Occurrences

Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Hitopadeśa
Kathāsaritsāgara
Śyainikaśāstra

Mahābhārata
MBh, 1, 109, 27.5 nṛpāṇāṃ mṛgayā dharmastatrāpi na vadhaḥ smṛtaḥ /
MBh, 3, 14, 7.1 striyo 'kṣā mṛgayā pānam etat kāmasamutthitam /
MBh, 3, 228, 5.1 mṛgayā cocitā rājann asmin kāle sutasya te /
MBh, 3, 228, 6.2 mṛgayā śobhanā tāta gavāṃ ca samavekṣaṇam /
MBh, 5, 33, 74.1 striyo 'kṣā mṛgayā pānaṃ vākpāruṣyaṃ ca pañcamam /
MBh, 12, 28, 31.1 striyo 'kṣā mṛgayā pānaṃ prasaṅgānninditā budhaiḥ /
MBh, 12, 59, 60.1 mṛgayākṣāstathā pānaṃ striyaśca bharatarṣabha /
MBh, 12, 138, 26.1 pānam akṣāstathā nāryo mṛgayā gītavāditam /
MBh, 13, 117, 17.2 agastyena purā rājanmṛgayā yena pūjyate //
MBh, 13, 117, 18.1 nātmānam aparityajya mṛgayā nāma vidyate /
Manusmṛti
ManuS, 7, 47.1 mṛgayākṣo divāsvapnaḥ parivādaḥ striyo madaḥ /
ManuS, 7, 50.1 pānam akṣāḥ striyaś caiva mṛgayā ca yathākramam /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 30.1 mṛgayeti mayākhyāte yāte senāpatau vayam /
BKŚS, 8, 40.1 tato dvārādimṛgayā prakārair bahubhir mṛgān /
Daśakumāracarita
DKCar, 2, 8, 114.0 labdharandhraśca sa yadyad vyasanam ārabhate tattathetyavarṇayat deva yathā mṛgayā hyaupakārikī na tathānyat //
Hitopadeśa
Hitop, 3, 117.2 pāpaṃ strī mṛgayā dyūtam arthadūṣaṇam eva ca /
Kathāsaritsāgara
KSS, 4, 1, 28.1 tad evaṃ mṛgayā nāma pramādo nṛpa bhūbhṛtām /
Śyainikaśāstra
Śyainikaśāstra, 2, 3.2 parokṣanindāhaḥsvapno mṛgayā ceti kāmajaḥ //
Śyainikaśāstra, 2, 31.1 ta ete saptadaśa ca mṛgayāṣṭādaśī tathā /
Śyainikaśāstra, 3, 2.2 hiṃsanaṃ prāṇimātrasya mṛgayeti pracakṣate //
Śyainikaśāstra, 3, 14.2 yathāṣṭadhā rasāyālaṃ tathaiva mṛgayā matā //
Śyainikaśāstra, 3, 77.2 anviṣyate prāṇijātaṃ mṛgayetyucyate tataḥ //
Śyainikaśāstra, 4, 62.2 saṃkṣiptayuktiracitaṃ pariśīlayantu te śyainikaṃ tu mṛgayābhimatā hi yeṣām //
Śyainikaśāstra, 7, 25.2 yathā tatraiva vihitā mṛgayānyatra kaumudāt //