ca mukhyena rasakena ca rañjayet //
RArṇ, 8, 58.2 vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam /
RArṇ, 11, 99.1 hīramukhyāni ratnāni rasocchiṣṭāni kārayet /
RArṇ, 12, 365.1 girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /
Ratnadīpikā
Ratnadīpikā, 1, 5.2 tatra pañca ratnāni mukhyāni toparatnacatuṣṭayam /
Rājanighaṇṭu
RājNigh, 0, 3.2 dhanvantariś carakasuśrutasūrimukhyās te 'py āyurāgamakṛtaḥ kṛtino jayantu //
RājNigh, 2, 2.1 tac coktakṛtsnanijalakṣaṇadhāribhūrichāyāvṛtāntaravahad bahuvārimukhyam /
RājNigh, 2, 4.1 etac ca mukhyam uditaṃ svaguṇaiḥ samagram alpālpabhūruhayutaṃ yadi madhyamaṃ tat /
RājNigh, 2, 7.1 mukhyaṃ taddeśavaiṣamyān nāsti sādhāraṇaṃ kvacit /
RājNigh, 2, 27.1 vipro viprādyeṣu varṇeṣu rājā rājanyādau vaiśyamukhyeṣu vaiśyaḥ /
RājNigh, Māṃsādivarga, 13.1 ahinakulaśalyagodhāmūṣakamukhyā bileśayāḥ kathitāḥ /
RājNigh, Māṃsādivarga, 16.1 śārdūlasiṃhaśarabharkṣatarakṣumukhyā ye 'nye prasahya vinihantyabhivartayanti /
RājNigh, Māṃsādivarga, 20.1 yatra sthitā ye gatito 'pi deśādanyatra yātā mṛgapakṣimukhyāḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 10.0 kiṃca gurvādīnāṃ guṇānāṃ vyavahārāya vyavahārārtham mukhyatvāt anyebhyo guṇebhyo gurvādayaḥ pradhānabhūtā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 13.0 tasmāt gurvādīnāṃ guṇānāṃ vyavahāramukhyatvaṃ rasādibhyaḥ //
SarvSund zu AHS, Sū., 9, 16.2, 5.0 vyavahārāya yathā gurvāder mukhyatvaṃ yathā ca bahvagragrahaṇaṃ tathā prāg darśitam //
SarvSund zu AHS, Utt., 39, 5.2, 2.0 tatra mukhyaṃ kuṭīpraveśanirvṛttam //
Skandapurāṇa
SkPur, 13, 9.2 airāvataṃ sarvagajendramukhyaṃ sravanmadāsārakṛtapravāham /
SkPur, 13, 105.2 cakrāhvayugmairupanāditāni papuḥ prahṛṣṭāḥ suradantimukhyāḥ //
SkPur, 25, 12.3 nandino gaṇamukhyasya anaupamyo hy aninditaḥ //
Tantrasāra
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 3, 2.0 na hi sa raso mukhyaḥ tatkāryavyādhiśamanādyadṛṣṭeḥ //
TantraS, 3, 3.0 nāpi gandhasparśau mukhyau guṇinaḥ tatra abhāve tayor ayogāt kāryaparamparānārambhāt ca //
TantraS, 3, 5.0 śabdo 'pi na mukhyaḥ ko 'pi vakti iti āgacchantyā iva pratiśrutkāyāḥ śravaṇāt //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 5, 25.0 tatra mukhyā spandanarūpatā saṃkocavikāsātmatayā yāmalarūpatodayena visargakalāviśrāntilābhāt ity alam //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 6, 6.0 tatra prabhuśaktiḥ ātmaśaktiḥ yatna iti tritayaṃ prāṇeraṇe hetuḥ guṇamukhyabhāvāt //
TantraS, 8, 15.0 tatra parameśvaraḥ pañcabhiḥ śaktibhiḥ nirbhara ity uktam sa svātantryāt śaktiṃ tāṃ tāṃ mukhyatayā prakaṭayan pañcadhā tiṣṭhati //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
TantraS, 9, 11.0 icchātmikā sphuṭasvātantryātmikā śivasya iti śaktibhedāḥ sapta mukhyāḥ //
TantraS, 11, 16.0 tatrāpi tāratamyāt traividhyam ity eṣa mukhyaḥ śaktipātaḥ //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, Trayodaśam āhnikam, 6.0 mālinī hi bhagavatī mukhyam śāktaṃ rūpaṃ bījayonisaṃghaṭṭena samastakāmadugham //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 20.0 evaṃ vāsanābhedam anusaṃdhāya mukhyamantraparāmarśaviśeṣeṇa samastam adhvānaṃ svadehagataṃ śivādvayabhāvanayā śodhayet //
TantraS, Viṃśam āhnikam, 19.1 mukhyaṃ naivedyaṃ svayam aśnīyāt sarvaṃ vā jale kṣipet jalajā hi prāṇinaḥ pūrvadīkṣitāḥ carubhojanadvāreṇa iti āgamavidaḥ //
TantraS, Viṃśam āhnikam, 33.0 tither eva viśeṣalābhāt anuyāgakālānuvṛttis tu parvadine mukhyā anuyāgaprādhānyāt parvayāgānām anuyāgo mūrtiyāgaḥ cakrayāgaḥ iti paryāyāḥ //
TantraS, Viṃśam āhnikam, 34.0 tatra guruḥ tadvargyaḥ sasaṃtānaḥ tattvavit kanyā antyā veśyā aruṇā tattvavedinī vā iti cakrayāge mukhyapūjyāḥ viśeṣāt sāmastyena //
TantraS, Dvāviṃśam āhnikam, 7.0 siddhikāmasya dvitīyaturyapañcamāḥ sarvathā nirvartyāḥ ṣaṣṭhas tu mumukṣoḥ mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyā eva vidhipūraṇārthaṃ ca //
TantraS, Dvāviṃśam āhnikam, 29.2 uditaṃ ca mitho vaktrān mukhyād vaktre pragṛhyate ca bahiḥ //
Tantrāloka
TĀ, 1, 162.2 na sā mukhyā tato nāyaṃ prasaṃga iti niścitam //
TĀ, 1, 227.2 kalpanāyāśca mukhyatvamatraiva kila sūcitam //
TĀ, 1, 248.1 etatkimiti mukhye 'smin etadaṃśaḥ suniścitaḥ /
TĀ, 1, 250.1 sthāṇurvā puruṣo veti na mukhyo 'styeṣa saṃśayaḥ /
TĀ, 1, 328.2 mukhyatvena ca vedyatvādadhikārāntarakramaḥ //
TĀ, 2, 41.1 etattattvaparijñānaṃ mukhyaṃ yāgādi kathyate /
TĀ, 3, 9.1 nairmalyaṃ mukhyamekasya saṃvinnāthasya sarvataḥ /
TĀ, 3, 29.1 mukhyagrahaṃ tvapi vinā pratibimbagraho bhavet /
TĀ, 3, 37.1 na caiṣa mukhyastatkāryapāramparyāprakāśanāt //
TĀ, 3, 131.1 api mukhyaṃ tatprakāśamātratvaṃ na vyapohyate /
TĀ, 3, 185.1 ṣaḍdevatāstu tā eva ye mukhyāḥ sūryaraśmayaḥ /
TĀ, 3, 248.2 vibhāgābhāsanāyāṃ ca mukhyāstisro 'tra śaktayaḥ //
TĀ, 3, 251.2 etāvaddevadevasya mukhyaṃ tacchakticakrakam //
TĀ, 4, 42.1 tatrottarottaraṃ mukhyaṃ pūrvapūrva upāyakaḥ /
TĀ, 4, 43.2 sa eva sarvācāryāṇāṃ madhye mukhyaḥ prakīrtitaḥ //
TĀ, 4, 48.1 sarvago 'ṃśagataḥ so 'pi mukhyāmukhyāṃśaniṣṭhitaḥ /
TĀ, 4, 48.1 sarvago 'ṃśagataḥ so 'pi mukhyāmukhyāṃśaniṣṭhitaḥ /
TĀ, 4, 63.1 uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ /
TĀ, 4, 251.1 tasmānmukhyatayā skanda lokadharmānna cācaret /
TĀ, 5, 51.2 yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ //
TĀ, 5, 132.2 sṛṣṭisaṃhārabījaṃ ca tasya mukhyaṃ vapurviduḥ //
TĀ, 6, 53.1 prabhuśaktiḥ kvacinmukhyā yathāṅgamarudīraṇe /
TĀ, 6, 54.2 trayaṃ dvayaṃ vā mukhyaṃ syādyogināmavadhāninām //
TĀ, 6, 55.2 viparyayo 'pi prāṇātmaśaktīnāṃ mukhyatāṃ prati //
TĀ, 6, 103.2 tatsaṃghaṭṭādvayollāso mukhyo mātā vilāpakaḥ //
TĀ, 6, 170.1 catvāra ete pralayā mukhyāḥ sargāśca tatkalāḥ /
TĀ, 6, 196.2 daśa mukhyā mahānāḍīḥ pūrayanneṣa tadgatāḥ //
TĀ, 6, 199.1 indvarkāgnimaye mukhye caraṃstiṣṭhatyaharniśam /
TĀ, 6, 211.1 antaḥsaṃkrāntigaṃ grāhyaṃ tanmukhyaṃ tatphaloditeḥ /
TĀ, 8, 56.2 mairave cakravāṭe 'smin evaṃ mukhyāḥ puro 'ṣṭadhā //
TĀ, 8, 203.2 rudrocitāstā mukhyatvādrudrebhyo 'nyāstathā sthitāḥ //
TĀ, 8, 339.2 saptakoṭyo mukhyamantrā vidyātattve 'tra saṃsthitāḥ //
TĀ, 8, 344.1 mukhyamantreśvarāṇāṃ yat sārdhaṃ koṭitrayaṃ sthitam /
TĀ, 8, 428.2 kālāgnirnarakāḥ khābdhiyutaṃ mukhyatayā śatam //
TĀ, 11, 88.2 te sarve sarvadāḥ kintu kasyacit kvāpi mukhyatā //
TĀ, 16, 48.1 tadeva tarpaṇaṃ mukhyaṃ bhogyabhoktrātmataiva sā /
TĀ, 16, 96.1 yenādhvanā mukhyatayā dīkṣāmicchati daiśikaḥ /
TĀ, 16, 133.2 tattvādimukhyatāyogāddīkṣāyāṃ tu padāvalī //
TĀ, 16, 151.1 nyasyaikatamamukhyatvānnyasyecchodhakasaṃmatam /
TĀ, 17, 15.1 śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā /
TĀ, 20, 14.2 deho hi pārthivo mukhyastadā mukhyatvamujhati //
TĀ, 20, 14.2 deho hi pārthivo mukhyastadā mukhyatvamujhati //
TĀ, 26, 16.1 mukhyetarādimantrāṇāṃ vīryavyāptyādiyogyatām /
TĀ, 26, 17.2 na mukhye yogya ityanyasevātaḥ syāttu yogyatā //
TĀ, 26, 42.2 etadāvāhanaṃ mukhyaṃ vyajanānmarutāmiva //
Ānandakanda
ĀK, 1, 2, 166.2 parvatā merumukhyāśca bhāskarādyā nava grahāḥ //
ĀK, 1, 2, 172.2 vasavo'psarasāṃ mukhyā śṛṅgārādirasā nava //
ĀK, 1, 2, 231.1 yogino hemamukhyāni lohānyakṣayatāṃ sadā /
ĀK, 1, 3, 8.1 etāstu tithayo mukhyāḥ saumyendugurubhārgavāḥ /
ĀK, 1, 4, 193.2 hemamukhyāni lohāni caṇḍāgnidhamanena ca //
ĀK, 1, 4, 218.1 bhavet sammelanaṃ samyak mukhyaḥ syādrūpyakarmaṇi /
ĀK, 1, 4, 448.2 rañjitaṃ jāyate bījaṃ mukhyaṃ syādrasarañjane //
ĀK, 1, 7, 154.2 vajraṃ samāharenmukhyaṃ trīṇyanyāni vivarjayet //
ĀK, 1, 15, 538.1 aṃśumānsarvamukhyaḥ syādasya sevāṃ pracakṣate /
ĀK, 1, 20, 50.1 teṣu mukhyāsane dve ca siddhapadmāsane smṛte /
ĀK, 1, 20, 62.1 saptatidvisahasrāḥ syustāsu mukhyā daśa smṛtāḥ /
ĀK, 1, 20, 110.1 trijyotīṃṣīndumukhyāni trivedāścāgnayastrayaḥ /
ĀK, 1, 23, 50.2 pūrvoktavandhyāmukhyābhir aṣṭābhir mardayed rasam //
ĀK, 1, 23, 164.1 sarvakarmasu mukhyāni viśeṣādvādakarmaṇi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 19.1 ata eva ca mukhyārtho 'yaṃ grantho bhavati yathā /
ĀVDīp zu Ca, Śār., 1, 94.2, 2.0 atītavedanācikitsā na mukhyā kiṃtu lokaprasiddhopacāreṇocyata iti vākyārthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 44.1, 2.0 sarvāsāṃ mukhyabhūteṣu sarvāvaṣṭambhadāyiṣu //
Śukasaptati
Śusa, 3, 2.13 tatkṣaṇāt haṭṭāni muktvā vaṇiksārtho militvā ārakṣikamantrimukhyānāṃ purataḥ phūccakre /
Śusa, 25, 2.3 tasmineva nagare 'nyaḥ sitapaṭo guṇināṃ mukhyaḥ samāgataḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 20.1 teṣāṃ nāmāni kathyante jātānāṃ jātimukhyayoḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 94.1 mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām /
ŚdhSaṃh, 2, 12, 9.1 tato rājī rasonaśca mukhyaśca navasādaraḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 16.0 caturṇāmapi mukhyānāṃ prasravaṃ śilājatu catuṣṭayam atra guṇakhyāpanāya cānyayonivāraṇāya ca bhavatīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 1.0 mukhyāṃ śilājatuśilāmiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 2.0 mukhyā pūrvaṃ darśitā tajjātiṣu śreṣṭhā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 45.0 rājī rājikā rasonaḥ lasuna iti prasiddhaḥ mukhyaśca navasādara iti navasādaraś culikālavaṇaḥ mukhyaḥ śreṣṭho grāhya ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 45.0 rājī rājikā rasonaḥ lasuna iti prasiddhaḥ mukhyaśca navasādara iti navasādaraś culikālavaṇaḥ mukhyaḥ śreṣṭho grāhya ityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 119.3 teṣu mukhyaṃ saindhavaṃ syāt sarvabhāveṣu kṣepayet //
Agastīyaratnaparīkṣā
AgRPar, 1, 1.1 pañca ratnāni mukhyāni coparatnacatuṣṭayam /
Bhāvaprakāśa
BhPr, 6, 2, 143.3 mukhyasadṛśaḥ pratinidhiḥ //
BhPr, 6, 8, 98.1 vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase /
Dhanurveda
DhanV, 1, 187.1 mukhyān anyānapi dhanair vastraiśca paridhāpayet /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 39.1 śrīśailakāśyor api rāmasetau gokarṇamukhyeṣv api puṇyabhūmiṣu /
GokPurS, 1, 39.2 ārabhya tasmād api mukhyadeśāt sad yojanair dvādaśabhiś ca maṇḍalam //
GokPurS, 2, 58.2 koṭitīrthaṃ ca sarveṣāṃ tīrthānāṃ mukhyatāṃ gatam //
GokPurS, 2, 85.2 trayastriṃśatsu mukhyeṣu trayastriṃśaddinair nṛpa //
GokPurS, 4, 5.1 śatānāṃ caiva tīrthānāṃ tāni mukhyāni kaurava /
GokPurS, 4, 7.1 mukhyāni tāni rājendra sahasrāṇāṃ mahānti ca /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.2 pañcaratnāni mukhyāni uparatnacatuṣṭayam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 3.0 atha bhūmipatitasya śodhanaṃ mukhyam //
Haribhaktivilāsa
HBhVil, 2, 180.2 sadā śaktyāṃ mukhyalopo gauṇakālaparigrahaḥ //
HBhVil, 2, 240.2 mukhyakalpe hy aśaktasya janasya syāddhitāya ca //
HBhVil, 3, 36.1 māhātmyaṃ kīrtanasyāgre lekhyaṃ mukhyaprasaṅgataḥ /
HBhVil, 3, 146.2 tanmāhātmyaṃ ca tanmukhyaprasaṅge lekhyam agrataḥ //
HBhVil, 5, 202.4 sakinnarān apsarasaś ca mukhyāḥ kāmārthino nartanagītavādyaiḥ //
HBhVil, 5, 203.3 mukhyāḥ śreṣṭhāḥ urvaśyādyā apsarasaś ca smaret /
HBhVil, 5, 255.2 vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ //
HBhVil, 5, 312.1 mukhyāḥ snigdhādayas tatrāmukhyā raktādayo matāḥ /
HBhVil, 5, 312.2 mukhyābhāve tv amukhyā hi pūjyā ity ucyate paraiḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 40.2 mukhyaṃ sarvāsaneṣv ekaṃ siddhāḥ siddhāsanaṃ viduḥ //
Janmamaraṇavicāra
JanMVic, 1, 5.0 itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate //
JanMVic, 1, 189.2 śrīmatkaśmīrādhirājena mukhyair dharmodyuktair mantribhiḥ svair vivecya //
JanMVic, 1, 190.1 pratyaṣṭhāpi jñānavijñānagarbhagranthoddhṛtyai mukhyakāryālayo yaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 3, 9.0 añjanti yam iti tasmin mukhyaṃ mahāvīram prayunakti //
KaṭhĀ, 3, 4, 163.0 tasmād yas sapravargyeṇa yajñena yajate mukhyo brahmavarcasī bhavati //
KaṭhĀ, 3, 4, 215.0 tasmin mukhyaṃ mahāvīraṃ prayunakty anvaham itarau //
KaṭhĀ, 3, 4, 222.0 śīrṣaṇyo mukhyo bhavati ya evaṃ veda //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 7.0 bandhanaṃ ca mukhyatayā dvividham avāntaravyāpāreṇa ca caturvidham //
MuA zu RHT, 1, 13.2, 8.0 tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam //
MuA zu RHT, 1, 13.2, 8.0 tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam //
MuA zu RHT, 4, 15.2, 1.0 mākṣikasatvaṃ mukhyatvenāha mākṣiketyādi //
MuA zu RHT, 6, 18.2, 10.0 tato 'gnibalenaiva sarvalohānāṃ svarṇādīnāṃ asminnantarāle garbhadrutirbhavati atrāgnibalameva mukhyaṃ //
MuA zu RHT, 7, 3.2, 3.1 punarbalivasayā balamukhyā yā jalaukā maṇḍūkādīnāṃ vasā yathā ca /
MuA zu RHT, 8, 12.2, 1.0 mukhyatvena tāmrapraṃśasanam āha athavetyādi //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 8.2 sukhāsīnaṃ mahātejā munimukhyagaṇāvṛtam //
ParDhSmṛti, 1, 18.2 vyāsavākyāvasāne tu munimukhyaḥ parāśaraḥ //
ParDhSmṛti, 8, 27.2 trayaś ca āśramo mukhyāḥ parṣad eṣā daśāvarā //
Rasakāmadhenu
RKDh, 1, 5, 41.2 gairikeṇa ca mukhyena rasakena ca rañjayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 73.2, 12.0 pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam //
Rasataraṅgiṇī
RTar, 2, 5.1 tatrāpi saindhavaṃ mukhyaṃ vidvadbhiḥ parikīrtitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 19.1 tisro vidyā imā mukhyāḥ sarvaśāstravinirṇaye /
SkPur (Rkh), Revākhaṇḍa, 21, 25.1 varuṇeśvaramukhyāni sarvapāpaharāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 22, 2.1 brahmaṇo mānasaḥ putro mukhyo hyagnirajāyata /
SkPur (Rkh), Revākhaṇḍa, 22, 2.2 mukhyo vahniritiprokta ṛṣiḥ paramadhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 3.2 tasyāṃ mukhyā mahārāja trayaḥ putrāstadā 'bhavan //
SkPur (Rkh), Revākhaṇḍa, 37, 17.1 sa labhenmukhyaviprāṇāṃ phalaṃ sāhasrikaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 54, 39.1 pañcatvaṃ ca gatāḥ sarve munimukhyā nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 73, 20.1 dattvā tu vipramukhyāya sarvalakṣaṇasaṃyutāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 184.2 dānāni tatra deyāni hyannamukhyāni sarvadā //
SkPur (Rkh), Revākhaṇḍa, 125, 15.1 śabdagāḥ śrutimukhyāśca brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 34.1 gateṣu vipramukhyeṣu snātvā hutahutāśanāḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 5.2 yo datte vipramukhyāya tasya tatkoṭisaṃmitam //
SkPur (Rkh), Revākhaṇḍa, 142, 15.2 mukhyaścedipatistatra damaghoṣaḥ samāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 39.2 gateṣu vipramukhyeṣu śāṇḍilī ca tapodhanā //
SkPur (Rkh), Revākhaṇḍa, 171, 50.2 ṛṣiḥ śaunakamukhyo 'sau śāṇḍilīṃ māṃ vijānata //
SkPur (Rkh), Revākhaṇḍa, 186, 25.2 madanonmādinī mukhyā pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 26.1 viśvasaṃlayane mukhyā yā rudreṇa samāśritā /
SkPur (Rkh), Revākhaṇḍa, 195, 14.2 dānāni dvijamukhyebhyo devatīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 227, 62.2 tīrthe mukhyaphalaṃ snānād dvitīyaṃ cāpyupoṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 232, 55.2 tribhuvanajanavandyaṃ tvetadādau munīnāṃ kulapatipuratas tat sūtamukhyena sādhu //
Sātvatatantra
SātT, 2, 50.1 kaṃsānuśiṣṭasuraśatrugaṇān ulūkīmukhyān haniṣyati vrajasthitaye mahādrim /
SātT, 4, 44.1 hānivṛddhikaraṃ cāpi mukhyasādhanam eva ca /
SātT, 4, 51.1 sarvasādhanamukhyā hi gurusevā sadādṛtā /
SātT, 4, 54.2 mukhyāḥ sādhanasampattyaḥ kathitās te dvijottama //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 4.1 tathāpi mukhyaṃ vakṣyāmi śrīviṣṇoḥ paramādbhutam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 187.2 svabhaktoddhavamukhyaikajñānado jñānavigrahaḥ //
SātT, 9, 45.2 nivṛtte 'pi harer bhaktiyutaṃ mukhyaṃ prakīrtitam //
Uḍḍāmareśvaratantra
UḍḍT, 11, 10.1 vidarbhamantramukhyena tatkūṭaṃ parimaṇḍale /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 20, 12.0 mukhyo vā eṣa yajñakratur yad agniṣṭomaḥ //