Occurrences

Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Suśrutasaṃhitā
Bhāgavatapurāṇa
Kālikāpurāṇa
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Haṭhayogapradīpikā

Śatapathabrāhmaṇa
ŚBM, 10, 6, 1, 11.4 mukhyam ākāśam upadiśann uvācaiṣa vai bahulo vaiśvānara iti /
ŚBM, 13, 1, 8, 2.0 kāya svāhā kasmai svāhā katamasmai svāheti prājāpatyam mukhyaṃ karoti prajāpatimukhābhirevainaṃ devatābhir udyacchati //
Arthaśāstra
ArthaŚ, 2, 9, 31.1 bahumukhyam anityaṃ cādhikaraṇaṃ sthāpayet //
Mahābhārata
MBh, 5, 29, 12.3 etāni sarvāṇyupasevamāno devarājyaṃ maghavān prāpa mukhyam //
MBh, 12, 173, 40.2 vedoktasya ca dharmasya phalaṃ mukhyam avāpsyasi //
MBh, 13, 140, 15.2 śṛṇu rājan vasiṣṭhasya mukhyaṃ karma yaśasvinaḥ //
MBh, 13, 142, 1.3 śṛṇu me brāhmaṇeṣveva mukhyaṃ karma janādhipa //
Rāmāyaṇa
Rām, Bā, 73, 18.2 pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram //
Rām, Su, 8, 1.1 tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam /
Bodhicaryāvatāra
BoCA, 6, 41.1 mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate /
Suśrutasaṃhitā
Su, Cik., 1, 101.1 hastidantamasīṃ kṛtvā mukhyaṃ caiva rasāñjanam /
Bhāgavatapurāṇa
BhāgPur, 3, 4, 24.2 viśrambhād abhyadhattedaṃ mukhyaṃ kṛṣṇaparigrahe //
Kālikāpurāṇa
KālPur, 54, 28.2 anulepanamukhyaṃ tu devyai dadyāt prayatnataḥ //
Rasārṇava
RArṇ, 8, 58.2 vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam /
Tantrasāra
TantraS, Viṃśam āhnikam, 19.1 mukhyaṃ naivedyaṃ svayam aśnīyāt sarvaṃ vā jale kṣipet jalajā hi prāṇinaḥ pūrvadīkṣitāḥ carubhojanadvāreṇa iti āgamavidaḥ //
Tantrāloka
TĀ, 5, 132.2 sṛṣṭisaṃhārabījaṃ ca tasya mukhyaṃ vapurviduḥ //
Ānandakanda
ĀK, 1, 7, 154.2 vajraṃ samāharenmukhyaṃ trīṇyanyāni vivarjayet //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 40.2 mukhyaṃ sarvāsaneṣv ekaṃ siddhāḥ siddhāsanaṃ viduḥ //