Occurrences

Vaikhānasaśrautasūtra
Ṛgveda
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Tantrasāra
Tantrāloka
Haribhaktivilāsa
Sātvatatantra

Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
Ṛgveda
ṚV, 1, 140, 4.1 mumukṣvo manave mānavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 3.2 tasmān nirviṣayaṃ nityaṃ manaḥ kāryaṃ mumukṣuṇā //
Buddhacarita
BCar, 5, 18.1 jagati kṣayadharmake mumukṣurmṛgaye 'haṃ śivamakṣayaṃ padaṃ tat /
BCar, 8, 77.2 ahaṃ punardharmaratau sute gate mumukṣurātmānamanātmavāniva //
BCar, 9, 6.2 dharmo 'yamāvartaka ityavetya yātastvarāḍābhimukho mumukṣuḥ //
BCar, 9, 39.1 rājyaṃ mumukṣurmayi yacca rājā tadapyudāraṃ sadṛśaṃ pituśca /
BCar, 9, 66.2 prayatnavanto 'pi hi vikrameṇa mumukṣavaḥ khedamavāpnuvanti //
BCar, 12, 92.1 te copatasthur dṛṣṭvātra bhikṣavastaṃ mumukṣavaḥ /
Carakasaṃhitā
Ca, Śār., 5, 12.1 tatra mumukṣūṇāmudayanāni vyākhyāsyāmaḥ /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Mahābhārata
MBh, 2, 3, 12.4 yatreṣṭaṃ munibhiḥ sarvair nāradādyair mumukṣubhiḥ //
MBh, 2, 45, 13.2 kleśānmumukṣuḥ parajān sa vai puruṣa ucyate //
MBh, 3, 187, 15.1 yatayaḥ śāntiparamā yatātmāno mumukṣavaḥ /
MBh, 5, 26, 9.2 yathā vṛddhaṃ vāyuvaśena śocet kṣemaṃ mumukṣuḥ śiśiravyapāye //
MBh, 6, BhaGī 4, 15.1 evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ /
MBh, 7, 172, 20.2 niḥśvasantaḥ samutpetustejo ghoraṃ mumukṣavaḥ //
Saundarānanda
SaundĀ, 14, 11.2 kṣudvighātārthamāhārastadvat sevyo mumukṣuṇā //
SaundĀ, 17, 11.2 rājā yathāpnoti hi gāmapūrvāṃ nītirmumukṣorapi saiva yoge //
SaundĀ, 17, 13.1 sa duḥkhajālānmahato mumukṣurvimokṣamārgādhigame vivikṣuḥ /
Śvetāśvataropaniṣad
ŚvetU, 6, 18.2 taṃ ha devam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam ahaṃ prapadye //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 32.2 siddhaṃ yogaṃ prāha yakṣo mumukṣor bhikṣoḥ prāṇān māṇibhadraḥ kilemam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 90.2 vidūṣitamadhusparśāḥ pravrajanti mumukṣavaḥ //
BKŚS, 21, 37.2 atha khāmbhojaduṣprāpas tato naṣṭā mumukṣavaḥ //
BKŚS, 21, 66.2 etasmān na vimuñceyur avimuktaṃ mumukṣavaḥ //
BKŚS, 22, 222.2 viraktāḥ svaśarīre 'pi niḥsaṅgāḥ kiṃ mumukṣavaḥ //
Kirātārjunīya
Kir, 13, 54.1 jetum eva bhavatā tapasyate nāyudhāni dadhate mumukṣavaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 51.2 karmabandhacchidaṃ dharmaṃ bhavasyeva mumukṣavaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 63.3 ananyāmavyayāmekāṃ yāṃ paśyanti mumukṣavaḥ //
KūPur, 1, 11, 267.2 tasmānmumukṣurdharmārtho madrūpaṃ vedamāśrayet //
KūPur, 1, 21, 29.2 procuḥ saṃhārakṛd rudraḥ pūjanīyo mumukṣubhiḥ //
KūPur, 1, 29, 66.1 tasmānmumukṣurniyato vased vai maraṇāntikam /
KūPur, 2, 2, 29.2 upāsitavyo mantavyaḥ śrotavyaśca mumukṣubhiḥ //
KūPur, 2, 11, 139.2 yenāsau bhagavānīśaḥ samārādhyo mumukṣubhiḥ //
KūPur, 2, 21, 15.2 atharvaṇo mumukṣuśca brāhmaṇaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 18.1 tadalābhe gṛhasthaṃ tu mumukṣuṃ saṅgavarjitam /
KūPur, 2, 26, 41.2 mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim //
KūPur, 2, 26, 57.2 mumukṣuṇā ca dātavyaṃ brāhmaṇebhyastathānvaham //
KūPur, 2, 28, 7.2 procyate vedasaṃnyāsī mumukṣurvijitendriyaḥ //
KūPur, 2, 29, 18.2 ānandaṃ brahmaṇaḥ sūkṣmaṃ yat paśyanti mumukṣavaḥ //
KūPur, 2, 34, 24.2 sārvabhaumo bhaved rājā mumukṣurmokṣamāpnuyāt //
KūPur, 2, 37, 143.1 eṣa pāśupato yogaḥ sevanīyo mumukṣubhiḥ /
KūPur, 2, 44, 136.1 mumukṣūṇāmidaṃ śāstramadhyetavyaṃ viśeṣataḥ /
Liṅgapurāṇa
LiPur, 1, 86, 149.2 sadā mumukṣurdharmajñaḥ svātmalakṣaṇalakṣaṇaḥ //
LiPur, 1, 92, 44.2 brahmādayo vijānanti ye ca siddhā mumukṣavaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 18.1 tvām ārādhya paraṃ brahma yātā muktiṃ mumukṣavaḥ /
ViPur, 1, 9, 42.2 yogibhiś cintyate yo 'sau muktihetor mumukṣubhiḥ //
ViPur, 5, 33, 39.2 mumukṣurbāṇanāśāya vijñātastripuradviṣā //
ViPur, 6, 4, 5.2 brahmalokagataiś caiva cintyamāno mumukṣubhiḥ //
ViPur, 6, 7, 32.2 yasya yogaḥ sa vai yogī mumukṣur abhidhīyate //
Viṣṇusmṛti
ViSmṛ, 96, 98.2 kṣetrakṣetrajñavijñānaṃ jñeyaṃ nityaṃ mumukṣuṇā //
Abhidhānacintāmaṇi
AbhCint, 1, 75.2 muktirmokṣo 'pavargo 'tha mumukṣuḥ śramaṇo yatiḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 6.1 bubhukṣur iha saṃsāre mumukṣur api dṛśyate /
Aṣṭāvakragīta, 18, 28.1 asamādher avikṣepān na mumukṣur na cetaraḥ /
Aṣṭāvakragīta, 18, 44.1 mumukṣor buddhir ālambam antareṇa na vidyate /
Aṣṭāvakragīta, 18, 96.2 na mumukṣur na vā mukto na kiṃcin na ca kiṃcana //
Aṣṭāvakragīta, 20, 6.1 kva lokaḥ kva mumukṣur vā kva yogī jñānavān kva vā /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 26.1 mumukṣavo ghorarūpān hitvā bhūtapatīn atha /
BhāgPur, 3, 24, 36.1 etan me janma loke 'smin mumukṣūṇāṃ durāśayāt /
BhāgPur, 4, 6, 33.1 tasmin mahāyogamaye mumukṣuśaraṇe surāḥ /
BhāgPur, 4, 8, 22.1 tam eva vatsāśraya bhṛtyavatsalaṃ mumukṣubhir mṛgyapadābjapaddhatim /
BhāgPur, 4, 22, 12.1 svāgataṃ vo dvijaśreṣṭhā yadvratāni mumukṣavaḥ /
BhāgPur, 11, 6, 7.3 yac cintyate 'ntar hṛdi bhāvayuktair mumukṣubhiḥ karmamayorupāśāt //
BhāgPur, 11, 13, 17.3 katham anyonyasaṃtyāgo mumukṣor atititīrṣoḥ //
BhāgPur, 11, 14, 31.3 dhyāyen mumukṣur etan me dhyānaṃ tvaṃ vaktum arhasi //
Bhāratamañjarī
BhāMañj, 6, 106.2 vāsudevaḥ sarvamiti yajante māṃ mumukṣavaḥ //
BhāMañj, 13, 218.2 devavratasya kāle 'yaṃ mumukṣordehamuktaye //
BhāMañj, 15, 61.1 tataḥ sa vahnīṃstatyāja mumukṣurniṣkriyo muniḥ /
Devīkālottarāgama
DevīĀgama, 1, 5.2 bhajet kālottaraṃ devi mumukṣuryogatatparaḥ //
Garuḍapurāṇa
GarPur, 1, 51, 21.1 mumukṣuḥ sarvasaṃsārātprayatnenārcayeddharim /
GarPur, 1, 92, 4.1 kundagokṣīradhavalo harirdhyeyo mumukṣubhiḥ /
GarPur, 1, 92, 16.1 vāsudevo jagaddhātā dhyeyo viṣṇurmumukṣubhiḥ /
Kathāsaritsāgara
KSS, 1, 5, 138.1 svargastu na mumukṣūṇāṃ kṣayī cittaṃ vilobhayet /
KSS, 1, 5, 140.1 atha sa nibiḍabhaktyā tatra devīṃ śaraṇyāṃ śaraṇamupagato 'sau martyabhāvaṃ mumukṣuḥ /
KSS, 4, 2, 163.2 sakhye ca śabarendrāya mumukṣur mānuṣīṃ tanum //
Tantrasāra
TantraS, Trayodaśam āhnikam, 17.0 tatra mumukṣur uttarābhimukhas tiṣṭhet yathā bhagavadaghoratejasā jhaṭity eva pruṣṭapāśo bhavet //
TantraS, Caturdaśam āhnikam, 17.1 mumukṣos tu śubhāśubham ubhayam api //
TantraS, 19, 5.0 mumukṣor api tanmayībhāvasiddhaye ayam jīvataḥ pratyaham anuṣṭhānābhyāsavat //
TantraS, Dvāviṃśam āhnikam, 7.0 siddhikāmasya dvitīyaturyapañcamāḥ sarvathā nirvartyāḥ ṣaṣṭhas tu mumukṣoḥ mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyā eva vidhipūraṇārthaṃ ca //
Tantrāloka
TĀ, 16, 202.1 nāyāti vighnajālaṃ kriyābahutvaṃ mumukṣostat /
TĀ, 26, 5.1 bubhukṣorvā mumukṣorvā svasaṃvidguruśāstrataḥ /
TĀ, 26, 56.1 mumukṣūṇāṃ tattvavidāṃ sa eva tu nirargalaḥ /
TĀ, 26, 59.2 mumukṣorna viśeṣāya naiḥśreyasavidhiṃ prati //
Haribhaktivilāsa
HBhVil, 1, 167.2 taṃ ha daivam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam anuvrajeta //
HBhVil, 1, 168.2 teṣām asau darśayed ātmarūpaṃ tasmān mumukṣur abhyasen nityaśāntyai //
HBhVil, 1, 187.2 bahunā kim ihoktena mumukṣur mokṣam āpnuyāt //
HBhVil, 5, 441.1 athavā sarvadā pūjyo vāsudevo mumukṣubhiḥ /
Sātvatatantra
SātT, 7, 9.2 mumukṣūṇāṃ muktipadaṃ kāmināṃ sarvakāmadam //