Occurrences

Vaikhānasagṛhyasūtra
Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Vaiśeṣikasūtravṛtti
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Sātvatatantra

Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 10.0 gaṇānāṃ tveti gaṇamukhyamojo 'sīti sāvitrīṃ pāvakā naḥ sarasvatīti sarasvatīṃ ca praṇamya yathoktaṃ sāvitrīṃ paccho 'rdharcaśo vyastāṃ samastāmadhyāpayet //
Arthaśāstra
ArthaŚ, 2, 4, 30.1 anekamukhyaṃ hi parasparabhayāt paropajāpaṃ nopaiti //
Mahābhārata
MBh, 2, 47, 1.3 āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatastataḥ //
MBh, 12, 140, 37.1 teṣāṃ prītyā yaśo mukhyam aprītyā tu viparyayaḥ /
MBh, 15, 5, 18.1 ātmanastu hitaṃ mukhyaṃ pratikartavyam adya me /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 22, 95.2 sarvāsyarogoddhṛtaye tad āhur dantasthiratve tvidam eva mukhyam //
Liṅgapurāṇa
LiPur, 1, 38, 10.2 mukhyaṃ ca tairyagyonyaṃ ca daivikaṃ mānuṣaṃ tathā //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 10, 5, 1.0 svakāraṇebhya utpanne kārye bhūtaṃ niṣpannamidaṃ kāryam iti kāryajñānam viśeṣaṇajñānād viśeṣyajñānam iti nyāyena tad vyākhyātam tacca mukhyam //
Kathāsaritsāgara
KSS, 3, 1, 113.2 mukhyamaṅgaṃ hi mantrasya vinipātapratikriyā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 3.0 na ca tatra mukhyaṃ pāśatvam //
Rājanighaṇṭu
RājNigh, 2, 2.1 tac coktakṛtsnanijalakṣaṇadhāribhūrichāyāvṛtāntaravahad bahuvārimukhyam /
RājNigh, 2, 4.1 etac ca mukhyam uditaṃ svaguṇaiḥ samagram alpālpabhūruhayutaṃ yadi madhyamaṃ tat /
RājNigh, 2, 7.1 mukhyaṃ taddeśavaiṣamyān nāsti sādhāraṇaṃ kvacit /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 5.2, 2.0 tatra mukhyaṃ kuṭīpraveśanirvṛttam //
Tantrasāra
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, Trayodaśam āhnikam, 6.0 mālinī hi bhagavatī mukhyam śāktaṃ rūpaṃ bījayonisaṃghaṭṭena samastakāmadugham //
Tantrāloka
TĀ, 2, 41.1 etattattvaparijñānaṃ mukhyaṃ yāgādi kathyate /
TĀ, 3, 9.1 nairmalyaṃ mukhyamekasya saṃvinnāthasya sarvataḥ /
TĀ, 3, 131.1 api mukhyaṃ tatprakāśamātratvaṃ na vyapohyate /
TĀ, 3, 251.2 etāvaddevadevasya mukhyaṃ tacchakticakrakam //
TĀ, 4, 42.1 tatrottarottaraṃ mukhyaṃ pūrvapūrva upāyakaḥ /
TĀ, 6, 54.2 trayaṃ dvayaṃ vā mukhyaṃ syādyogināmavadhāninām //
TĀ, 6, 211.1 antaḥsaṃkrāntigaṃ grāhyaṃ tanmukhyaṃ tatphaloditeḥ /
TĀ, 16, 48.1 tadeva tarpaṇaṃ mukhyaṃ bhogyabhoktrātmataiva sā /
TĀ, 26, 42.2 etadāvāhanaṃ mukhyaṃ vyajanānmarutāmiva //
Ānandakanda
ĀK, 1, 4, 448.2 rañjitaṃ jāyate bījaṃ mukhyaṃ syādrasarañjane //
Abhinavacintāmaṇi
ACint, 1, 119.3 teṣu mukhyaṃ saindhavaṃ syāt sarvabhāveṣu kṣepayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 3.0 atha bhūmipatitasya śodhanaṃ mukhyam //
Mugdhāvabodhinī
MuA zu RHT, 6, 18.2, 10.0 tato 'gnibalenaiva sarvalohānāṃ svarṇādīnāṃ asminnantarāle garbhadrutirbhavati atrāgnibalameva mukhyaṃ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 73.2, 12.0 pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam //
Rasataraṅgiṇī
RTar, 2, 5.1 tatrāpi saindhavaṃ mukhyaṃ vidvadbhiḥ parikīrtitam /
Sātvatatantra
SātT, 9, 45.2 nivṛtte 'pi harer bhaktiyutaṃ mukhyaṃ prakīrtitam //