Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 21, 147.1 sā tu kāpālikenoktā drutam ehi kapālini /
BKŚS, 21, 150.1 punaḥ kāpālikenoktaṃ muñca brāhmaṇam adhvagam /
BKŚS, 22, 165.1 tatra kāpālikaṃ dṛṣṭvā suṣuptaṃ madamūrchayā /
BKŚS, 22, 167.1 khaṭvāṅgādikam ādāya kāpālikaparicchadam /
BKŚS, 22, 182.1 avatārya ca tatrāsyās tāṃ kāpālikataṇḍikām /
BKŚS, 22, 210.2 asaṃbhojyam abhojyatvād annaṃ kāpālikair api //
BKŚS, 22, 228.2 mahākālamatajñātvaṃ tasya kāpālikasya ca //
BKŚS, 22, 245.2 sā hi kāpālikālīnā gaṇikānām ivākaraḥ //
BKŚS, 22, 247.1 tatra kāpālikaḥ kaścin nihanyād api māṃ balī /
BKŚS, 22, 262.2 muktvā kāpālikākalpam amalām akarot tanum //
BKŚS, 22, 265.1 tataḥ kāpālikā mattāḥ pibanto baddhamaṇḍalāḥ /
BKŚS, 22, 266.1 ehy ehi taralāpāṅgi yas te kāpālikaḥ priyaḥ /
BKŚS, 22, 271.1 tataḥ kāpālikair uktam uktaṃ yad anayā śriyā /
BKŚS, 22, 279.1 sā hi kāpālikākalpakalaṅkāṃ dadhatī tanum /
BKŚS, 22, 284.2 asatībhir api kṣiptaṃ caret kāpālikavratam //
BKŚS, 22, 292.2 mama kāpāliko mitraṃ yāvad āyāty asāv iti //