Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Kaṭhāraṇyaka

Atharvaprāyaścittāni
AVPr, 4, 1, 18.2 ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḍīkaṃ suhavo na edhi svāheti //
Atharvaveda (Śaunaka)
AVŚ, 7, 20, 3.2 tasya vayaṃ heḍasi māpi bhūma sumṛḍīke asya sumatau syāma //
AVŚ, 7, 68, 3.1 śivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati /
AVŚ, 7, 91, 1.1 indraḥ sutrāmā svavāṁ avobhiḥ sumṛḍīko bhavatu viśvavedāḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 10.2 teṣāṃ yam adhvaryur ākhūtkara upavapet tasminn apa upaspṛśeyuḥ śivā naḥ śantamā bhava sumṛḍīkā sarasvati /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 10.0 śītoṣṇābhir adbhir hiraṇyāntarhitābhir enaṃ snāpayecchivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 2.1 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye /
MS, 2, 8, 13, 19.0 mṛḍīkāya tvā //
Mānavagṛhyasūtra
MānGS, 1, 11, 18.1 athaināṃ prācīṃ saptapadāni prakramayaty ekam iṣe dve ūrje trīṇi prajābhyaś catvāri rāyaspoṣāya pañca bhavāya ṣaḍ ṛtubhyaḥ sakhā saptapadī bhava sumṛḍīkā sarasvatī /
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 7.0 soma gīrbhiṣṭvā vayaṃ vardhayāmo vācovidaḥ sumṛḍīko na āviśa //
Taittirīyasaṃhitā
TS, 2, 1, 11, 5.4 tyān nu kṣatriyāṁ ava ādityān yāciṣāmahe sumṛḍīkāṁ abhiṣṭaye /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 11.2 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe /
Śatapathabrāhmaṇa
ŚBM, 13, 1, 8, 4.0 adityai svāhā adityai mahyai svāhādityai sumṛḍīkāyai svāhetīyaṃ vā aditir anayaivainam udyacchati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 5.6 dadhad ratnāni sumṛᄆīko agne gopāya no jīvase jātaveda iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 1, 13.0 śivā naḥ śaṭamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśi //
Ṛgveda
ṚV, 1, 25, 3.1 vi mṛḍīkāya te mano rathīr aśvaṃ na saṃditam /
ṚV, 1, 25, 5.2 mṛḍīkāyorucakṣasam //
ṚV, 1, 35, 10.1 hiraṇyahasto asuraḥ sunīthaḥ sumṛḍīkaḥ svavāṁ yātv arvāṅ /
ṚV, 1, 91, 11.2 sumṛḍīko na ā viśa //
ṚV, 1, 118, 1.1 ā vāṃ ratho aśvinā śyenapatvā sumṛᄆīkaḥ svavāṁ yātv arvāṅ /
ṚV, 1, 129, 3.3 mitrāya vocaṃ varuṇāya saprathaḥ sumṛᄆīkāya saprathaḥ //
ṚV, 1, 136, 6.1 namo dive bṛhate rodasībhyām mitrāya vocaṃ varuṇāya mīᄆhuṣe sumṛᄆīkāya mīᄆhuṣe /
ṚV, 1, 139, 6.3 gīrbhir girvāha stavamāna ā gahi sumṛᄆīko na ā gahi //
ṚV, 4, 1, 3.2 agne mṛᄆīkaṃ varuṇe sacā vido marutsu viśvabhānuṣu /
ṚV, 4, 1, 5.2 ava yakṣva no varuṇaṃ rarāṇo vīhi mṛᄆīkaṃ suhavo na edhi //
ṚV, 4, 1, 20.2 agnir devānām ava āvṛṇānaḥ sumṛᄆīko bhavatu jātavedāḥ //
ṚV, 4, 3, 3.1 āśṛṇvate adṛpitāya manma nṛcakṣase sumṛᄆīkāya vedhaḥ /
ṚV, 6, 33, 5.1 nūnaṃ na indrāparāya ca syā bhavā mṛᄆīka uta no abhiṣṭau /
ṚV, 6, 47, 12.1 indraḥ sutrāmā svavāṁ avobhiḥ sumṛᄆīko bhavatu viśvavedāḥ /
ṚV, 6, 48, 12.2 yā mṛᄆīke marutāṃ turāṇāṃ yā sumnair evayāvarī //
ṚV, 6, 50, 1.1 huve vo devīm aditiṃ namobhir mṛᄆīkāya varuṇam mitram agnim /
ṚV, 6, 52, 9.2 sumṛᄆīkā bhavantu naḥ //
ṚV, 7, 86, 2.2 kim me havyam ahṛṇāno juṣeta kadā mṛᄆīkaṃ sumanā abhi khyam //
ṚV, 8, 48, 12.2 tasmai somāya haviṣā vidhema mṛᄆīke asya sumatau syāma //
ṚV, 8, 67, 1.2 sumṛᄆīkāṁ abhiṣṭaye //
ṚV, 8, 67, 10.2 sumṛᄆīkām abhiṣṭaye //
ṚV, 9, 69, 10.1 indav indrāya bṛhate pavasva sumṛᄆīko anavadyo riśādāḥ /
ṚV, 10, 131, 6.1 indraḥ sutrāmā svavāṁ avobhiḥ sumṛḍīko bhavatu viśvavedāḥ /
ṚV, 10, 150, 1.2 ādityai rudrair vasubhir na ā gahi mṛḍīkāya na ā gahi //
ṚV, 10, 150, 2.2 martāsas tvā samidhāna havāmahe mṛḍīkāya havāmahe //
ṚV, 10, 150, 3.2 agne devāṁ ā vaha naḥ priyavratān mṛḍīkāya priyavratān //
ṚV, 10, 150, 4.2 agnim maho dhanasātāv ahaṃ huve mṛḍīkaṃ dhanasātaye //
ṚV, 10, 150, 5.2 agniṃ vasiṣṭho havate purohito mṛḍīkāya purohitaḥ //
Ṛgvedakhilāni
ṚVKh, 4, 9, 5.3 dadhad ratnāni sumṛḍīko agne gopāya no jīvase jātavedaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 187.0 śivā naś śantamā bhava sumṛḍīkā sarasvatīti vāg vai sarasvatī //