Occurrences

Taittirīyasaṃhitā
Āpastambaśrautasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Skandapurāṇa
Tantrasāra
Kaṭhāraṇyaka

Taittirīyasaṃhitā
TS, 1, 5, 7, 14.1 mukhyam evainaṃ karoti //
Āpastambaśrautasūtra
ĀpŚS, 18, 6, 17.1 surāgrahāṇāṃ mukhyaṃ pratiprasthātādatte /
Arthaśāstra
ArthaŚ, 2, 4, 29.1 hastyaśvarathapādātam anekamukhyam avasthāpayet //
Mahābhārata
MBh, 1, 18, 11.17 āviśya vājinaṃ mukhyaṃ vālo bhūtvāñjanaprabhaḥ /
MBh, 2, 13, 52.1 ālokya girimukhyaṃ taṃ mādhavītīrtham eva ca /
MBh, 2, 42, 48.2 upādāya baliṃ mukhyaṃ mām eva samupasthitam //
MBh, 2, 51, 20.1 tato vidvān viduraṃ mantrimukhyam uvācedaṃ dhṛtarāṣṭro narendraḥ /
MBh, 5, 27, 6.1 dharmaṃ kṛtvā karmaṇāṃ tāta mukhyaṃ mahāpratāpaḥ saviteva bhāti /
MBh, 5, 56, 2.2 mukhyam andhakavṛṣṇīnām apaśyaṃ kṛṣṇam āgatam /
MBh, 6, BhaGī 10, 24.1 purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim /
MBh, 7, 94, 8.1 śaraiḥ sutīkṣṇaiḥ śataśo 'bhyavidhyat sudarśanaḥ sātvatamukhyam ājau /
MBh, 7, 115, 22.2 kṛtvā mukhaṃ bhārata yodhamukhyaṃ duḥśāsanaṃ tvatsutam ājamīḍha //
MBh, 10, 9, 19.1 āhustvāṃ rājaśārdūla mukhyaṃ sarvadhanuṣmatām /
MBh, 13, 96, 42.3 sahasrākṣo devarāṭ samprahṛṣṭaḥ samīkṣya taṃ kopanaṃ vipramukhyam //
Manusmṛti
ManuS, 7, 141.1 amātyamukhyaṃ dharmajñaṃ prājñaṃ dāntaṃ kulodgatam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 5.2 kuṭīprāveśikaṃ mukhyaṃ vātātapikam anyathā //
Daśakumāracarita
DKCar, 2, 3, 209.1 śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthi kimiti nāśyeta tattvayāpi tasminsaṃrambho na kāryaḥ iti //
Liṅgapurāṇa
LiPur, 1, 80, 6.1 sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ /
Matsyapurāṇa
MPur, 140, 83.1 sampūjyamānaṃ tridaśaiḥ samīkṣya gaṇairgaṇeśādhipatiṃ tu mukhyam /
Kathāsaritsāgara
KSS, 2, 2, 172.2 sā gatvā mantrimukhyaṃ tamabravīdyadgṛhe sthitā //
Kṛṣiparāśara
KṛṣiPar, 1, 101.2 bhrāmayeyurvṛṣaṃ mukhyaṃ grāme govighnaśāntaye //
Skandapurāṇa
SkPur, 13, 9.2 airāvataṃ sarvagajendramukhyaṃ sravanmadāsārakṛtapravāham /
Tantrasāra
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 3, 9.0 añjanti yam iti tasmin mukhyaṃ mahāvīram prayunakti //
KaṭhĀ, 3, 4, 215.0 tasmin mukhyaṃ mahāvīraṃ prayunakty anvaham itarau //