Occurrences

Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 20, 5.1 yo no vaniṃ mṛgayāṃ yaś ca naḥ kṛṣiṁ paritiṣṭhād yātubhir yaś ca naḥ śapāt /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 13, 4.0 tena heṣṭvā mṛgayām abhiprayayau //
Gopathabrāhmaṇa
GB, 1, 2, 5, 1.0 janamejayo ha vai pārīkṣito mṛgayāṃ cariṣyan haṃsābhyām asiṣyann upāvatastha iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 29, 2.2 tasmin ha prete keśī dārbhyo 'raṇye mṛgayāṃ cacārāpriyaṃ vininīṣamāṇaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 14, 15.2 agastyo varṣasāhasrike satre mṛgayāṃ cacāra /
Arthaśāstra
ArthaŚ, 1, 17, 28.1 sattriṇām ekaścainaṃ mṛgayādyūtamadyastrībhiḥ pralobhayet pitari vikramya rājyaṃ gṛhāṇa iti //
ArthaŚ, 1, 17, 38.1 mṛgayākāmaṃ pratirodhakavyañjanaistrāsayeyuḥ //
ArthaŚ, 1, 18, 14.1 atyaktaṃ tulyaśīlābhiḥ strībhiḥ pānena mṛgayayā vā prasañjayitvā rātrāv upagṛhyānayeyuḥ //
Mahābhārata
MBh, 1, 1, 68.2 araṇye mṛgayāśīlo nyavasat sajanas tadā //
MBh, 1, 3, 11.1 sa kadācinmṛgayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃścit svaviṣayoddeśe āśramam apaśyat //
MBh, 1, 36, 9.2 babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ /
MBh, 1, 37, 3.2 rājñā parikṣitā tāta mṛgayāṃ paridhāvatā /
MBh, 1, 37, 5.2 sa rājā mṛgayāṃ yātaḥ parikṣid abhimanyujaḥ /
MBh, 1, 45, 20.1 babhūva mṛgayāśīlastava rājan pitā sadā /
MBh, 1, 57, 1.3 babhūva mṛgayāṃ gantuṃ sa kadācid dhṛtavrataḥ //
MBh, 1, 57, 38.2 cacāra mṛgayāṃ kāmī girikām eva saṃsmaran /
MBh, 1, 68, 66.1 mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā /
MBh, 1, 92, 24.30 babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ /
MBh, 1, 106, 7.2 araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ //
MBh, 1, 109, 14.1 agastyaḥ satram āsīnaścacāra mṛgayām ṛṣiḥ /
MBh, 1, 109, 27.5 nṛpāṇāṃ mṛgayā dharmastatrāpi na vadhaḥ smṛtaḥ /
MBh, 1, 110, 5.2 tyaktasya devair anayān mṛgayāyāṃ durātmanaḥ //
MBh, 1, 120, 14.1 mṛgayāṃ carato rājñaḥ śaṃtanostu yadṛcchayā /
MBh, 1, 123, 15.2 rathair viniryayuḥ sarve mṛgayām arimardanāḥ //
MBh, 1, 134, 26.1 te vayaṃ mṛgayāśīlāścarāma vasudhām imām /
MBh, 1, 135, 19.2 divā caranti mṛgayāṃ pāṇḍaveyā vanād vanam //
MBh, 1, 160, 21.2 cacāra mṛgayāṃ pārtha parvatopavane kila //
MBh, 1, 160, 22.1 carato mṛgayāṃ tasya kṣutpipāsāśramānvitaḥ /
MBh, 1, 165, 5.1 sa cacāra sahāmātyo mṛgayāṃ gahane vane /
MBh, 1, 166, 3.1 sa kadācid vanaṃ rājā mṛgayāṃ niryayau purāt /
MBh, 1, 212, 5.3 mṛgayāvyapadeśena yaugapadyena bhārata //
MBh, 2, 61, 20.2 mṛgayāṃ pānam akṣāṃśca grāmye caivātisaktatām //
MBh, 3, 14, 7.1 striyo 'kṣā mṛgayā pānam etat kāmasamutthitam /
MBh, 3, 37, 41.1 caranto mṛgayāṃ nityaṃ śuddhair bāṇair mṛgārthinaḥ /
MBh, 3, 40, 20.2 na hyeṣa mṛgayādharmo yas tvayādya kṛto mayi /
MBh, 3, 113, 5.2 rakṣāṃsi tānīti nivārya putraṃ vibhāṇḍakas tāṃ mṛgayāṃ babhūva /
MBh, 3, 125, 8.2 akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ //
MBh, 3, 154, 5.1 sa bhīmasene niṣkrānte mṛgayārtham ariṃdame /
MBh, 3, 163, 22.2 mṛgayādharmam utsṛjya kimarthaṃ tāḍitas tvayā //
MBh, 3, 174, 17.2 śivena yātvā mṛgayāpradhānāḥ saṃvatsaraṃ tatra vane vijahruḥ //
MBh, 3, 175, 11.1 mṛgayāṃ paridhāvan sa sameṣu marudhanvasu /
MBh, 3, 182, 3.2 kumāro rūpasampanno mṛgayām acarad balī //
MBh, 3, 190, 3.1 ayodhyāyām ikṣvākukulotpannaḥ pārthivaḥ parikṣinnāma mṛgayām agamat //
MBh, 3, 190, 44.1 atha kadācicchalo mṛgayām acarat /
MBh, 3, 205, 24.1 etasminn eva kāle tu mṛgayāṃ nirgato nṛpaḥ /
MBh, 3, 228, 5.1 mṛgayā cocitā rājann asmin kāle sutasya te /
MBh, 3, 228, 6.2 mṛgayā śobhanā tāta gavāṃ ca samavekṣaṇam /
MBh, 3, 228, 20.1 mṛgayāṃ caiva no gantum icchā saṃvardhate bhṛśam /
MBh, 3, 228, 27.2 narāś ca mṛgayāśīlāḥ śataśo 'tha sahasraśaḥ //
MBh, 3, 248, 3.1 pāṇḍavā mṛgayāśīlāś carantas tan mahāvanam /
MBh, 3, 248, 4.2 mṛgayāṃ puruṣavyāghrā brāhmaṇārthe paraṃtapāḥ //
MBh, 3, 250, 6.2 te māṃ niveśyeha diśaś catasro vibhajya pārthā mṛgayāṃ prayātāḥ //
MBh, 3, 253, 9.1 ityeva te tad vanam āviśanto mahatyaraṇye mṛgayāṃ caritvā /
MBh, 3, 253, 19.3 mahatyaraṇye mṛgayāṃ caritvā purā śṛgālo nalinīṃ vigāhate //
MBh, 3, 257, 9.1 duḥkhaścāyaṃ vane vāso mṛgayāyāṃ ca jīvikā /
MBh, 4, 5, 6.10 pūrvāhṇe mṛgayāṃ gatvā vane viddhā mahāmṛgāḥ /
MBh, 5, 33, 74.1 striyo 'kṣā mṛgayā pānaṃ vākpāruṣyaṃ ca pañcamam /
MBh, 9, 60, 45.2 yāteṣu mṛgayāṃ teṣu tṛṇabindor athāśrame //
MBh, 12, 28, 31.1 striyo 'kṣā mṛgayā pānaṃ prasaṅgānninditā budhaiḥ /
MBh, 12, 59, 60.1 mṛgayākṣāstathā pānaṃ striyaśca bharatarṣabha /
MBh, 12, 94, 17.1 tyaktopāttaṃ madyarataṃ dyūtastrīmṛgayāparam /
MBh, 12, 125, 9.1 sumitro nāma rājarṣir haihayo mṛgayāṃ gataḥ /
MBh, 12, 138, 26.1 pānam akṣāstathā nāryo mṛgayā gītavāditam /
MBh, 12, 202, 4.2 purāhaṃ mṛgayāṃ yāto mārkaṇḍeyāśrame sthitaḥ /
MBh, 12, 277, 26.1 dyūte pāne tathā strīṣu mṛgayāyāṃ ca yo naraḥ /
MBh, 12, 297, 1.2 mṛgayāṃ vicaran kaścid vijane janakātmajaḥ /
MBh, 13, 12, 6.1 kasyacit tvatha kālasya mṛgayām aṭato nṛpa /
MBh, 13, 12, 17.2 mṛgayām asmi niryāto balaiḥ parivṛto dṛḍham /
MBh, 13, 12, 32.1 kadācinmṛgayāṃ yāta udbhrānto gahane vane /
MBh, 13, 117, 17.2 agastyena purā rājanmṛgayā yena pūjyate //
MBh, 13, 117, 18.1 nātmānam aparityajya mṛgayā nāma vidyate /
MBh, 13, 117, 19.1 ato rājarṣayaḥ sarve mṛgayāṃ yānti bhārata /
MBh, 13, 141, 28.2 akṣeṣu mṛgayāyāṃ ca pāne strīṣu ca vīryavān //
Manusmṛti
ManuS, 7, 47.1 mṛgayākṣo divāsvapnaḥ parivādaḥ striyo madaḥ /
ManuS, 7, 50.1 pānam akṣāḥ striyaś caiva mṛgayā ca yathākramam /
Rāmāyaṇa
Rām, Bā, 17, 18.1 yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ /
Rām, Ay, 43, 13.2 mṛgayāṃ paryaṭiṣyāmi mātrā pitrā ca saṃgataḥ //
Rām, Ay, 43, 14.1 nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane /
Rām, Ay, 90, 6.1 rājā vā rājamātro vā mṛgayām aṭate vane /
Rām, Ār, 41, 5.1 caranto mṛgayāṃ hṛṣṭā pāpenopādhinā vane /
Rām, Ār, 41, 29.2 ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane //
Rām, Ār, 41, 38.1 utthāya bahavo yena mṛgayāyāṃ janādhipāḥ /
Rām, Ār, 44, 36.1 tataḥ suveṣaṃ mṛgayāgataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā /
Rām, Ki, 18, 36.1 yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ /
Rām, Su, 29, 8.1 tena tatra mahāraṇye mṛgayāṃ paridhāvatā /
Rām, Utt, 12, 3.1 atha dattvā svasāraṃ sa mṛgayāṃ paryaṭannṛpaḥ /
Rām, Utt, 57, 11.1 sa bāla eva saudāso mṛgayām upacakrame /
Rām, Utt, 78, 8.1 sa pracakre mahābāhur mṛgayāṃ rucire vane /
Agnipurāṇa
AgniPur, 4, 14.2 sahasrabāhuḥ sarvorvīpatiḥ sa mṛgayāṃ gataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 86.2 nāstikā bahubhujaḥ savilāsā gītahāsamṛgayākalilolāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 111.2 niryāya mṛgayām eṣa samakrīḍata kānane //
BKŚS, 7, 79.2 krīḍiṣyāmaś ca kāntāsu sthalīṣu mṛgayām iti //
BKŚS, 8, 30.1 mṛgayeti mayākhyāte yāte senāpatau vayam /
BKŚS, 8, 40.1 tato dvārādimṛgayā prakārair bahubhir mṛgān /
BKŚS, 10, 7.1 caratā mṛgayākrīḍām aryaputreṇa pāpikām /
Daśakumāracarita
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 2, 8, 114.0 labdharandhraśca sa yadyad vyasanam ārabhate tattathetyavarṇayat deva yathā mṛgayā hyaupakārikī na tathānyat //
Divyāvadāna
Divyāv, 2, 393.0 anyatamaśca lubdhako dhanuṣpāṇirmṛgayāṃ nirgacchati //
Harivaṃśa
HV, 9, 42.2 bhakṣayitvā śaśaṃ tāta śaśādo mṛgayāṃ gataḥ //
HV, 23, 82.1 babhūva mṛgayāśīlaḥ kuśikas tasya cātmajaḥ /
HV, 28, 15.1 kadācin mṛgayāṃ yātaḥ prasenas tena bhūṣitaḥ /
Kirātārjunīya
Kir, 12, 38.2 muktaniśitaviśikhaḥ prasabhaṃ mṛgayāvivādam ayam ācariṣyati //
Kir, 12, 44.2 bhīmaninadapihitorubhuvaḥ parito 'padiśya mṛgayāṃ pratasthire //
Kāmasūtra
KāSū, 2, 1, 35.2 prītiḥ sābhyāsikī jñeyā mṛgayādiṣu karmasu //
Kūrmapurāṇa
KūPur, 1, 23, 14.1 kadācinmṛgayāṃ yāto dṛṣṭvā rākṣasamūrjitam /
Liṅgapurāṇa
LiPur, 1, 69, 14.2 kadācinmṛgayāṃ yātaḥ prasenena sahaiva saḥ //
Matsyapurāṇa
MPur, 45, 6.1 kadācinmṛgayāṃ yātaḥ prasenastena bhūṣitaḥ /
MPur, 45, 11.1 atha dīrgheṇa kālena mṛgayāṃ nirgataḥ punaḥ /
MPur, 50, 11.2 dṛṣṭvā jagrāha kṛpayā śaṃtanurmṛgayāṃ gataḥ //
MPur, 137, 31.1 atha bhuvanapatirgatiḥ surāṇām arimṛgayām adadātsulabdhabuddhiḥ /
Viṣṇupurāṇa
ViPur, 4, 4, 41.1 sa cāṭavyāṃ mṛgayārthī paryaṭan vyāghradvayam apaśyat //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 13, 76.1 mṛgayāgataṃ prasenam aṭavyāṃ mṛgapatir jaghāna //
ViPur, 4, 19, 67.1 tau ca mṛgayām upayātaḥ śaṃtanur dṛṣṭvā kṛpayā jagrāha //
ViPur, 4, 20, 40.1 pāṇḍor apyaraṇye mṛgayāyām ṛṣiśāpopahataprajājananasāmarthyasya dharmavāyuśakrair yudhiṣṭhirabhīmasenārjunāḥ kuntyāṃ nakulasahadevau cāśvibhyāṃ mādryāṃ pañca putrāḥ samutpāditāḥ //
Viṣṇusmṛti
ViSmṛ, 3, 50.1 mṛgayākṣastrīpānābhiratiṃ pariharet //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 24.1 ekadā dhanurudyamya vicaran mṛgayāṃ vane /
BhāgPur, 4, 9, 23.1 tvadbhrātary uttame naṣṭe mṛgayāyāṃ tu tanmanāḥ /
BhāgPur, 4, 10, 3.1 uttamastvakṛtodvāho mṛgayāyāṃ balīyasā /
BhāgPur, 4, 26, 4.1 cacāra mṛgayāṃ tatra dṛpta ātteṣukārmukaḥ /
BhāgPur, 4, 26, 26.1 tanme prasīda suhṛdaḥ kṛtakilbiṣasya svairaṃ gatasya mṛgayāṃ vyasanāturasya /
BhāgPur, 11, 17, 48.1 vaiśyavṛttyā tu rājanyo jīven mṛgayayāpadi /
Bhāratamañjarī
BhāMañj, 1, 229.1 sa kadācidvanaṃ dhanvī viveśa mṛgayārasāt /
BhāMañj, 1, 310.2 mṛgayānirgato 'bhyayādgahanaṃ tadyadṛcchayā //
BhāMañj, 1, 324.1 atrāntare narapatir yayātir mṛgayārasāt /
BhāMañj, 1, 526.3 pāṇḍustu mṛgayāśīlo dhanvī vīraścaranvane //
BhāMañj, 1, 609.1 sa kumāraḥ kumārī ca mṛgayāsaktacetasā /
BhāMañj, 1, 745.2 mṛgayāchadmanā mārgānkalayansānujaḥ sadā //
BhāMañj, 1, 920.1 sa rājā mṛgayāsaktaḥ kadācidviharanvane /
BhāMañj, 1, 961.1 atrāntare narapatiḥ saudāso mṛgayārasāt /
Garuḍapurāṇa
GarPur, 1, 109, 54.2 yogādbhraṣṭaḥ satyaghṛtiṃ ca gacchedrājyādbhraṣṭo mṛgayāyāṃ vrajecca //
Hitopadeśa
Hitop, 3, 117.2 pāpaṃ strī mṛgayā dyūtam arthadūṣaṇam eva ca /
Kathāsaritsāgara
KSS, 1, 5, 79.2 putro hiraṇyaguptākhyo mṛgayāyai gato 'bhavat //
KSS, 1, 6, 93.2 kadācicca yayau dūrāmaṭavīṃ mṛgayārasāt //
KSS, 2, 1, 9.1 ekadā mṛgayāsaṅgādbhrāmyataścāsya bhūpateḥ /
KSS, 2, 3, 3.1 sadā siṣeve mṛgayāṃ vīṇāṃ ghoṣavatīṃ ca tām /
KSS, 2, 3, 10.1 ekākī dviradān badhnan mṛgayāvyasanī nṛpaḥ /
KSS, 2, 3, 43.2 agāccaṇḍamahāseno mṛgayāyai mahāṭavīm //
KSS, 3, 1, 8.1 strīmadyamṛgayāsakto niścinto hyeṣa tiṣṭhati /
KSS, 4, 1, 16.2 sā svāyudhaikasiddhe 'bhūt prakriyā mṛgayārase //
KSS, 4, 1, 22.2 sukhī kadācit prayayau mṛgayāvyasanī vanam //
KSS, 4, 1, 28.1 tad evaṃ mṛgayā nāma pramādo nṛpa bhūbhṛtām /
KSS, 4, 1, 30.1 tasmād viphalam āyāsaṃ jahīhi mṛgayārasam /
KSS, 6, 1, 145.2 yogyabhūmāvaṭavyāṃ tanmṛgayāyāṃ ca darśaya //
KSS, 6, 1, 151.2 kurvan sa mṛgayāhetor nagaryā niryayau nṛpaḥ //
KSS, 6, 1, 153.2 dūrāt sa tarkayan rājā jagāma mṛgayāvanam //
Śyainikaśāstra
Śyainikaśāstra, 1, 4.2 vivicyate mṛgayāyāḥ samāsavyāsayogataḥ //
Śyainikaśāstra, 2, 3.2 parokṣanindāhaḥsvapno mṛgayā ceti kāmajaḥ //
Śyainikaśāstra, 2, 31.1 ta ete saptadaśa ca mṛgayāṣṭādaśī tathā /
Śyainikaśāstra, 3, 2.2 hiṃsanaṃ prāṇimātrasya mṛgayeti pracakṣate //
Śyainikaśāstra, 3, 7.1 agastyaḥ satramāsīnaścacāra mṛgayāṃ ṛṣiḥ /
Śyainikaśāstra, 3, 13.1 iti siddhaṃ lakṣaṇaṃ hi mṛgayāyāḥ puroditam /
Śyainikaśāstra, 3, 14.2 yathāṣṭadhā rasāyālaṃ tathaiva mṛgayā matā //
Śyainikaśāstra, 3, 32.2 mṛgayāyāstu saṃkṣepāt parijñānāya kathyate //
Śyainikaśāstra, 3, 35.2 ityādyūhyamataḥ sāmyaṃ mṛgayāyāstathā striyaḥ /
Śyainikaśāstra, 3, 46.3 vidhyanty abhimukhāścāpi mṛgayādharmmakovidāḥ //
Śyainikaśāstra, 3, 77.2 anviṣyate prāṇijātaṃ mṛgayetyucyate tataḥ //
Śyainikaśāstra, 4, 62.2 saṃkṣiptayuktiracitaṃ pariśīlayantu te śyainikaṃ tu mṛgayābhimatā hi yeṣām //
Śyainikaśāstra, 5, 79.2 rogavimuktatayā paripuṣṭān vīkṣya tato vinayenmṛgayāyai //
Śyainikaśāstra, 6, 15.1 athavā yāmaśeṣe tu vāsare mṛgayāmiyāt /
Śyainikaśāstra, 6, 16.1 upatyakāyāṃ mṛgayāṃ yadyupeyāstadābhitaḥ /
Śyainikaśāstra, 6, 62.2 ekatra te samakameva rasā anūnā dṛśyanta eva kṛtibhirmṛgayāvihāre //
Śyainikaśāstra, 7, 25.2 yathā tatraiva vihitā mṛgayānyatra kaumudāt //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 31.1 kadācin mṛgayāṃ kṛtvā gṛhe supto mahīpatiḥ /
GokPurS, 7, 53.1 kadācin mṛgayāsakto himavatkānanaṃ yayau /
Kokilasaṃdeśa
KokSam, 1, 75.1 śāstā tasyā yadi taṭapathaiḥ śambarakroḍavāsī tiṣṭhannaśve javini mṛgayākautukī saṃcareta /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 8.1 mṛgayāyāṃ gamiṣyāmi tiṣṭhadhvaṃ rājyapālane /
SkPur (Rkh), Revākhaṇḍa, 218, 10.2 carantaṃ mṛgayāṃ gatvā hyātithyena nyamantrayat //