Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 68.2 araṇye mṛgayāśīlo nyavasat sajanas tadā //
MBh, 1, 3, 11.1 sa kadācinmṛgayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃścit svaviṣayoddeśe āśramam apaśyat //
MBh, 1, 36, 9.2 babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ /
MBh, 1, 37, 3.2 rājñā parikṣitā tāta mṛgayāṃ paridhāvatā /
MBh, 1, 37, 5.2 sa rājā mṛgayāṃ yātaḥ parikṣid abhimanyujaḥ /
MBh, 1, 45, 20.1 babhūva mṛgayāśīlastava rājan pitā sadā /
MBh, 1, 57, 1.3 babhūva mṛgayāṃ gantuṃ sa kadācid dhṛtavrataḥ //
MBh, 1, 57, 38.2 cacāra mṛgayāṃ kāmī girikām eva saṃsmaran /
MBh, 1, 68, 66.1 mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā /
MBh, 1, 92, 24.30 babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ /
MBh, 1, 106, 7.2 araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ //
MBh, 1, 109, 14.1 agastyaḥ satram āsīnaścacāra mṛgayām ṛṣiḥ /
MBh, 1, 109, 27.5 nṛpāṇāṃ mṛgayā dharmastatrāpi na vadhaḥ smṛtaḥ /
MBh, 1, 110, 5.2 tyaktasya devair anayān mṛgayāyāṃ durātmanaḥ //
MBh, 1, 120, 14.1 mṛgayāṃ carato rājñaḥ śaṃtanostu yadṛcchayā /
MBh, 1, 123, 15.2 rathair viniryayuḥ sarve mṛgayām arimardanāḥ //
MBh, 1, 134, 26.1 te vayaṃ mṛgayāśīlāścarāma vasudhām imām /
MBh, 1, 135, 19.2 divā caranti mṛgayāṃ pāṇḍaveyā vanād vanam //
MBh, 1, 160, 21.2 cacāra mṛgayāṃ pārtha parvatopavane kila //
MBh, 1, 160, 22.1 carato mṛgayāṃ tasya kṣutpipāsāśramānvitaḥ /
MBh, 1, 165, 5.1 sa cacāra sahāmātyo mṛgayāṃ gahane vane /
MBh, 1, 166, 3.1 sa kadācid vanaṃ rājā mṛgayāṃ niryayau purāt /
MBh, 1, 212, 5.3 mṛgayāvyapadeśena yaugapadyena bhārata //
MBh, 2, 61, 20.2 mṛgayāṃ pānam akṣāṃśca grāmye caivātisaktatām //
MBh, 3, 14, 7.1 striyo 'kṣā mṛgayā pānam etat kāmasamutthitam /
MBh, 3, 37, 41.1 caranto mṛgayāṃ nityaṃ śuddhair bāṇair mṛgārthinaḥ /
MBh, 3, 40, 20.2 na hyeṣa mṛgayādharmo yas tvayādya kṛto mayi /
MBh, 3, 113, 5.2 rakṣāṃsi tānīti nivārya putraṃ vibhāṇḍakas tāṃ mṛgayāṃ babhūva /
MBh, 3, 125, 8.2 akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ //
MBh, 3, 154, 5.1 sa bhīmasene niṣkrānte mṛgayārtham ariṃdame /
MBh, 3, 163, 22.2 mṛgayādharmam utsṛjya kimarthaṃ tāḍitas tvayā //
MBh, 3, 174, 17.2 śivena yātvā mṛgayāpradhānāḥ saṃvatsaraṃ tatra vane vijahruḥ //
MBh, 3, 175, 11.1 mṛgayāṃ paridhāvan sa sameṣu marudhanvasu /
MBh, 3, 182, 3.2 kumāro rūpasampanno mṛgayām acarad balī //
MBh, 3, 190, 3.1 ayodhyāyām ikṣvākukulotpannaḥ pārthivaḥ parikṣinnāma mṛgayām agamat //
MBh, 3, 190, 44.1 atha kadācicchalo mṛgayām acarat /
MBh, 3, 205, 24.1 etasminn eva kāle tu mṛgayāṃ nirgato nṛpaḥ /
MBh, 3, 228, 5.1 mṛgayā cocitā rājann asmin kāle sutasya te /
MBh, 3, 228, 6.2 mṛgayā śobhanā tāta gavāṃ ca samavekṣaṇam /
MBh, 3, 228, 20.1 mṛgayāṃ caiva no gantum icchā saṃvardhate bhṛśam /
MBh, 3, 228, 27.2 narāś ca mṛgayāśīlāḥ śataśo 'tha sahasraśaḥ //
MBh, 3, 248, 3.1 pāṇḍavā mṛgayāśīlāś carantas tan mahāvanam /
MBh, 3, 248, 4.2 mṛgayāṃ puruṣavyāghrā brāhmaṇārthe paraṃtapāḥ //
MBh, 3, 250, 6.2 te māṃ niveśyeha diśaś catasro vibhajya pārthā mṛgayāṃ prayātāḥ //
MBh, 3, 253, 9.1 ityeva te tad vanam āviśanto mahatyaraṇye mṛgayāṃ caritvā /
MBh, 3, 253, 19.3 mahatyaraṇye mṛgayāṃ caritvā purā śṛgālo nalinīṃ vigāhate //
MBh, 3, 257, 9.1 duḥkhaścāyaṃ vane vāso mṛgayāyāṃ ca jīvikā /
MBh, 4, 5, 6.10 pūrvāhṇe mṛgayāṃ gatvā vane viddhā mahāmṛgāḥ /
MBh, 5, 33, 74.1 striyo 'kṣā mṛgayā pānaṃ vākpāruṣyaṃ ca pañcamam /
MBh, 9, 60, 45.2 yāteṣu mṛgayāṃ teṣu tṛṇabindor athāśrame //
MBh, 12, 28, 31.1 striyo 'kṣā mṛgayā pānaṃ prasaṅgānninditā budhaiḥ /
MBh, 12, 59, 60.1 mṛgayākṣāstathā pānaṃ striyaśca bharatarṣabha /
MBh, 12, 94, 17.1 tyaktopāttaṃ madyarataṃ dyūtastrīmṛgayāparam /
MBh, 12, 125, 9.1 sumitro nāma rājarṣir haihayo mṛgayāṃ gataḥ /
MBh, 12, 138, 26.1 pānam akṣāstathā nāryo mṛgayā gītavāditam /
MBh, 12, 202, 4.2 purāhaṃ mṛgayāṃ yāto mārkaṇḍeyāśrame sthitaḥ /
MBh, 12, 277, 26.1 dyūte pāne tathā strīṣu mṛgayāyāṃ ca yo naraḥ /
MBh, 12, 297, 1.2 mṛgayāṃ vicaran kaścid vijane janakātmajaḥ /
MBh, 13, 12, 6.1 kasyacit tvatha kālasya mṛgayām aṭato nṛpa /
MBh, 13, 12, 17.2 mṛgayām asmi niryāto balaiḥ parivṛto dṛḍham /
MBh, 13, 12, 32.1 kadācinmṛgayāṃ yāta udbhrānto gahane vane /
MBh, 13, 117, 17.2 agastyena purā rājanmṛgayā yena pūjyate //
MBh, 13, 117, 18.1 nātmānam aparityajya mṛgayā nāma vidyate /
MBh, 13, 117, 19.1 ato rājarṣayaḥ sarve mṛgayāṃ yānti bhārata /
MBh, 13, 141, 28.2 akṣeṣu mṛgayāyāṃ ca pāne strīṣu ca vīryavān //