Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Ratnadīpikā
Ānandakanda
Agastīyaratnaparīkṣā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 1, 93.1 mukhyāni yāni diṣṭāni sarvāṇyātreyaśāsane /
Mahābhārata
MBh, 1, 132, 14.1 tatrāsanāni mukhyāni yānāni śayanāni ca /
MBh, 2, 1, 6.8 vāhanāni ca mukhyāni vicitrāṇi sahasraśaḥ /
MBh, 5, 166, 33.2 vajrādīni ca mukhyāni nānāpraharaṇāni vai //
MBh, 12, 284, 22.1 śayanāni ca mukhyāni bhojyāni vividhāni ca /
MBh, 13, 53, 24.2 śayanāni ca mukhyāni pariṣekāśca puṣkalāḥ //
Rāmāyaṇa
Rām, Bā, 9, 19.1 asmākam api mukhyāni phalānīmāni vai dvija /
Rām, Ay, 44, 15.2 śayanāni ca mukhyāni vājināṃ khādanaṃ ca te //
Rām, Ār, 53, 28.2 bhūṣaṇāni ca mukhyāni tāni seva mayā saha //
Rām, Su, 13, 44.1 bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale /
Rām, Yu, 108, 8.1 akāle cāpi mukhyāni mūlāni ca phalāni ca /
Liṅgapurāṇa
LiPur, 1, 50, 17.1 santyāyatanamukhyāni maryādāparvateṣvapi /
Bhāgavatapurāṇa
BhāgPur, 1, 13, 9.2 tīrthāni kṣetramukhyāni sevitānīha bhūtale //
Ratnadīpikā
Ratnadīpikā, 1, 5.2 tatra pañca ratnāni mukhyāni toparatnacatuṣṭayam /
Ānandakanda
ĀK, 1, 4, 193.2 hemamukhyāni lohāni caṇḍāgnidhamanena ca //
ĀK, 1, 20, 110.1 trijyotīṃṣīndumukhyāni trivedāścāgnayastrayaḥ /
ĀK, 1, 23, 164.1 sarvakarmasu mukhyāni viśeṣādvādakarmaṇi /
Agastīyaratnaparīkṣā
AgRPar, 1, 1.1 pañca ratnāni mukhyāni coparatnacatuṣṭayam /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 5.1 śatānāṃ caiva tīrthānāṃ tāni mukhyāni kaurava /
GokPurS, 4, 7.1 mukhyāni tāni rājendra sahasrāṇāṃ mahānti ca /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.2 pañcaratnāni mukhyāni uparatnacatuṣṭayam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 25.1 varuṇeśvaramukhyāni sarvapāpaharāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 103, 184.2 dānāni tatra deyāni hyannamukhyāni sarvadā //