Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Rasaratnākara
Rasārṇava
Ānandakanda

Mahābhārata
MBh, 1, 17, 1.2 athāvaraṇamukhyāni nānāpraharaṇāni ca /
MBh, 1, 110, 36.6 vāhanāni ca mukhyāni śastrāṇi kavacāni ca /
MBh, 1, 110, 36.9 āsanāni ca mukhyāni bahūni vividhāni ca //
MBh, 1, 134, 9.2 āsanāni ca mukhyāni pradadau sa purocanaḥ //
MBh, 1, 151, 1.20 modakāni ca mukhyāni citrodanacayān bahūn /
MBh, 1, 213, 20.13 dadṛśur yānamukhyāni dāśārhapuravāsinām /
MBh, 2, 28, 52.2 candanāgurumukhyāni divyānyābharaṇāni ca //
MBh, 4, 67, 36.2 bhūṣaṇāni ca mukhyāni yānāni śayanāni ca //
MBh, 5, 29, 21.1 adhīyīta brāhmaṇo 'tho yajeta dadyād iyāt tīrthamukhyāni caiva /
MBh, 5, 118, 8.2 carantī śaṣpamukhyāni tiktāni madhurāṇi ca //
MBh, 5, 118, 9.2 pibantī vārimukhyāni śītāni vimalāni ca //
MBh, 6, 115, 33.2 upadhānāni mukhyāni naicchat tāni pitāmahaḥ //
MBh, 8, 24, 78.1 svāny āyudhāni mukhyāni nyadadhācchaṃkaro rathe /
MBh, 9, 61, 31.2 bhūṣaṇānyatha mukhyāni kambalānyajināni ca /
MBh, 12, 164, 18.1 candanāgurumukhyāni tvakpatrāṇāṃ vanāni ca /
MBh, 13, 153, 7.2 candanāgarumukhyāni tathā kālāgarūṇi ca //
Rāmāyaṇa
Rām, Bā, 71, 14.2 imāny āsanamukhyāni āsātāṃ munipuṃgavau //
Rām, Ay, 42, 11.2 akāle cāpi mukhyāni puṣpāṇi ca phalāni ca /
Rām, Ki, 13, 6.2 śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ //
Rām, Ki, 32, 12.2 dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ //
Rām, Ki, 40, 33.2 madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ //
Rām, Ki, 49, 25.1 dadṛśus tatra harayo gṛhamukhyāni sarvaśaḥ /
Rām, Utt, 52, 8.2 imānyāsanamukhyāni yathārham upaviśyatām //
Liṅgapurāṇa
LiPur, 1, 92, 142.1 sarvāyatanamukhyāni divi bhūmau giriṣv api /
Suśrutasaṃhitā
Su, Cik., 18, 30.2 kuryācca mukhyānyupanāhanāni siddhaiśca māṃsair atha vesavāraiḥ //
Su, Utt., 17, 100.1 bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni ca /
Garuḍapurāṇa
GarPur, 1, 59, 25.1 ūrdhvamukhyānyucchritāni sarvāṇyeteṣu kārayet /
Rasaratnākara
RRĀ, V.kh., 17, 63.1 vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt /
Rasārṇava
RArṇ, 11, 99.1 hīramukhyāni ratnāni rasocchiṣṭāni kārayet /
Ānandakanda
ĀK, 1, 2, 231.1 yogino hemamukhyāni lohānyakṣayatāṃ sadā /